< prakAzitaM 10 >
1 anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|
2 sa svakarENa vistIrNamEkaM kSUdragranthaM dhArayati, dakSiNacaraNEna samudrE vAmacaraNEna ca sthalE tiSThati|
3 sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE sapta stanitAni svakIyAn svanAn prAkAzayan|
4 taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaM kintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaM tat mudrayAgkaya mA likha|
5 aparaM samudramEdinyOstiSThan yO dUtO mayA dRSTaH sa gaganaM prati svadakSiNakaramutthApya
6 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNa kSudragranthaM gRhANa, tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM| (aiōn )
7 kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|
8 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhASyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNaM kSudragranthaM gRhANa,
9 tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM| sa mAm avadat taM gRhItvA gila, tavOdarE sa tiktarasO bhaviSyati kintu mukhE madhuvat svAdu rbhaviSyati|
10 tEna mayA dUtasya karAd granthO gRhItO gilitazca| sa tu mama mukhE madhuvat svAdurAsIt kintvadanAt paraM mamOdarastiktatAM gataH|
11 tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|