< कलसिनः 3 >

1 यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।
Idan irji shbeyi babah Almasihu, tobikawandi ahemishu. Idan Almasihu kuniwokorli Urji.
2 पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।
Rlimre ikewandi aheni shu'a, anani tuikpe wandi a henimemena.
3 यतो यूयं मृतवन्तो युष्माकं जीवितञ्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति।
Tobikyumba, ivrkimbi ari ni Almasihu nimiirji.
4 अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
Tunda ahetoki Almasihu yetrerju niwa ndi iki isronbu, ahetoki biyime bi wludeniwu ni wrzi wandi ahe'a ni bu'u soma.
5 अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।
Ki kparisu niyo shishi nikpi bin gbungbluii-wambandi walilohrzji hamasoh rziarziame, memeyoshishi nyemenikpi memenandyime niku shishi, bakima ba louchi ni birji.
6 यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।
Nitu kima inturji ni gyirji nitubiandu bana wo'uana.
7 पूर्व्वं यदा यूयं तान्युपाजीवत तदा यूयमपि तान्येवाचरत;
Nimyikpi ba'ah bisizre towandandi binasohaimyinba.
8 किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।
Tunda aheitoki seikika-ka infu taga memesro'a taga, memetia taga, mrenzji taga, ni memetre biandi barzunyumbu'a
9 यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः
Natiche tikpanbi na donbi chichenji ni sroma rjukpanba.
10 स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।
Bila sruh njiriisama hi myitowa nitu ihlan dyiwandia tiu.
11 तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।
Iwirji kimaii baheline nahena imbaba yahude, iduwandi afunju niwandi ana funjuna, bitsri, baubawa, ni basikitiye, igrah niiwandi achusimarju kitode ahi Almasihu pepeme alahemyi wawuu.
12 अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
Nimyibininkoh iwandi bahlayiniurjia, biandi bahe iyaryameh nibandi ba nyebe niba'a sruh losroh, tikpibindidima situh, vusroh nilosroh.
13 यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
Kivu sronnikpanmbuh, kitati kpendidi nikpabu idan vayime tikpa unfu niwu uka karji niwuh yanda itimbu'a karji tawu'a.
14 विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।
Ikpeiwandi azabaki mpempeme'a ahi kikbatibi nyebe, kimamba utikogye gyrengyreme.
15 यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।
Kindu sisro'u Almasihu du sonisronbuh. nitu wayi sisro'i bayoyi nimyi kpariri ngyri yi.
16 ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
Katre trehurji chuwo kusonimyi sronbi babra. nitokle to kima, niwronkpanbi nise ubrerji niseni ugbrerjisah awandi ani kba sronbi hi'ni Rji. Utimbu'a.
17 वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
Angardi idan ikpewandi bitre konduwandi biti bikatiu nimyinde. Itimbu Vrerji nila trongyribi nirji itimbu.
18 हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।
Imba katukabi nibalombi, nitunkowandi irji ninyeme.
19 हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।
Lilon, kpanyeme nimbambi na henidi nibawuna.
20 हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।
Dongye, tawotre batimbi konitah nitu kima Irji nihe nikla sroh.
21 हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत।
Biyi batii, natikpe unfu “nimirimbi nindi nglemba kyuna.
22 हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।
Igrah, katu kabi nitikon bi nimyikpa nitun koba wawu'u, nati iwandi shishin megye bato na hemi kin wa sroa na ndu heni srome riiri klu sisri Rji.
23 यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,
Mpepeme nimyi ikpiwandu bisiti ti kongyeji nimyi sronbi don irji na nitu njina.
24 यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
Bitondi, bikpa inyu isandu binirji nitu kimah bitondi bisiti nitimburji.
25 किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति।
Nitukima idan una tindindi mana ukpasa iwandi utianahi ndidi maana, isotunahena.

< कलसिनः 3 >