< २ करिन्थिनः 9 >
1 पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं।
Kajti glede služenja svetim, je zame odveč, da vam pišem,
2 यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।
kajti poznam pripravljenost vašega mišljenja, zaradi katerega se o vas baham tem iz Makedonije, da je bila Ahaja pripravljena pred enim letom; in vaša gorečnost je spodbudila zelo mnoge.
3 किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः।
Vendar sem poslal brate, da ne bi bilo naše bahanje o vas, vam v prid, zaman; da boste, kakor sem rekel, vi lahko pripravljeni,
4 यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।
da ne bi bili morda, če pridejo z menoj tisti iz Makedonije in vas najdejo nepripravljene, mi (da ne rečem vi) osramočeni v tem istem zaupljivem bahanju.
5 अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।
Zatorej sem mislil, da je treba spodbuditi brate, da bi prej šli k vam in vnaprej pripravili vaš dar, o katerem ste prej imeli obvestilo, da bo isti lahko pripravljen kot resnična radodarnost in ne kakor od pohlepnosti.
6 अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।
Toda rečem to: »Kdor varčno seje, bo tudi varčno žel; in kdor radodarno seje, bo tudi radodarno žel.«
7 एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
Vsak naj tako da, glede na to, kakor se je nameril v svojem srcu; ne nejevoljno ali iz nuje, kajti Bog ljubi vedrega darovalca.
8 अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
In Bog je zmožen storiti, da bo vsa milost obilna do vas, da boste vedno imeli vso zadostnost v vseh stvareh [in boste] lahko bogati za vsako dobro delo
9 एतस्मिन् लिखितमास्ते, यथा, व्ययते स जनो रायं दुर्गतेभ्यो ददाति च। नित्यस्थायी च तद्धर्म्मः (aiōn )
(kakor je pisano: ›Razdelil je povsod, dal je revnim. Njegova pravičnost ostaja na veke.‹ (aiōn )
10 बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।
Torej kdor daje seme sejalcu, daje tako kruh za vašo hrano, kakor množi vaše posejano seme in povečuje sadove vaše pravičnosti)
11 तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
obogateli ste v vsaki stvari za vso radodarnost, ki po nas povzroča zahvaljevanje k Bogu.
12 एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।
Kajti služenje tej službi ni samo oskrba potreb svetih, temveč je po mnogih zahvaljevanjih tudi obilna Bogu;
13 यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,
čeprav s poskusom tega služenja proslavljajo Boga zaradi vaše izražene podložnosti Kristusovemu evangeliju in zaradi vaše velikodušne razdelitve njim in vsem ljudem;
14 युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते।
in z njihovo molitvijo za vas, kateri zaradi silne Božje milost v vas hrepenijo po vas.
15 अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।
Hvala bodi Bogu za njegov neizrekljivi dar.