< प्रेरिताः 1 >

1 हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि।
Dans mon premier récit, Théophile, j'ai raconté depuis le commencement tout ce que Jésus a fait et enseigné
2 स स्वनिधनदुःखभोगात् परम् अनेकप्रत्ययक्षप्रमाणौः स्वं सजीवं दर्शयित्वा
jusqu'au jour où, après avoir donné, par l'Esprit saint, ses ordres aux apôtres qu'il avait choisis, il fut enlevé au ciel.
3 चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
Déjà, après sa passion, il s'était montré à eux vivant, leur avait donné de nombreuses preuves de sa résurrection, leur était apparu pendant quarante jours, leur avait parlé des choses du Royaume de Dieu.
4 अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।
Un jour qu'ils étaient réunis, il leur ordonna de ne pas quitter Jérusalem, mais d'y attendre ce que le Père avait promis... «Ce dont vous m'avez entendu parler, leur dit-il;
5 योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।
car Jean baptisait d'eau, mais vous, vous serez baptisés d'Esprit saint dans peu de jours.»
6 पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति?
Les apôtres, tout en l'accompagnant, lui posaient des questions: «Seigneur, lui demandèrent-ils, est-ce maintenant que tu vas rétablir la royauté en Israël?»
7 ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते।
Il leur répondit: «Vous n'avez pas à savoir les époques ou les moments que le Père a fixés de sa propre autorité;
8 किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
mais vous recevrez une grande force quand le saint Esprit descendra sur vous, et vous serez mes témoins à Jérusalem, dans toute la Judée, en Samarie et jusqu'au bout du monde.»
9 इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्।
Pendant qu'il prononçait ces paroles et pendant qu'ils le regardaient, il fut enlevé et une nuée vint le dérober à leurs yeux.
10 यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,
Comme ils considéraient attentivement le ciel pendant qu'il s'en allait, deux hommes en vêtements blancs se présentèrent à eux:
11 हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।
«Galiléens, leur dirent-ils, pourquoi restez-vous là à regarder au ciel? Ce Jésus qui vient d'être enlevé au ciel du milieu de vous, en reviendra de la même manière que vous l'avez vu y monter.»
12 ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।
Ils retournèrent alors de la montagne appelée Bois d'Oliviers à Jérusalem, qui est tout près, à la distance d'un chemin de sabbat.
13 नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
Rentrés dans la ville, ils montèrent à la chambre haute, où ils se tenaient d'ordinaire. C'étaient: Pierre, Jean, Jacques et André, — Philippe et Thomas, — Barthélemy et Matthieu, — Jacques, fils d'Alphée, Simon le Zélote et Judas, fils de Jacques.
14 पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
Eux tous, avec persévérance et d'un seul coeur, s'y adonnaient à la prière avec les femmes, avec Marie, mère de Jésus, et avec les frères de celui-ci.
15 तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
Un de ces jours-là, Pierre se leva au milieu des frères (cent vingt personnes environ étaient ensemble réunies) et voici ce qu'il dit:
16 हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।
«Mes frères, il fallait que s'accomplît l'Écriture, la prédiction de l'Esprit saint faite par la bouche de David sur Judas (celui qui s'est chargé de conduire ceux qui ont arrêté Jésus),
17 स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।
parce qu'il était au nombre des nôtres et qu'il avait reçu sa part de notre ministère
18 तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्।
— (cet homme, après avoir acheté un champ avec le salaire de son crime, s'est jeté, la tête la première; son corps s'est brisé par le milieu; ses entrailles se sont répandues;
19 एतां कथां यिरूशालम्निवासिनः सर्व्वे लोका विदान्ति; तेषां निजभाषया तत्क्षेत्रञ्च हकल्दामा, अर्थात् रक्तक्षेत्रमिति विख्यातमास्ते।
ce fait est si bien, connu de tous les habitants de Jérusalem, que dans leur langue ils appellent ce champ Acheldamach, c'est-à-dire champ du sang)
20 अन्यच्च, निकेतनं तदीयन्तु शुन्यमेव भविष्यति। तस्य दूष्ये निवासार्थं कोपि स्थास्यति नैव हि। अन्य एव जनस्तस्य पदं संप्राप्स्यति ध्रुवं। इत्थं गीतपुस्तके लिखितमास्ते।
en effet, il est écrit au livre des Psaumes: «Que sa demeure devienne un désert! Que personne n'y habite!» et: «Qu'un autre obtienne sa charge.»
21 अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्
Donc, il faut qu'un des hommes qui nous ont accompagnés pendant tout le temps, depuis que le Seigneur Jésus a commencé jusqu'à ce qu'il ait cessé d'être avec nous,
22 तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।
en prenant depuis le baptême de Jean jusqu'au jour où il nous a été enlevé, devienne avec nous témoin de sa résurrection.»
23 अतो यस्य रूढि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः,
Ils en proposèrent deux: Joseph dit Bar-Sabbas, surnommé Justus, et Matthias;
24 हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः
puis ils firent cette prière: «Toi, Seigneur, qui connais tous les coeurs, montre-nous lequel de ces deux frères tu as choisi
25 सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।
pour qu'il occupe la place de ministre et d'apôtre que Judas a quittée pour aller à la place qui est la sienne.»
26 ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।
Ensuite on tira au sort. Le sort tomba sur Matthias, qui fut alors associé aux onze apôtres.

< प्रेरिताः 1 >