< mathiH 9 >

1 anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|
anantara. m yii"su rnaukaamaaruhya puna. h paaramaagatya nijagraamam aayayau|
2 tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
tata. h katipayaa janaa eka. m pak. saaghaatina. m sva. t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste. saa. m pratiiti. m vij naaya ta. m pak. saaghaatina. m jagaada, he putra, susthiro bhava, tava kalu. sasya mar. sa. na. m jaatam|
3 tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
taa. m kathaa. m ni"samya kiyanta upaadhyaayaa mana. hsu cintitavanta e. sa manuja ii"svara. m nindati|
4 tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?
tata. h sa te. saam etaad. r"sii. m cintaa. m vij naaya kathitavaan, yuuya. m mana. hsu k. rta etaad. r"sii. m kucintaa. m kurutha?
5 tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?
tava paapamar. sa. na. m jaata. m, yadvaa tvamutthaaya gaccha, dvayoranayo rvaakyayo. h ki. m vaakya. m vaktu. m sugama. m?
6 kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|
kintu medinyaa. m kalu. sa. m k. samitu. m manujasutasya saamarthyamastiiti yuuya. m yathaa jaaniitha, tadartha. m sa ta. m pak. saaghaatina. m gaditavaan, utti. s.tha, nija"sayaniiya. m aadaaya geha. m gaccha|
7 tataH sa tatkSaNAd utthAya nijagEhaM prasthitavAn|
tata. h sa tatk. sa. naad utthaaya nijageha. m prasthitavaan|
8 mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
maanavaa ittha. m vilokya vismaya. m menire, ii"svare. na maanavaaya saamarthyam iid. r"sa. m datta. m iti kaara. naat ta. m dhanya. m babhaa. sire ca|
9 anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
anantara. m yii"sustatsthaanaad gacchan gacchan karasa. mgrahasthaane samupavi. s.ta. m mathinaamaanam eka. m manuja. m vilokya ta. m babhaa. se, mama pa"scaad aagaccha, tata. h sa utthaaya tasya pa"scaad vavraaja|
10 tataH paraM yIzau gRhE bhOktum upaviSTE bahavaH karasaMgrAhiNaH kaluSiNazca mAnavA Agatya tEna sAkaM tasya ziSyaizca sAkam upavivizuH|
tata. h para. m yii"sau g. rhe bhoktum upavi. s.te bahava. h karasa. mgraahi. na. h kalu. si. na"sca maanavaa aagatya tena saaka. m tasya "si. syai"sca saakam upavivi"su. h|
11 phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?
phiruu"sinastad d. r.s. tvaa tasya "si. syaan babhaa. sire, yu. smaaka. m guru. h ki. m nimitta. m karasa. mgraahibhi. h kalu. sibhi"sca saaka. m bhu. mkte?
12 yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEna prayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE|
yii"sustat "srutvaa taan pratyavadat, niraamayalokaanaa. m cikitsakena prayojana. m naasti, kintu saamayalokaanaa. m prayojanamaaste|
13 atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|
ato yuuya. m yaatvaa vacanasyaasyaartha. m "sik. sadhvam, dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni|yato. aha. m dhaarmmikaan aahvaatu. m naagato. asmi kintu mana. h parivarttayitu. m paapina aahvaatum aagato. asmi|
14 anantaraM yOhanaH ziSyAstasya samIpam Agatya kathayAmAsuH, phirUzinO vayanjca punaH punarupavasAmaH, kintu tava ziSyA nOpavasanti, kutaH?
anantara. m yohana. h "si. syaastasya samiipam aagatya kathayaamaasu. h, phiruu"sino vaya nca puna. h punarupavasaama. h, kintu tava "si. syaa nopavasanti, kuta. h?
