+ mathiH 1 >

1 ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|
Echitabho cho luganda lwa Yesu Kristo omwana wa Daudi omwana wa
2 ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca|
Ibrahimu; Ibrahimu aliga esemwene Isaka na Isaka esemwene Yakobo na Yakobo alisemwene Yuda na bhamula bhabho.
3 tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasya pErasaH putrO hiSrON tasya putrO 'rAm|
Yuda aliga ali esemwene Peresi na Sera ku Tamari Peresi ali esemwene waHezroni na Hezroni ali esemwene wa Ramu,
4 tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraH salmOn|
Ramu aliga ali semwene Aminadabu. Aminadabu alisemwene Nashoni. Nashoni alisemwene Salimoni.
5 tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
Salimoni alisemwene wa Boazi ku Rahabu, Bohazi alisemwene wa Obedi ku Ruth, Obedi alisemwene Yese.
6 tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAM sulEmAn jajnjE|
Yese alisemwene omkama Daudi. Daudi aliga alisemwene Selemani ku mugasi wa Huria.
7 tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA: |
. Sulemani aliga alisemwene Rehoboamu, Rehobohamu alisemwene wa Abiya, Abiya alisemwene wa Asa.
8 tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH|
Asa aliga alisemwene wa Yehoshafati, Yehoshafati alisemwene wa Yoramu, na Yoramu alisemwene wa Uzia.
9 tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH|
Uzia aliga alisemwene wa Yothamu, Yothamu alisemwene wa Ahazi, Ahazi alisemwene wa Hezekia.
10 tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH|
Hezekia aliga alisemwene wa Manase, Manase alisemwene wa Amoni na Amoni alisemwene Yosia
11 bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
Yosia aligaesemwene Yekonia na bhamula bhabho omwanya gunu bhagegelwe okusilwa Babeli.
12 tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil|
Omwanya gunu bhaliga bhamalile ogegwa okuja Babeli, Yekonia aliga alisemwene Shatieri, Shatieri aliga ali jaji wabhona Zelubabeli.
13 tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr|
Zerubabeli aliga alisemwene Abiudi, Abiudi alisemwene wa Eliakimu, na Eliakimu ali semwene wa Azori.
14 asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd|
Azori aliga alisemwene Zadoki, Zadoki alisemwene Akimu, na Akimu alisemwene Eliudi.
15 tasya suta iliyAsar tasya sutO mattan|
Eliudi aliga alisemwene Elieza, Elieza ali esemwene Matani na Matani alisemwene Yakobo.
16 tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|
Yakobo aliga alisemwene Yusufu omulume wa Mariamu unu kusoka kumwene Yesu ebhuhye unu katogwa Kristo.
17 ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
Jinyibhulo jona okusoka ku Ibrahimu okukinga ku Daudi jaliga nyibhulo ekumi nena, okusoka ku Daudi okukinga okugegwa okuja Babeli ni nyibhulo ekumi nena, no kusoka anu bhagegibhwe okuja Babeli okukinga ku Kristo ni nyibhulo ekumi nena.
18 yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA pavitrENAtmanA garbhavatI babhUva|
Okwibhulwa kwa Yesu Kristo kwaliga kulikutya, nyila wae, Mariamu aliga nasandwa na Yusufu, akatungu bhachali kubhonana chi mubhili nabhonekana ati alinainda kubhutulo bhwo mwoyo mwelu.
19 tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
Omulume wae Yusufu aliga munu mulengelesi atendele kumuswasha abhwelu. Alamuye okubhusiga obhuko obhwo kwo bhwitebhe.
20 sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
Anu aliga acheganilisha ingulu ya magambo ago, Maraika wa Nyamuanga namubhonekela mu chiloto naika, Yusufu mwende Daudi utajakubhaya okumugega Mariamu kuti mugasi wao kulwokubha inda inu alinayo ni kulwo bhuturo bhwo Mwoyo mweru.
21 yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
Kaja okwibhula omwana we chilume umubhilikile lisina lyae Yesu, kulwokubha niwe kaja okubhachungula abhanu bhae ne bhibhibhi byebwe
22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvaraityarthaH|
Gona ganu gasokana okukumisha jinu jaikilwe na Nyamuanga ku njila yo mulagi naika,
23 iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
Lola omuyala aligega inda no kwibhula omwana mulume na bhalimubhilikila lisina lyae Imanuel insonga yendemo Nyamuanga amwi neswe.
24 anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,
Yusufu emukile okusoka muntilo nakola kutyo Malaika wa Nyamuanga kutyo amulagilie na amugegele kuti mugasi wae.
25 kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|
Kulwejo nolo jabhee kutyo atamamile nage katungu kone okukinga ao ebhulie omwana we chilume namubhilikila lisina lyae Yesu.

+ mathiH 1 >