< mathiH 8 >

1 yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAd vavrajuH|
وَلَمَّا نَزَلَ مِنَ الْجَبَلِ، تَبِعَتْهُ جُمُوعٌ كَثِيرَةٌ.١
2 EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
وَإذَا رَجُلٌ مُصَابٌ بِالْبَرَصِ، تَقَدَّمَ إِلَيْهِ وَسَجَدَ لَهُ قَائِلاً: «يَا سَيِّدُ، إِنْ كُنْتَ تُرِيدُ، فَأَنْتَ قَادِرٌ أَنْ تُطَهِّرَنِي!»٢
3 tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|
فَمَدَّ يَدَهُ وَلَمَسَهُ وَقَالَ: «أُرِيدُ، فَاطْهُرْ!» وَفِي الْحَالِ طَهُرَ الرَجُل مِنْ بَرَصِهِ.٣
4 tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
وَقَالَ لَهُ يَسُوعُ: «انْتَبِهْ! لَا تُخْبِرْ أَحَداً، بَلِ اذْهَبْ وَاعْرِضْ نَفْسَكَ عَلَى الْكَاهِنِ، وَقَدِّمِ الْقُرْبَانَ الَّذِي أَمَرَ بِهِ مُوسَى، فَيَكُونَ ذلِكَ شَهَادَةً لَهُمْ!»٤
5 tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,
وَحَالَمَا دَخَلَ يَسُوعُ مَدِينَةَ كَفْرَنَاحُومَ، جَاءَهُ قَائِدُ مِئَةٍ يَتَوَسَّلُ إِلَيْهِ٥
6 hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE|
قَائِلاً: «يَا سَيِّدُ! إِنَّ خَادِمِي مَشْلُولٌ طَرِيحُ الْفِرَاشِ فِي الْبَيْتِ، يُعَانِي أَشَدَّ الآلامِ».٦
7 tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariSyAmi|
فَقَالَ لَهُ يَسُوعُ: «سَأَذْهَبُ وَأَشْفِيهِ!»٧
8 tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|
فَأَجَابَ قَائِدُ الْمِئَةِ: «يَا سَيِّدُ، أَنَا لَا أَسْتَحِقُّ أَنْ تَدْخُلَ تَحْتَ سَقْفِ بَيْتِي. إِنَّمَا قُلْ كَلِمَةً، فَيُشْفَى خَادِمِي.٨
9 yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|
فَأَنَا أَيْضاً رَجُلٌ تَحْتَ سُلْطَةٍ أَعْلَى مِنِّي، وَلِي جُنُودٌ تَحْتَ إِمْرَتِي؛ أَقُولُ لأَحَدِهِمْ: اذْهَبْ! فَيَذْهَبُ، وَلِآخَرَ: تَعَالَ! فَيَأْتِي، وَلِعَبْدِي: افْعَلْ هَذَا! فَيَفْعَلُ».٩
10 tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
فَلَمَّا سَمِعَ يَسُوعُ ذلِكَ، تَعَجَّبَ وَقَالَ لِمَنْ يَتْبَعُونَهُ: «الْحَقَّ أَقُولُ لَكُمْ: لَمْ أَجِدْ أَحَداً فِي إِسْرَائِيلَ لَهُ هَذَا الإِيمَانُ الْعَظِيمُ!١٠
11 anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti;
وَأَقُولُ لَكُمْ: إِنَّ كَثِيرِينَ سَيَأْتُونَ مِنَ الْمَشْرِقِ وَالْمَغْرِبِ وَيَتَّكِئُونَ مَعَ إِبْرَاهِيمَ وَإِسْحَاقَ وَيَعْقُوبَ فِي مَلَكُوتِ السَّمَاوَاتِ.١١
12 kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|
أَمَّا بَنُو الْمَلَكُوتِ، فَيُطْرَحُونَ فِي الظُّلْمَةِ الْخَارِجِيَّةِ، هُنَاكَ يَكُونُ الْبُكَاءُ وَصَرِيرُ الأَسْنَانِ!»١٢
