< २ करिन्थिनः 9 >
1 पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं।
པཝིཏྲལོཀཱནཱམ྄ ཨུཔཀཱརཱརྠཀསེཝཱམདྷི ཡུཥྨཱན྄ པྲཏི མམ ལིཁནཾ ནིཥྤྲཡོཛནཾ།
2 यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।
ཡཏ ཨཱཁཱཡཱདེཤསྠཱ ལོཀཱ གཏཝརྵམ྄ ཨཱརབྷྱ ཏཏྐཱཪྻྱ ཨུདྱཏཱཿ སནྟཱིཏི ཝཱཀྱེནཱཧཾ མཱཀིདནཱིཡལོཀཱནཱཾ སམཱིཔེ ཡུཥྨཱཀཾ ཡཱམ྄ ཨིཙྪུཀཏཱམདྷི ཤླཱགྷེ ཏཱམ྄ ཨཝགཏོ྅སྨི ཡུཥྨཱཀཾ ཏསྨཱད྄ ཨུཏྶཱཧཱཙྩཱཔརེཥཱཾ བཧཱུནཱམ྄ ཨུདྱོགོ ཛཱཏཿ།
3 किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः।
ཀིཉྩཻཏསྨིན྄ ཡུཥྨཱན྄ ཨདྷྱསྨཱཀཾ ཤླཱགྷཱ ཡད྄ ཨཏཐྱཱ ན བྷཝེཏ྄ ཡཱུཡཉྩ མམ ཝཱཀྱཱནུསཱརཱད྄ ཡད྄ ཨུདྱཏཱསྟིཥྛེཏ ཏདརྠམེཝ ཏེ བྷྲཱཏརོ མཡཱ པྲེཥིཏཱཿ།
4 यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।
ཡསྨཱཏ྄ མཡཱ སཱརྡྡྷཾ ཀཻཤྩིཏ྄ མཱཀིདནཱིཡབྷྲཱཏྲྀབྷིརཱགཏྱ ཡཱུཡམནུདྱཏཱ ཨིཏི ཡདི དྲྀཤྱཏེ ཏརྷི ཏསྨཱད྄ དྲྀཌྷཝིཤྭཱསཱད྄ ཡུཥྨཱཀཾ ལཛྫཱ ཛནིཥྱཏ ཨིཏྱསྨཱབྷི རྣ ཝཀྟཝྱཾ ཀིནྟྭསྨཱཀམེཝ ལཛྫཱ ཛནིཥྱཏེ།
5 अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।
ཨཏཿ པྲཱཀ྄ པྲཏིཛྙཱཏཾ ཡུཥྨཱཀཾ དཱནཾ ཡཏ྄ སཉྩིཏཾ བྷཝེཏ྄ ཏཙྩ ཡད྄ གྲཱཧཀཏཱཡཱཿ ཕལམ྄ ཨབྷཱུཏྭཱ དཱནཤཱིལཏཱཡཱ ཨེཝ ཕལཾ བྷཝེཏ྄ ཏདརྠཾ མམཱགྲེ གམནཱཡ ཏཏྶཉྩཡནཱཡ ཙ ཏཱན྄ བྷྲཱཏྲྀན྄ ཨཱདེཥྚུམཧཾ པྲཡོཛནམ྄ ཨམནྱེ།
6 अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।
ཨཔརམཔི ཝྱཱཧརཱམི ཀེནཙིཏ྄ ཀྵུདྲབྷཱཝེན བཱིཛེཥཱུཔྟེཥུ སྭལྤཱནི ཤསྱཱནི ཀརྟྟིཥྱནྟེ, ཀིཉྩ ཀེནཙིད྄ བཧུདབྷཝེན བཱིཛེཥཱུཔྟེཥུ བཧཱུནི ཤསྱཱནི ཀརྟྟིཥྱནྟེ།
7 एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
ཨེཀཻཀེན སྭམནསི ཡཐཱ ནིཤྩཱིཡཏེ ཏཐཻཝ དཱིཡཏཱཾ ཀེནཱཔི ཀཱཏརེཎ བྷཱིཏེན ཝཱ ན དཱིཡཏཱཾ ཡཏ ཨཱིཤྭརོ ཧྲྀཥྚམཱནསེ དཱཏརི པྲཱིཡཏེ།
