< १ योहनः 1 >

1 आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
Pragnę napisać do was o Słowie dającym życie, które istnieje od samego początku, a które my usłyszeliśmy, zobaczyliśmy na własne oczy, a nawet dotykaliśmy własnymi rękoma.
2 स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः। (aiōnios g166)
Ten, który daje życie, objawił się, a my Go zobaczyliśmy. Dlatego teraz, jako naoczni świadkowie, mówimy wam o życiu wiecznym, które było u Boga Ojca i objawiło się nam. (aiōnios g166)
3 अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
Mówimy o tym, co sami widzieliśmy i słyszeliśmy. Pragniemy bowiem tworzyć z wami wspólnotę, która opiera się na bliskiej więzi z Ojcem i Jego Synem, Jezusem Chrystusem.
4 अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
Piszemy wam o tym, ponieważ sprawia nam to ogromną radość.
5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
Pragniemy przekazać wam słowa Jezusa, który powiedział nam, że Bóg jest czystym światłem, oddzielonym od wszelkiej ciemności.
6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
Jeśli mówimy więc, że jesteśmy Jego przyjaciółmi, a żyjemy w duchowej ciemności, jesteśmy kłamcami i nie trzymamy się prawdy.
7 किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
Jeśli jednak żyjemy w Bożym świetle, to tworzymy wspólnotę, a przelana krew Jezusa Chrystusa, Syna Bożego, oczyszcza nas ze wszystkich grzechów.
8 वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।
Jeśli twierdzimy, że nie popełniliśmy grzechu, oszukujemy samych siebie i rozmijamy się z prawdą.
9 यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
Jeśli jednak wyznajemy swoje grzechy Bogu, On przebacza je nam i oczyszcza z wszelkich przewinień. Jest bowiem wierny i prawy.
10 वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।
Twierdząc, że nie popełniliśmy grzechu, robimy z Niego kłamcę i nie trzymamy się Jego słowa.

< १ योहनः 1 >