< इफिषिणः 1 >

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौल इफिषनगरस्थान् पवित्रान् ख्रीष्टयीशौ विश्वासिनो लोकान् प्रति पत्रं लिखति।
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paula iphi. sanagarasthaan pavitraan khrii. s.tayii"sau vi"svaasino lokaan prati patra. m likhati|
2 अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
asmaaka. m taatasye"svarasya prabho ryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
asmaaka. m prabho ryii"so. h khrii. s.tasya taata ii"svaro dhanyo bhavatu; yata. h sa khrii. s.tenaasmabhya. m sarvvam aadhyaatmika. m svargiiyavara. m dattavaan|
4 वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
vaya. m yat tasya samak. sa. m premnaa pavitraa ni. skala"nkaa"sca bhavaamastadartha. m sa jagata. h s. r.s. te puurvva. m tenaasmaan abhirocitavaan, nijaabhila. sitaanurodhaacca
5 यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।
yii"sunaa khrii. s.tena svasya nimitta. m putratvapade. asmaan svakiiyaanugrahasya mahattvasya pra"sa. msaartha. m puurvva. m niyuktavaan|
6 तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्,
tasmaad anugrahaat sa yena priyatamena putre. naasmaan anug. rhiitavaan,
7 वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः।
vaya. m tasya "so. nitena muktim arthata. h paapak. samaa. m labdhavanta. h|
8 तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।
tasya ya iid. r"so. anugrahanidhistasmaat so. asmabhya. m sarvvavidha. m j naana. m buddhi nca baahulyaruupe. na vitaritavaan|
9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा
svargap. rthivyo ryadyad vidyate tatsarvva. m sa khrii. s.te sa. mgrahii. syatiiti hitai. si. naa
10 तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।
tena k. rto yo manoratha. h sampuur. nataa. m gatavatsu samaye. su saadhayitavyastamadhi sa svakiiyaabhilaa. sasya niguu. dha. m bhaavam asmaan j naapitavaan|
11 पूर्व्वं ख्रीष्टे विश्वासिनो ये वयम् अस्मत्तो यत् तस्य महिम्नः प्रशंसा जायते,
puurvva. m khrii. s.te vi"svaasino ye vayam asmatto yat tasya mahimna. h pra"sa. msaa jaayate,
12 तदर्थं यः स्वकीयेच्छायाः मन्त्रणातः सर्व्वाणि साधयति तस्य मनोरथाद् वयं ख्रीष्टेन पूर्व्वं निरूपिताः सन्तोऽधिकारिणो जाताः।
tadartha. m ya. h svakiiyecchaayaa. h mantra. naata. h sarvvaa. ni saadhayati tasya manorathaad vaya. m khrii. s.tena puurvva. m niruupitaa. h santo. adhikaari. no jaataa. h|
13 यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।
yuuyamapi satya. m vaakyam arthato yu. smatparitraa. nasya susa. mvaada. m ni"samya tasminneva khrii. s.te vi"svasitavanta. h pratij naatena pavitre. naatmanaa mudrayevaa"nkitaa"sca|
14 यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।
yatastasya mahimna. h prakaa"saaya tena kriitaanaa. m lokaanaa. m mukti ryaavanna bhavi. syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa. nasvaruupo bhavati|
15 प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि
prabhau yii"sau yu. smaaka. m vi"svaasa. h sarvve. su pavitraloke. su prema caasta iti vaarttaa. m "srutvaahamapi
16 युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि।
yu. smaanadhi nirantaram ii"svara. m dhanya. m vadan praarthanaasamaye ca yu. smaan smaran varamima. m yaacaami|
17 अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
asmaaka. m prabho ryii"sukhrii. s.tasya taato ya. h prabhaavaakara ii"svara. h sa svakiiyatattvaj naanaaya yu. smabhya. m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana. m deyaat|
18 युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
yu. smaaka. m j naanacak. suu. m.si ca diiptiyuktaani k. rtvaa tasyaahvaana. m kiid. r"syaa pratyaa"sayaa sambalita. m pavitralokaanaa. m madhye tena datto. adhikaara. h kiid. r"sa. h prabhaavanidhi rvi"svaasi. su caasmaasu prakaa"samaanasya
19 तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु।
tadiiyamahaaparaakramasya mahatva. m kiid. rg anupama. m tat sarvva. m yu. smaan j naapayatu|
20 यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,
yata. h sa yasyaa. h "sakte. h prabalataa. m khrii. s.te prakaa"sayan m. rtaga. namadhyaat tam utthaapitavaan,
21 अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्, (aiōn g165)
adhipatitvapada. m "saasanapada. m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te. saa. m sarvve. saam uurddhve svarge nijadak. si. napaar"sve tam upave"sitavaan, (aiōn g165)
22 सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा
sarvvaa. ni tasya cara. nayoradho nihitavaan yaa samitistasya "sariira. m sarvvatra sarvve. saa. m puurayitu. h puuraka nca bhavati ta. m tasyaa muurddhaana. m k. rtvaa
23 सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते।
sarvve. saam uparyyupari niyuktavaa. m"sca saiva "saktirasmaasvapi tena prakaa"syate|

< इफिषिणः 1 >