8 अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
ཨཔརམ྄ ཨཱིཤྭརོ ཡུཥྨཱན྄ པྲཏི སཪྻྭཝིདྷཾ བཧུཔྲདཾ པྲསཱདཾ པྲཀཱཤཡིཏུམ྄ ཨརྷཏི ཏེན ཡཱུཡཾ སཪྻྭཝིཥཡེ ཡཐེཥྚཾ པྲཱཔྱ སཪྻྭེཎ སཏྐརྨྨཎཱ བཧུཕལཝནྟོ བྷཝིཥྱཐ།
9 एतस्मिन् लिखितमास्ते, यथा, व्ययते स जनो रायं दुर्गतेभ्यो ददाति च। नित्यस्थायी च तद्धर्म्मः (aiōn )
ཨེཏསྨིན྄ ལིཁིཏམཱསྟེ, ཡཐཱ, ཝྱཡཏེ ས ཛནོ རཱཡཾ དུརྒཏེབྷྱོ དདཱཏི ཙ། ནིཏྱསྠཱཡཱི ཙ ཏདྡྷརྨྨཿ (aiōn )
10 बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।
བཱིཛཾ བྷེཛནཱིཡམ྄ ཨནྣཉྩ ཝཔྟྲེ ཡེན ཝིཤྲཱཎྱཏེ ས ཡུཥྨབྷྱམ྄ ཨཔི བཱིཛཾ ཝིཤྲཱཎྱ བཧུལཱིཀརིཥྱཏི ཡུཥྨཱཀཾ དྷརྨྨཕལཱནི ཝརྡྡྷཡིཥྱཏི ཙ།
11 तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
ཏེན སཪྻྭཝིཥཡེ སདྷནཱིབྷཱུཏཻ ཪྻུཥྨཱབྷིཿ སཪྻྭཝིཥཡེ དཱནཤཱིལཏཱཡཱཾ པྲཀཱཤིཏཱཡཱམ྄ ཨསྨཱབྷིརཱིཤྭརསྱ དྷནྱཝཱདཿ སཱདྷཡིཥྱཏེ།
12 एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।
ཨེཏཡོཔཀཱརསེཝཡཱ པཝིཏྲལོཀཱནཱམ྄ ཨརྠཱབྷཱཝསྱ པྲཏཱིཀཱརོ ཛཱཡཏ ཨིཏི ཀེཝལཾ ནཧི ཀིནྟྭཱིཤྩརསྱ དྷནྱཝཱདོ྅པི བཱཧུལྱེནོཏྤཱདྱཏེ།
13 यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,
ཡཏ ཨེཏསྨཱད྄ ཨུཔཀཱརཀརཎཱད྄ ཡུཥྨཱཀཾ པརཱིཀྵིཏཏྭཾ བུདྡྷྭཱ བཧུབྷིཿ ཁྲཱིཥྚསུསཾཝཱདཱངྒཱིཀརཎེ ཡུཥྨཱཀམ྄ ཨཱཛྙཱགྲཱཧིཏྭཱཏ྄ ཏདྦྷཱགིཏྭེ ཙ ཏཱན྄ ཨཔརཱཾཤྩ པྲཏི ཡུཥྨཱཀཾ དཱཏྲྀཏྭཱད྄ ཨཱིཤྭརསྱ དྷནྱཝཱདཿ ཀཱརིཥྱཏེ,
14 युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते।
ཡུཥྨདརྠཾ པྲཱརྠནཱཾ ཀྲྀཏྭཱ ཙ ཡུཥྨཱསྭཱིཤྭརསྱ གརིཥྛཱནུགྲཧཱད྄ ཡུཥྨཱསུ ཏཻཿ པྲེམ ཀཱརིཥྱཏེ།
15 अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।
ཨཔརམ྄ ཨཱིཤྭརསྱཱནིཪྻྭཙནཱིཡདཱནཱཏ྄ ས དྷནྱོ བྷཱུཡཱཏ྄།