13 tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tava pratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPE tadIyadAsO nirAmayO babhUva|
ثُمَّ قَالَ يَسُوعُ لِقَائِدِ الْمِئَةِ: «اذْهَبْ، وَلْيَكُنْ لَكَ مَا آمَنْتَ بِأَنْ يَكُونَ!» وَفِي تِلْكَ السَّاعَةِ شُفِيَ خَادِمُهُ.١٣
14 anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAM zayanIyasthitAM tasya zvazrUM vIkSAnjcakrE|
وَذَهَبَ يَسُوعُ إِلَى بَيْتِ بُطْرُسَ، فَوَجَدَ حَمَاتَهُ تَرْقُدُ مَرِيضَةً تُعَانِي مِنَ الْحُمَّى.١٤
15 tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|
فَلَمَسَ يَدَهَا، فَذَهَبَتْ عَنْهَا الْحُمَّى، وَنَهَضَتْ وَأَخَذَتْ تَخْدِمُهُ.١٥
16 anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;
وَعِنْدَ حُلُولِ الْمَسَاءِ، أَحْضَرَ إِلَيْهِ النَّاسُ كَثِيرِينَ مِنَ الْمَسْكُونِينَ بِالشَّيَاطِينِ. فَكَانَ يَطْرُدُ الشَّيَاطِينَ بِكَلِمَةٍ مِنْهُ. وَشَفَى الْمَرْضَى جَمِيعاً،١٦
17 tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|
لِكَيْ يَتِمَّ مَا قِيلَ بِلِسَانِ النَّبِيِّ إِشَعْيَاءَ الْقَائِلِ: «هُوَ أَخَذَ أَسْقَامَنَا، وَحَمَلَ أَمْرَاضَنَا».١٧
18 anantaraM yIzuzcaturdikSu jananivahaM vilOkya taTinyAH pAraM yAtuM ziSyAn AdidEza|
وَحِينَ رَأَى يَسُوعُ أَنَّ الجُمُوعَ قَدِ احْتَشَدَتْ حَوْلَهُ، أَمَرَ تَلامِيذَهُ أَنْ يَعْبُرُوا إِلَى الضَّفَّةِ الْمُقَابِلَةِ.١٨
19 tadAnIm Eka upAdhyAya Agatya kathitavAn, hE gurO, bhavAn yatra yAsyati tatrAhamapi bhavataH pazcAd yAsyAmi|
فَتَقَدَّمَ إِلَيْهِ أَحَدُ الْكَتَبَةِ وَقَالَ: «يَا مُعَلِّمُ، سَأَتْبَعُكَ حَيْثُمَا تَذْهَبُ!»١٩
20 tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|
فَأَجَابَهُ يَسُوعُ: «لِلثَّعَالِبِ أَوْجَارٌ، وَلِطُيُورِ السَّمَاءِ أَوْكَارٌ؛ أَمَّا ابْنُ الإِنْسَانِ، فَلَيْسَ لَهُ مَكَانٌ يُسْنِدُ إِلَيْهِ رَأْسَهُ».٢٠
21 anantaram apara EkaH ziSyastaM babhASE, hE prabhO, prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaM mAm anumanyasva|
وَقَالَ لَهُ آخَرُ مِنْ تَلامِيذِهِ: «يَا سَيِّدُ، اسْمَحْ لِي أَنْ أَذْهَبَ أَوَّلاً فَأَدْفِنَ أَبِي!»٢١
22 tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha|
فَأَجَابَهُ يَسُوعُ: «اتْبَعْنِي الآنَ، وَدَعِ الْمَوْتَى يَدْفِنُونَ مَوْتَاهُمْ!»٢٢
23 anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAt jagmuH|
ثُمَّ رَكِبَ الْقَارِبَ، وَتَبِعَهُ تَلامِيذُهُ.٢٣
24 pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalO jhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt|
