< prakAzitaM 1 >

1 yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|
Apocalips of Jhesu Crist, which God yaf to hym to make open to hise seruauntis, whiche thingis it bihoueth to be maad soone. And he signyfiede, sending bi his aungel to his seruaunt Joon,
2 sa cEzvarasya vAkyE khrISTasya sAkSyE ca yadyad dRSTavAn tasya pramANaM dattavAn|
whiche bar witnessing to the word of God, and witnessing of Jhesu Crist, in these thingis, what euer thingis he say.
3 Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|
Blessid is he that redith, and he that herith the wordis of this prophecie, and kepith tho thingis that ben writun in it; for the tyme is niy.
4 yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhE tiSThanti
Joon to seuene chirchis, that ben in Asie, grace and pees to you, of him that is, and that was, and that is to comynge; and of the seuene spiritis, that ben in the siyt of his trone; and of Jhesu Crist,
5 yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|
that is a feithful witnesse, the firste bigetun of deed men, and prince of kingis of the erthe; which louyde vs, and waischide vs fro oure synnes in his blood,
6 yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargE niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| AmEn| (aiōn g165)
and made vs a kyngdom, and preestis to God and to his fader; to hym be glorie and empire in to worldis of worldis. (aiōn g165)
7 pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|
Amen. Lo! he cometh with clowdis, and ech iye schal se hym, and thei that prickiden hym; and alle the kynredis of the erthe schulen beweile hem silf on hym.
8 varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|
Yhe, Amen! Y am alpha and oo, the bigynnyng and the ende, seith the Lord God, that is, and that was, and that is to comynge, almyyti.
9 yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|
I, Joon, youre brothir, and partener in tribulacioun, and kingdom, and pacience in Crist Jhesu, was in an ile, that is clepid Pathmos, for the word of God, and for the witnessyng of Jhesu.
10 tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,
Y was in spirit in the Lordis dai, and Y herde bihynde me a greet vois, as of a trumpe,
11 tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|
seiynge to me, Write thou in a book that thing that thou seest, and sende to the seuene chirchis that ben in Asie; to Ephesus, to Smyrma, and to Pergamus, and to Tiatira, and to Sardis, and to Filadelfia, and to Loadicia.
12 tatO mayA sambhASamANasya kasya ravaH zrUyatE taddarzanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavRkSA dRSTAH|
And Y turnede, that Y schulde se the vois that spak with me; and Y turnede, and Y say seuene candelstikis of gold,
13 tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,
and in the myddil of the seuene goldun candelstikis oon lijk to the sone of man, clothid with a long garnement, and gird at the tetis with a goldun girdil.
14 tasya ziraH kEzazca zvEtamESalOmAnIva himavat zrEtau lOcanE vahnizikhAsamE
And the heed of hym and his heeris weren whijt, as whijt wolle, and as snow; and the iyen of hym as flawme of fier,
15 caraNau vahnikuNPEtApitasupittalasadRzau ravazca bahutOyAnAM ravatulyaH|
and hise feet lijk to latoun, as in a brennynge chymney; and the vois of hym as the vois of many watris.
16 tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|
And he hadde in his riyt hoond seuene sterris, and a swerd scharp on euer ethir side wente out of his mouth; and his face as the sunne schyneth in his virtu.
17 taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|
And whanne Y hadde seyn hym, Y felde doun at hise feet, as deed. And he puttide his riyt hond on me, and seide, Nyle thou drede; Y am the firste and the laste;
18 aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH| (aiōn g165, Hadēs g86)
and Y am alyue, and Y was deed; and lo! Y am lyuynge in to worldis of worldis, and Y haue the keyes of deth and of helle. (aiōn g165, Hadēs g86)
19 atO yad bhavati yaccEtaH paraM bhaviSyati tvayA dRSTaM tat sarvvaM likhyatAM|
Therfor write thou whiche thingis thou hast seyn, and whiche ben, and whiche it bihoueth to be don aftir these thingis.
20 mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|
The sacrament of the seuene sterris, which thou seiyest in my riyt hond, and the seuene goldun candelstikis; the seuene sterris ben aungels of the seuene chirchis, and the seuene candelstikis ben seuene chirchis.

< prakAzitaM 1 >