< १ करिन्थिनः 5 >

1 अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।
Tupheliki taarifa kuwa kuyele zinaa miongoni mwa yhomo, aina sa zinaa ambayu iyelepi hata katikati ya bhanu bha mataifa. Tuyele ni taarifa kwamba mmonga wa yhomo igona ni ndala wa dadi munu.
2 तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्?
Ni muenga mwikisifu! Badala ya kuhuzunika? yhola yafuanyili naha ipaswa kubhosibhwa miongoni mwayhomo.
3 अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्,
Ingawa niyelepi pamonga ni muenga kimbhele lakini niyele ni muenga kiroho, nimalili kunhukumu muene yafwanyili naha, kama khela nayele.
4 अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते ऽस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन
Pamwikutanika pamonga katika lihina la Bwana watete Yesu, ni roho yiangu ujele pala kama kwa nghofho sa Bwana watete Yesu, nimalili kumhukumu munu oyo.
5 स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।
Nimalili kumkabidhi munu oyo kwa Shetani ili kwamba mbhele wa muene uharibibhwai, ili roho ya muene ibhuesyai kuokolibhwa mu ligono la Bwana.
6 युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते।
Majifuno ghayhomo sio khenukinofu. mumanyili lepi chachu kidogo yiharibu donge zima?
7 यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्।
Mwikisafishai muenga mwayhomo chachu ya muandi, ili kwamba muyelai donge lampya, ili kwamba muyelai nkate waupelili kuchachulibhwa. Kwa ndabha, Kristu, Mwana kondoo watete wa pasaka amalili kuchinjiwa.
8 अतः पुरातनकिण्वेनार्थतो दुष्टताजिघांसारूपेण किण्वेन तन्नहि किन्तु सारल्यसत्यत्वरूपया किण्वशून्यतयास्माभिरुत्सवः कर्त्तव्यः।
Henu tusherekelai karamu si kwa chachu ya muandi chachu ya tabia ibaya ni uovu. Badala yiaki, tusherekelai ni nkati wausopibhu lepi wa unyenyekevu wa kueli.
9 व्याभिचारिणां संसर्गो युष्माभि र्विहातव्य इति मया पत्रे लिखितं।
Nayandiki mu barua ya nene kuwa mkolokuchangamana ni bhazinzi.
10 किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव।
Niyelepi ni maana bhazinzi bha dunia eye, au na bhabhayele ni tamaa au bhanyang'anyi au bhabhiabudu sanamu kwa kutama patali ni bhene, basi ngaikabhapasa bhabhoka padunia.
11 किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।
Lakini henu nikabhayandikila kutokujichanganya ni yuywoha yhola yaikutibhwa mhaja au ndombho m Kristu, lakini iishi mu uzinzi au ambayi ni mwenye kutamani, au munyang'anyi, au mwabudu sanamu, au mtukanaji au mlevi. Wala mkolo kulya naku munu wa namna yhela.
12 समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्?
Henu nilota kwiselesya bhuli kubhahukumu bhabhayele kwibhala ni kanisa? Badala yiaki, muenga mwabhahukumwihee bhabhayele mugati mu kanisa?
13 बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां।
Lakini K'yara akabhahukumu bhabhayele kwibhala. “Mu mbhosyai munu mwovu miongoni mwayhomo.

< १ करिन्थिनः 5 >