< इब्रिणः 1 >

1 पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्
Nyakati syasilotili K'yara alongelili ni bhakhoko bhitu kupetela manabii mara simehele ni kwa njela simehele.
2 स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्। (aiōn g165)
Lakini kwa magono agha ghatujhe nakhu agha, K'yara alongili natu kup'etela Mwana, ambajhe ambekhili kujha mrithi ghwa fenu fyoha ni ambajhe kup'etela muene kabhele abhombili bhulimwengu. (aiōn g165)
3 स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
Mwanamunu ndo nuru jha bhutukufu bhwa muene, tabia jhiene jha asili jha muene, na jhaijhendelesya fenu fyoha kwa lilobhi lya nghofu sya muene. Baada jha kukamilisya bhutakasu bhwa dhambi, atamili pasi kibhoko kya kulia kya enzi okhu kunani.
4 दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः।
Ajhele bora kuliko malaika, kama vile lihina lyaalirithili lyalijhele linofu nesu kuliko lihina lya bhebhe.
5 यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो ऽसि त्वम् अद्यैव जनितो मया।" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति।"
Kwa ndabha ni kwa malaika bhalokhi bhabhabhwajhili kujobha, “Bhebhe ndo mwanabhangu?” Ni kabhele, “Nibetakujha dadi kabhele kwa muene, ni muene ibetakujha muana kwa nene?”
6 अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।"
Kabhele, wakati K'yara andetili mzalibhwa bhwa kubhwandelu paulimwengu, wijobha, “Malaika bhoha bha K'yara lazima bhamwabuduajhi.”
7 दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥"
Kuhusu malaika ijobha, “Muene jha ibhomba malaika bha muene kujha roho, ni bhatumishi bha muene kujha ndimisya muoto.”
8 किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः। (aiōn g165)
Lakini kuhusu Mwana ijobha, “Kiti kya jhobhi kya enzi, K'yara, ndo kya milele ni milele. Ndonga jha ufalme bhwa jhobhi ndo ndonga jha haki. (aiōn g165)
9 पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"
Uganili haki ni kujhidadila uvunjaji bhwa sheria, henu K'yara, K'yara ghwa jhobhi, akubakili mafuta gha furaha kuliko bhajhinu.”
10 पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
Kubhwandelu okhu, Bwana, abhekhili misingi ghya dunia. Mbingu ndo mahengu gha mabhokho gha jhobhi.
11 इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।
Sibetakubhoka, lakini bhebhe wibetakujhendelela. Syoha sibetakufubha kama liguanda.
12 सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥"
Wibetakusikunjakunja kama likoti, nisyene sibetakubadilika kama liguanda. Lakini bhebhe ndo jhola jhola, ni miaka ghya bhebhe ghibetalepi kujha ni mwishu.”
13 अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"
Lakini kwa malaika jholekhu K'yara ajobhili wakati bhubhuoha, “Tamayi kibhoko kya nene kya kulia mpaka panibeta kubhabhomba adui bha jhobhi kujha kiti kya magolo gha jhobhi”?
14 ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?
Je, malaika bhoha roho lepi syasilaghisibhu kubhahudumila ni kubhatunza bhala bhabhibeta kubhurithi bhwokovu?

< इब्रिणः 1 >