< prakAzitaM 20 >

1 tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH| (Abyssos g12)
And Y say an aungel comynge doun fro heuene, hauynge the keie of depnesse, and a greet chayne in his hoond. (Abyssos g12)
2 aparaM nAgO 'rthataH yO vRddhaH sarpO 'pavAdakaH zayatAnazcAsti tamEva dhRtvA varSasahasraM yAvad baddhavAn|
And he cauyte the dragoun, the elde serpent, that is the deuel and Sathanas; and he boonde hym bi a thousynde yeeris.
3 aparaM rasAtalE taM nikSipya tadupari dvAraM ruddhvA mudrAgkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavEt tAvad bhinnajAtIyAstEna puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mOcanEna bhavitavyaM| (Abyssos g12)
And he sente hym `in to depnesse, and closide on hym, that he disseyue no more the folkis, til a thousynde yeeris be fillid. Aftir these thingis it bihoueth hym to be vnboundun a litil tyme. (Abyssos g12)
4 anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|
And Y say seetis, and thei saten on hem, and doom was youun to hem. And the soulis of men biheedid for the witnessyng of Jhesu, and for the word of God, and hem that worschipiden not the beeste, nether the ymage of it, nethir token the carect of it in her forheedis, nethir in her hoondis. And thei lyueden, and regneden with Crist a thousynde yeeris.
5 kintvavaziSTA mRtajanAstasya varSasahasrasya samAptEH pUrvvaM jIvanaM na prApan|
Othere of deed men lyueden not, til a thousynde yeeris ben endid. This is the first ayen risynge.
6 ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sa dhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tEna saha rAjatvaM kariSyanti ca|
Blessid and hooli is he, that hath part in the firste ayenrysyng. In these men the secunde deth hath not power; but thei schulen be prestis of God, and of Crist, and thei schulen regne with hym a thousynde yeeris.
7 varSasahasrE samAptE zayatAnaH svakArAtO mOkSyatE|
And whanne a thousynde yeeris schulen be endid, Sathanas schal be vnboundun of his prisoun;
8 tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatO jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|
and he schal go out, and schal disseyue folkis, that ben on foure corners of the erthe, Gog and Magog. And he schal gadere hem in to batel, whos noumbre is as the grauel of the see.
9 tatastE mEdinyAH prasthEnAgatya pavitralOkAnAM durgaM priyatamAM nagarInjca vESTitavantaH kintvIzvarENa nikSiptO 'gnirAkAzAt patitvA tAn khAditavAn|
And thei stieden vp on the broodnesse of erthe, and enuyrounede the castels of seyntis, and the louyd citee. And fier cam doun `of God fro heuene, and deuourede hem.
10 tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE| (aiōn g165, Limnē Pyr g3041 g4442)
And the deuel, that disseyuede hem, was sent in to the pool of fier and of brymston, where bothe the beeste and fals prophetis schulen be turmentid dai and niyt, in to worldis of worldis. Amen. (aiōn g165, Limnē Pyr g3041 g4442)
11 tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|
And Y say a greet white trone, and oon sittynge on it, fro whos siyt erthe fled and heuene; and the place is not foundun `of hem.
12 aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|
And Y sai deed men, grete and smale, stondynge in the siyt of the trone; and bookis weren opened, and deed men weren demed of these thingis that weren writun in the bookis, aftir the werkis of hem.
13 tadAnIM samudrENa svAntarasthA mRtajanAH samarpitAH, mRtyuparalOkAbhyAmapi svAntarasthA mRtajanAH sarmipatAH, tESAnjcaikaikasya svakriyAnuyAyI vicAraH kRtaH| (Hadēs g86)
And the see yaf his deed men, that weren in it; and deth and helle yauen her deed men, that weren in hem. And it was demed of ech, aftir the werkis of hem. (Hadēs g86)
14 aparaM mRtyuparalOkau vahnihradE nikSiptau, ESa Eva dvitIyO mRtyuH| (Hadēs g86, Limnē Pyr g3041 g4442)
And helle and deth weren sent in to a poole of fier. `This is the secunde deth. (Hadēs g86, Limnē Pyr g3041 g4442)
15 yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata| (Limnē Pyr g3041 g4442)
And he that was not foundun writun in the book of lijf, was sent in to the pool of fier. (Limnē Pyr g3041 g4442)

< prakAzitaM 20 >