< २ पितरः 2 >

1 अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।
bhabhudesi bhakitokisi kwa bhaisraeli, ni bhalimu bha bhudesi bhibeta kuhida pia kwa j'homu. kwa siri bhibeta kuleta mafundisyo gha bhudewsi na bhibeta kumbele Bwana j'haabhagolili. Bhibeta kwiletela bhuharibifu bhwa haraka juu j'ha bhene.
2 ततो ऽनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।
bhibetakukisya njela syabho, sya soni ni kup'hetela kwa bhene bhibeta kuikufuru nj'ela j'ha bhukuweli.
3 अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।
bhuchoyo bhibheta kubhanyonya bhanu kwa kutumila malobhi gha bhudesi. Hukumu j'habhene j'hibetalepi kukabheta, bhuharifu bhwibekufuke`sya.
4 ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्। (Tartaroō g5020)
K'yara abhalekili lepi malaika bhabhakengeuiki. Bali abhasopili kuzimu ili bhafungibhuaj'hi mighoj'hi mpaka pa j'hibeta kubhakolela. (Tartaroō g5020)
5 पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्।
k'yara akabhuvumilili lepi bhulimwengu bhwa muandi. Bali amfighili Nuhu, j'ha aj'he ni bhwito bhwa haki, pamonga ni bhangi saba, bhwakati alekisi gharika juu j'ha bhulimwengu bhwabhuasili.
6 सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;
aj'hihukumuili miji ghya Sodoma ni Gomora kiasi kya kuj'ha lyenge ni bhuharibifu ili j'hij'hiaghe mfuano kwa ndabha j'ha bhwokovu mu magono gha pamuli.
7 किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्।
bhoabhombili e'lu, amwokwili Lutu munu ghwa haki, j'haaj'hele ahuzunishibhu ni tabia sichafu sya bhabhabelili kukhesya sheria sya k'yara.
8 स धार्म्मिको जनस्तेषां मध्ये निवसन् स्वीयदृष्टिश्रोत्रगोचरेभ्यस्तेषाम् अधर्म्माचारेभ्यः स्वकीयधार्म्मिकमनसि दिने दिने तप्तवान्।
kuj'ha ajhu ndo munu ghwa haki j'haatamili nabhu ligono kyakajhitesya nafsi j'ha muene kwandabha j'ha ghala gha aghap'helili ni kughabhona.
9 प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,
e'lu Bwana amanyili jinsi j'ha kubhaokola bhanu bhake bhwakati bhwa malombosi ni jinsi j'ha hukumu mu ligono lya mwisyo.
10 विशेषतो ये ऽमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति।) ते दुःसाहसिनः प्रगल्भाश्च।
hakika obho ndo bhukweli kwa bhala bhabhij'hendelela kutama mu tamaa sya m'mbele obho ni kughadharau mamlaka. Bhanu bha jinsi ej'he bhaj'hele ni bhusisya mu dhamiri syabho, Bhitila lepi kubhakufuru bhatukufu.
11 अपरं बलगौरवाभ्यां श्रेष्ठा दिव्यदूताः प्रभोः सन्निधौ येषां वैपरीत्येन निन्दासूचकं विचारं न कुर्व्वन्ति तेषाम् उच्चपदस्थानां निन्दनाद् इमे न भीताः।
malaika bha j'hele ni bhuwezo ni ngofu kuliko bhanadamu, lakini bhibhwesyalepi kupisya hukumu dhidi j'ha bhene kwa Bwana.
12 किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।
abha bhanyama bhabhabeli kujha ni luhala bhabhumbiki kwa asili jha kukamulibhwa ni kukomighwa.
13 ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कलङ्किनो दोषिणश्च भवन्ति।
kwa ujira bhwa maovu gha bhene. Musi ghuoha bhitama kwa anasa. Bhamemili bhuchafu ni maovu. Bhihobhelela anasa sya bhusoibhi pabhisherekela ni bhebhe.
14 तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।
gha bhene gha bhene ghafunikibhu ni bhuzinzi; bhitosheka lepi kubhomba dhambi. Bhikabhalagai ni kubhabinisya bhaumini bhadebe mu dhambi. Bhajhe ni mi'teema ghyaghimemili tamaa, ndo bhana bhabhalaanibhu.
15 ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,
nj'hela j'ha bhukweli. Bhaj'haghili na bhajhikhesisi nj'hela j'ha Baalam mwana ghwa Beori, j'haaganili kukabha malipo gha udhalimu.
16 किन्तु निजापराधाद् भर्त्सनाम् अलभत यतो वचनशक्तिहीनं वाहनं मानुषिकगिरम् उच्चार्य्य भविष्यद्वादिन उन्मत्तताम् अबाधत।
akamebhu kwa ndabha j'ha bhukosaji bhwake. Punda j'ha aj'hele bubu alongili mu sauti j'ha binadamu, azuili bhuzimu bhwa nabii.
17 इमे निर्जलानि प्रस्रवणानि प्रचण्डवायुना चालिता मेघाश्च तेषां कृते नित्यस्थायी घोरतरान्धकारः सञ्चितो ऽस्ति। (questioned)
abha ndo kama chemichemi syasileli ni masi. Ni kama mafundi ghaghibhosibhwa ni mp'hongo. (questioned)
18 ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।
lisitu libhekibhu kwa ndabha j'ha bhene. Bhilongela kwa kwifuna tuu. Bhikabhabinisya bhana kwa tamaa j'ha m'mb'ele. Bhakabheko fya bhanu bhabhilonda kubha jumba bhala bhabhitama mu bhukosaji.
19 तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।
bhanu bhuhuru bhwa kati bhene ndo bhatumwa bha dhambi j'ha ufisadi. Maana mwanadamu ilhombibhwa kuj'ha n'tumwa ghwa k'hela kyakikan'tabhwala.
20 त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।
j'haikiphosya ni bhuchafu bhwa bhulimwengu kwa kutumila maarifa gha Bwana na mwokozi Yesu Kristu, na kisha akakhelebhukila bhuchafu obhu kabhele hali j'hiake huwa jhij'ha j'hibhibhi kuliko j'hela j'ha kubhwandelu.
21 तेषां पक्षे धर्म्मपथस्य ज्ञानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् ज्ञानप्राप्तानां परावर्त्तनं।
Ngaj'hifwaj'hili bhanu abhu ngabhabeleghe kuj'himanya nj'hela j'ha haki kuliko kuj'himanya na kisha kabhele kusileka amri takatifu sabhap'helibhu.
22 किन्तु येयं सत्या दृष्टान्तकथा सैव तेषु फलितवती, यथा, कुक्कुरः स्वीयवान्ताय व्यावर्त्तते पुनः पुनः। लुठितुं कर्द्दमे तद्वत् क्षालितश्चैव शूकरः॥
ej'he j'hij'ha nibhukweli kwa bhene. “libwa likaghakhelephukila matapishi ghake. Ni ligholobhi lya lij'hosibhu likhelukila kabhele mu madakari.”

< २ पितरः 2 >