15 tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|
tadaa yii"sustaan avocat yaavat sakhiinaa. m sa. m"nge kanyaayaa varasti. s.thati, taavat ki. m te vilaapa. m karttu. m "sakluvanti? kintu yadaa te. saa. m sa. m"ngaad vara. m nayanti, taad. r"sa. h samaya aagami. syati, tadaa te upavatsyanti|
16 purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|
puraatanavasane kopi naviinavastra. m na yojayati, yasmaat tena yojitena puraatanavasana. m chinatti tacchidra nca bahukutsita. m d. r"syate|
17 anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM na nidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaH patati kutUzca nazyati; tasmAt navInAyAM kutvAM navInO gOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|
anya nca puraatanakutvaa. m kopi navaanagostaniirasa. m na nidadhaati, yasmaat tathaa k. rte kutuu rvidiiryyate tena gostaniirasa. h patati kutuu"sca na"syati; tasmaat naviinaayaa. m kutvaa. m naviino gostaniirasa. h sthaapyate, tena dvayoravana. m bhavati|
18 aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|
apara. m tenaitatkathaakathanakaale eko. adhipatista. m pra. namya babhaa. se, mama duhitaa praaye. naitaavatkaale m. rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi. syati|
19 tadAnIM yIzuH ziSyaiH sAkam utthAya tasya pazcAd vavrAja|
tadaanii. m yii"su. h "si. syai. h saakam utthaaya tasya pa"scaad vavraaja|
20 ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;
ityanantare dvaada"savatsaraan yaavat pradaraamayena "siir. naikaa naarii tasya pa"scaad aagatya tasya vasanasya granthi. m paspar"sa;
21 yasmAt mayA kEvalaM tasya vasanaM spRSTvA svAsthyaM prApsyatE, sA nArIti manasi nizcitavatI|
yasmaat mayaa kevala. m tasya vasana. m sp. r.s. tvaa svaasthya. m praapsyate, saa naariiti manasi ni"scitavatii|
22 tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|
tato yii"survadana. m paraavarttya taa. m jagaada, he kanye, tva. m susthiraa bhava, tava vi"svaasastvaa. m svasthaamakaar. siit| etadvaakye gaditaeva saa yo. sit svasthaabhuut|
23 aparaM yIzustasyAdhyakSasya gEhaM gatvA vAdakaprabhRtIn bahUn lOkAn zabdAyamAnAn vilOkya tAn avadat,
apara. m yii"sustasyaadhyak. sasya geha. m gatvaa vaadakaprabh. rtiin bahuun lokaan "sabdaayamaanaan vilokya taan avadat,
24 panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
panthaana. m tyaja, kanyeya. m naamriyata nidritaaste; kathaametaa. m "srutvaa te tamupajahasu. h|
25 kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAH karaM dhRtavAn, tEna sOdatiSThat;
kintu sarvve. su bahi. sk. rte. su so. abhyantara. m gatvaa kanyaayaa. h kara. m dh. rtavaan, tena sodati. s.that;
26 tatastatkarmmaNO yazaH kRtsnaM taM dEzaM vyAptavat|
tatastatkarmma. no ya"sa. h k. rtsna. m ta. m de"sa. m vyaaptavat|
27 tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|
tata. h para. m yii"sustasmaat sthaanaad yaatraa. m cakaara; tadaa he daayuuda. h santaana, asmaan dayasva, iti vadantau dvau janaavandhau procairaahuuyantau tatpa"scaad vavrajatu. h|
28 tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
tato yii"sau gehamadhya. m pravi. s.ta. m taavapi tasya samiipam upasthitavantau, tadaanii. m sa tau p. r.s. tavaan karmmaitat karttu. m mama saamarthyam aaste, yuvaa. m kimiti pratiitha. h? tadaa tau pratyuucatu. h, satya. m prabho|
29 tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,
tadaanii. m sa tayo rlocanaani sp. r"san babhaa. se, yuvayo. h pratiityanusaaraad yuvayo rma"ngala. m bhuuyaat| tena tatk. sa. naat tayo rnetraa. ni prasannaanyabhavan,
30 pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
pa"scaad yii"sustau d. r.dhamaaj naapya jagaada, avadhattam etaa. m kathaa. m kopi manujo ma jaaniiyaat|
31 kintu tau prasthAya tasmin kRtsnE dEzE tasya kIrttiM prakAzayAmAsatuH|
kintu tau prasthaaya tasmin k. rtsne de"se tasya kiirtti. m prakaa"sayaamaasatu. h|
32 aparaM tau bahiryAta EtasminnantarE manujA EkaM bhUtagrastamUkaM tasya samIpam AnItavantaH|
apara. m tau bahiryaata etasminnantare manujaa eka. m bhuutagrastamuuka. m tasya samiipam aaniitavanta. h|
33 tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata;
tena bhuute tyaajite sa muuka. h kathaa. m kathayitu. m praarabhata, tena janaa vismaya. m vij naaya kathayaamaasu. h, israayelo va. m"se kadaapi ned. rgad. r"syata;
34 kintu phirUzinaH kathayAnjcakruH bhUtAdhipatinA sa bhUtAn tyAjayati|
kintu phiruu"sina. h kathayaa ncakru. h bhuutaadhipatinaa sa bhuutaan tyaajayati|
35 tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|
tata. h para. m yii"suste. saa. m bhajanabhavana upadi"san raajyasya susa. mvaada. m pracaarayan lokaanaa. m yasya ya aamayo yaa ca pii. daasiit, taan "samayan "samaya. m"sca sarvvaa. ni nagaraa. ni graamaa. m"sca babhraama|
36 anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,
anya nca manujaan vyaakulaan arak. sakame. saaniva ca tyaktaan niriik. sya te. su kaaru. nika. h san "si. syaan avadat,
37 zasyAni pracurANi santi, kintu chEttAraH stOkAH|
"sasyaani pracuraa. ni santi, kintu chettaara. h stokaa. h|
38 kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|
k. setra. m pratyaparaan chedakaan prahetu. m "sasyasvaamina. m praarthayadhvam|

< mathiH 9 >