+ mathiH 1 >
1 ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|
Utuba abanga Yeso, vana Udauda, bi Sana bi Ibrahim Bini.
2 ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca|
Ibrahim maa yoo Ishaku, Ishaku ma yoo yakubu, Yakubu mayoo Yahuda, nan anu henu umeme.
3 tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasya pErasaH putrO hiSrON tasya putrO 'rAm|
Yahuda me mani maa yoo Larisa nan Zaraha nan Farisa, usuro u Tamar, Farisa ma yoo Hasruna, Hasruna mayoo Aram.
4 tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraH salmOn|
Aram ma yoo Aminadab, Aminadab ma yoo Nashon, Nashon ma yoo Salman.
5 tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
Salman mayoo Bo'aza usuro u Rahab. Bo'aza ma yoo Obida usuro u Rut, Obida ma yoo Yesse.
6 tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAM sulEmAn jajnjE|
Yesse ma yoo Dauda ugomo, Dauda ma yoo Sulemanu desa a ino me mani unee u Uriya.
7 tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA: |
Sulemanu ma yoo Rehoboulam, Rehoboulam ma yoo Abiya, Abiya ma yoo Asa.
8 tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH|
Asa ma yoo Yehoshafat, Yehoshafat ma yoo yoram, Yoram ma yoo Azariya.
9 tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH|
A zariya ma yoo Yotam, Yotam ma yoo Ahas ma yoo Hezekiya.
10 tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH|
Hezekiya ma yoo Manassa, Manassa ma yoo Amon, Amon ma yooYosiya.
11 bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
Yosiya mayoo Yakoniya nan anu henu ume.
12 tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil|
Uganya sa a ziki we u hana Ubabila, ba Yakoniya ma yoo Sheyaltiyel, sheyeltiyel ma yoo Zarubabel.
13 tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr|
Zarubabel ma yoo Abihudu, Abihudu ma yoo Eliyakim, Eliyakim ma yoo Azuro.
14 asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd|
Azuro ma yoo Suduku, Suduku ma yoo Akimu, Akimu ma yoo Aliyidu.
15 tasya suta iliyAsar tasya sutO mattan|
Aliyudu ma yoo Ele'azara, Ele'azara ma yoo Matana, Matana mayoo Yakubu.
16 tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|
Yakubu ma yoo Isubu uruma' u maryamu desa ma yoo Yeso, sa atisa me unu bura.
17 ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
Vat bisana bi Ibrahim uhana u Dauda bisana kanu kirau in ka nazi. Usuro Udauda u'inta uwe uhani uwe ubabila me, bisana ukirau inkani ka nazi kani, u inta uwe ubabila uhana unu bura bisana ukirau in kani ka nazi.
18 yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA pavitrENAtmanA garbhavatI babhUva|
Uyoo u Yeso uzi gusi ana sa Isubu maa zin inti nyari ti Maryamu a i'no a Yeso, adaza sarki uzika ume, a iri me ma tonno u suro ubibe bilau.
19 tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
Uruma ume Isubu unu mani shew si, mada nyara me ma nya mu'i aje anu, ma ziki iriba ime madi harzina nan me in nihunzi.
20 sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
Sa mara anyimo ubasa imum me, bibe bi ka dura kasere bi'e ahira ame atiroo, bigu, “Yusufu vana Dauda katu kun biyau ziki une uwe maryamu, barki apuru a gino bibe bilau bini”
21 yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
Madi yoo vana udi nyame niza Yesu barki me mani madi buri a nu ame amadini.
22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvaraityarthaH|
Vat uwuzi ani me, barki a myinca imumbe sa Ugomo Asere ma buka unu kur zoutize.
23 iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
“I ye kubura kudi we puru, ku yoo vana, adi wume ni za Emmanuel” (bi nyo bini zame Asere azi nan haru).
24 anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,
Sa Yusufu ma zuma amoro, matar si ti ze ti bibe bi kadura kasere ma ziki une ume.
25 kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|
Dama rusi nipum nume mayo ma in kime ni za Yesu.