< mathiH 24 >

1 anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH|
由聖殿裏出來前行,門徒前來把聖殿的建築指給衪看。
2 tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaM satyaM vadAmi, Etannicayanasya pASANaikamapyanyapASANEpari na sthAsyati sarvvANi bhUmisAt kAriSyantE|
耶穌回答他們說:「你們不是看見這一切嗎? 我實在告訴你們:將來這裏決沒有一塊石頭,留在另一塊石頭上,而不被拆毀的。」
3 anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu| (aiōn g165)
衪在橄欖坐著的時候,門徒前來私下對衪說:「請告訴我們:什麼時候要發生這些事? 又什麼是你來臨和時代窮盡的先兆? (aiōn g165)
4 tadAnIM yIzustAnavOcat, avadhadvvaM, kOpi yuSmAn na bhramayEt|
耶穌回答說:「你們要謹慎,免得有人敢騙你們,
5 bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|
因為將有許多人假冒我的名字來說:我就是默西亞;他們要敢騙許多人。
6 yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|
你們要聽到戰爭和戰爭的風聲。小心,不要驚慌!因為這是必須發生的,但還不是結局,
7 aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,
因為民族要起來攻擊民族,國家要起來攻擊國家;並且到處要有饑荒、瘟溫疫和地震。
8 EtAni duHkhOpakramAH|
但是,這一切只是痛苦的開始。
9 tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
那時,人要交付你們去受刑,要殺害你們;你們為了我的名字,要為各民族所憎恨。
10 bahuSu vighnaM prAptavatsu parasparam RtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|
那時,必有許多人要跌倒,互相出賣,互相勼仇恨;
11 tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|
許多假先知要起來,敢騙誶多人;
12 duSkarmmaNAM bAhulyAnjca bahUnAM prEma zItalaM bhaviSyati|
由於罪惡的增加,許多人的愛情必要冷淡。
13 kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|
唯獨堅持到底的,才可得救。
14 aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|
天國的福音必先在全世界宣講,給萬民作證,然後結局才會來到。
15 atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)
所以,幾時你們見到達尼爾先知先知所說的『招致荒涼的可憎之物』己立於聖地,─讀者應明白:
16 tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM|
那時在猶太的,該逃往山中;
17 yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhE nAvarOhEt|
在屋頂的上的,不要下來,從自己的屋裏,取什麼東西;
18 yazca kSEtrE tiSThati, sOpi vastramAnEtuM parAvRtya na yAyAt|
在田野裏的,也不要回來取他的外衣。
19 tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|
在那些日子內,懷孕的和哺乳的,是有禍的。
20 atO yaSmAkaM palAyanaM zItakAlE vizrAmavArE vA yanna bhavEt, tadarthaM prArthayadhvam|
你們當祈禱,不要叫你們的逃遁遇到冬天或安息日。
21 A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|
因為那時必有大災難,是從宇宙開始,直到如今從未有過的,將來也不會再有;
22 tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|
並且那些時日如不縮短,凡有血肉的,都不會得救;但是為了那些被選的,那些時日,必會縮短。
23 aparanjca pazyata, khrISTO'tra vidyatE, vA tatra vidyatE, tadAnIM yadI kazcid yuSmAna iti vAkyaM vadati, tathApi tat na pratIt|
那時,若有人對你們說:看,默西亞在這裏,或說在那裏!你們不要相信,
24 yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|
因為將有假默西亞和假先知興起,行奇蹟和異蹟,以致如果可能,連被選的人也要被敢騙。
25 pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|
看,我預先告訴了你們。
26 ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|
為此,如果有人對你們說:看,他在曠野。你們不要出來。或說:看,在內室。你們也不要相信。
27 yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|
因為如同閃電從東方發出,直照到西方,人子的來臨也要這樣。
28 yatra zavastiSThati, tatrEva gRdhrA milanti|
無論在那裏有死屍,老鷹就集在那裏。
29 aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
那時,時日的災難一過,立刻太陽就要昏暗,月亮也不發光,星辰要從天已慶工{天已的聘逸也要動搖
30 tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|
那時,人子的記號要山現天上;地上所有的種族,都要哀號,要看見人子帶著威能和大光榮,乘著天上的雲彩降來。
31 tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|
衪要派遺衪的天使,使用發出洪聲的號角,由四方,天這邊到天那邊,聚集衪所揀選的人。
32 uPumbarapAdapasya dRSTAntaM zikSadhvaM; yadA tasya navInAH zAkhA jAyantE, pallavAdizca nirgacchati, tadA nidAghakAlaH savidhO bhavatIti yUyaM jAnItha;
你們應該由無花果取個比喻:幾時它的枝條已經發嫩,葉子出生了你們就知道夏天近了。
33 tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd iti jAnIta|
同樣,你們幾時看見這一切,你們就該知道衪已近了,就在門口。
34 yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvamEva tAni sarvvANi ghaTiSyantE|
我實在告訴你們:除非這一切發生了,這一世代決不會過去。
35 nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|
天地要過去,但是我的話,決不會過去。」
36 aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|
至於那日子和那時刻,除父一個外,誰也不知道,連天下的天使都不知道。
37 aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|
就如在諾厄的時日怎麼,人子來臨也要怎麼。
38 phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan;
因為就如洪水以前的時日,人照常吃喝婚嫁,直到諾厄進入方舟的那一天,
39 aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|
仍然沒有覺察;直到洪水來了,把他們都捲了去;人子的來臨,也必要這樣。
40 tadA kSEtrasthitayOrdvayOrEkO dhAriSyatE, aparastyAjiSyatE|
那時,兩個人同在田間,一個被提去,一個卻被遺棄;
41 tathA pESaNyA piMSatyOrubhayO ryOSitOrEkA dhAriSyatE'parA tyAjiSyatE|
兩個女人同在磨旁推磨,一個被提去,一個卻被遺棄。
42 yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|
所以,你們要醒寤,因為你們不知道:在那一天你們的主人要來。
43 kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|
這一點你們要明白:如果家知道,盜賊幾更天要來,他必要醒寤,不讓自己的房屋被挖穿。
44 yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|
為此,你們應該準備,因為你們不料想的時辰,人子就來了。
45 prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?
究竟誰是那忠信聰明的僕人,主人派他管理自己的家僕,按時配給他們食糧呢?
46 prabhurAgatya yaM dAsaM tathAcarantaM vIkSatE, saEva dhanyaH|
主人來時,看見你們如此行事,那僕人才是有福的。
47 yuSmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaM kariSyati|
我實在告訴你們:主人必要委派他管理自己的一切財產
48 kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO
如果那僕人心裏說:失主人必要遲廷,
49 'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE,
於是他開始拷打自己的同伴,甚或同醉漢一起吃喝。
50 sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|
正在他不期待的日子,和想不到的時刻,那僕人的主人要來到,
51 tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|
剷除他,使他與假善人遭受同樣的命運;在那裏要有哀號和切齒。」

< mathiH 24 >