وَإذَا عَاصِفَةٌ شَدِيدَةٌ قَدْ هَبَّتْ عَلَى الْبُحَيْرَةِ، حَتَّى كَادَتِ الْمِيَاهُ أَنْ تَبْتَلِعَ الْقَارِبَ. وَكَانَ هُوَ نَائِماً.٢٤
25 tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|
فَأَسْرَعَ التَّلامِيذُ إِلَيْهِ يُوْقِظُونَهُ قَائِلِينَ: «يَا سَيِّدُ، نَجِّنَا! إِنَّنَا نَهْلِكُ!»٢٥
26 tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|
فَقَالَ لَهُمْ: «لِمَاذَا أَنْتُمْ خَائِفُونَ، يَا قَلِيلِي الإِيمَانِ؟» ثُمَّ نَهَضَ وَزَجَرَ الرِّيحَ وَالْبَحْرَ، فَسَادَ هُدُوءٌ تَامٌّ.٢٦
27 aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|
فَتَعَجَّبَ النَّاسُ وَقَالُوا: «تُرَى، مَنْ هَذَا حَتَّى إِنَّ الرِّيحَ وَالْبَحْرَ يُطِيعَانِهِ؟».٢٧
28 anantaraM sa pAraM gatvA gidErIyadEzam upasthitavAn; tadA dvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taM sAkSAt kRtavantau, tAvEtAdRzau pracaNPAvAstAM yat tEna sthAnEna kOpi yAtuM nAzaknOt|
وَلَمَّا وَصَلَ يَسُوعُ إِلَى الضَّفَّةِ الْمُقَابِلَةِ، فِي بَلْدَةِ الْجَدَرِيِّينَ، لاقَاهُ رَجُلانِ تَسْكُنُهُمَا الشَّيَاطِينُ، كَانَا خَارِجَيْنِ مِنْ بَيْنِ الْقُبُورِ، وَهُمَا شَرِسَانِ جِدّاً حَتَّى لَمْ يَكُنْ أَحَدٌ يَجْرُؤُ عَلَى الْمُرُورِ مِنْ تِلْكَ الطَّرِيقِ.٢٨
29 tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
وَفَجْأَةً صَرَخَا قَائِلَيْنِ: «مَا شَأْنُكَ بِنَا يَا يَسُوعُ ابْنَ اللهِ؟ أَجِئْتَ إِلَى هُنَا قَبْلَ الأَوَانِ لِتُعَذِّبَنَا؟»٢٩
30 tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat|
وَكَانَ قَطِيعٌ كَبِيرٌ مِنَ الْخَنَازِيرِ يَرْعَى عَلَى مَسَافَةٍ مِنْهُمَا،٣٠
31 tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|
فَقَالَتِ الشَّيَاطِينُ لِيَسُوعَ: «إِنْ كُنْتَ سَتَطْرُدُنَا، فَأَرْسِلْنَا إِلَى قَطِيعِ الْخَنَازِيرِ».٣١
32 tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAt mahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH|
فَقَالَ لَهُمْ: «اذْهَبُوا!» فَخَرَجُوا وَانْتَقَلُوا إِلَى قَطِيعِ الْخَنَازِيرِ، فَانْدَفَعَ الْقَطِيعُ مُسْرِعاً مِنْ عَلَى حَافَةِ الْجَبَلِ إِلَى الْبُحَيْرَةِ، وَمَاتَ فِيهَا غَرَقاً.٣٢
33 tatO varAharakSakAH palAyamAnA madhyEnagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
وَهَرَبَ رُعَاةُ الْخَنَازِيرِ إِلَى الْمَدِينَةِ، وَنَقَلُوا خَبَرَ كُلِّ مَا جَرَى، وَمَا حَدَثَ لِلْمَسْكُونَيْنِ.٣٣
34 tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|
وَإذَا الْمَدِينَةُ كُلُّهَا قَدْ خَرَجَتْ لِلِقَاءِ يَسُوعَ. وَلَمَّا وَجَدَهُ أَهْلُهَا، طَلَبُوا إِلَيْهِ أَنْ يَرْحَلَ عَنْ دِيَارِهِمْ.٣٤

< mathiH 8 >