< mArkaH 9 >
1 atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkramENOpasthitaM na dRSTvA mRtyuM nAsvAdiSyantE, atra daNPAyamAnAnAM madhyEpi tAdRzA lOkAH santi|
atha sa taanavaadiit yu. smabhyamaha. m yathaartha. m kathayaami, ii"svararaajya. m paraakrame. nopasthita. m na d. r.s. tvaa m. rtyu. m naasvaadi. syante, atra da. n.daayamaanaanaa. m madhyepi taad. r"saa lokaa. h santi|
2 atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|
atha. sa. ddinebhya. h para. m yii"su. h pitara. m yaakuuba. m yohana nca g. rhiitvaa gireruccasya nirjanasthaana. m gatvaa te. saa. m pratyak. se muurtyantara. m dadhaara|
3 tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti|
tatastasya paridheyam iid. r"sam ujjvalahimapaa. na. dara. m jaata. m yad jagati kopi rajako na taad. rk paa. na. dara. m karttaa. m "saknoti|
4 aparanjca EliyO mUsAzca tEbhyO darzanaM dattvA yIzunA saha kathanaM karttumArEbhAtE|
apara nca eliyo muusaa"sca tebhyo dar"sana. m dattvaa yii"sunaa saha kathana. m karttumaarebhaate|
5 tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|
tadaa pitaro yii"sumavaadiit he guro. asmaakamatra sthitiruttamaa, tataeva vaya. m tvatk. rte ekaa. m muusaak. rte ekaam eliyak. rte caikaa. m, etaastisra. h ku. tii rnirmmaama|
6 kintu sa yaduktavAn tat svayaM na bubudhE tataH sarvvE bibhayAnjcakruH|
kintu sa yaduktavaan tat svaya. m na bubudhe tata. h sarvve bibhayaa ncakru. h|
7 Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|
etarhi payodastaan chaadayaamaasa, mamayaa. m priya. h putra. h kathaasu tasya manaa. msi nive"sayateti nabhovaa. nii tanmedyaanniryayau|
8 atha haThAttE caturdizO dRSTvA yIzuM vinA svaiH sahitaM kamapi na dadRzuH|
atha ha. thaatte caturdi"so d. r.s. tvaa yii"su. m vinaa svai. h sahita. m kamapi na dad. r"su. h|
9 tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|
tata. h para. m gireravaroha. nakaale sa taan gaa. dham duutyaadide"sa yaavannarasuuno. h "sma"saanaadutthaana. m na bhavati, taavat dar"sanasyaasya vaarttaa yu. smaabhi. h kasmaicidapi na vaktavyaa|
10 tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|
tadaa "sma"saanaadutthaanasya kobhipraaya iti vicaaryya te tadvaakya. m sve. su gopaayaa ncakrire|
11 atha tE yIzuM papracchuH prathamata EliyEnAgantavyam iti vAkyaM kuta upAdhyAyA AhuH?
atha te yii"su. m papracchu. h prathamata eliyenaagantavyam iti vaakya. m kuta upaadhyaayaa aahu. h?
12 tadA sa pratyuvAca, EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|
tadaa sa pratyuvaaca, eliya. h prathamametya sarvvakaaryyaa. ni saadhayi. syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu. hkha. m praapyaavaj naasyate|
13 kintvahaM yuSmAn vadAmi, EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|
kintvaha. m yu. smaan vadaami, eliyaarthe lipi ryathaaste tathaiva sa etya yayau, lokaa: svecchaanuruupa. m tamabhivyavaharanti sma|
14 anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;
anantara. m sa "si. syasamiipametya te. saa. m catu. hpaar"sve tai. h saha bahujanaan vivadamaanaan adhyaapakaa. m"sca d. r.s. tavaan;
15 kintu sarvvalOkAstaM dRSTvaiva camatkRtya tadAsannaM dhAvantastaM praNEmuH|
kintu sarvvalokaasta. m d. r.s. tvaiva camatk. rtya tadaasanna. m dhaavantasta. m pra. nemu. h|
16 tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiM vivadadhvE?
tadaa yii"suradhyaapakaanapraak. siid etai. h saha yuuya. m ki. m vivadadhve?
17 tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM|
tato lokaanaa. m ka"scideka. h pratyavaadiit he guro mama suunu. m muuka. m bhuutadh. rta nca bhavadaasannam aanaya. m|
18 yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|
yadaasau bhuutastamaakramate tadaiva paatasati tathaa sa phe. naayate, dantairdantaan ghar. sati k. sii. no bhavati ca; tato hetosta. m bhuuta. m tyaajayitu. m bhavacchi. syaan niveditavaan kintu te na "seku. h|
19 tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|
tadaa sa tamavaadiit, re avi"svaasina. h santaanaa yu. smaabhi. h saha kati kaalaanaha. m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi. sye? ta. m madaasannamaanayata|
20 tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|
tatastatsannidhi. m sa aaniiyata kintu ta. m d. r.s. tvaiva bhuuto baalaka. m dh. rtavaan; sa ca bhuumau patitvaa phe. naayamaano lulo. tha|
21 tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt|
tadaa sa tatpitara. m papraccha, asyed. r"sii da"saa kati dinaani bhuutaa? tata. h sovaadiit baalyakaalaat|
22 bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu|
bhuutoya. m ta. m naa"sayitu. m bahuvaaraan vahnau jale ca nyak. sipat kintu yadi bhavaana kimapi karttaa. m "saknoti tarhi dayaa. m k. rtvaasmaan upakarotu|
23 tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
tadaa yii"sustamavadat yadi pratyetu. m "sakno. si tarhi pratyayine janaaya sarvva. m saadhyam|
24 tatastatkSaNaM tadbAlakasya pitA prOccai rUvan sAzrunEtraH prOvAca, prabhO pratyEmi mamApratyayaM pratikuru|
tatastatk. sa. na. m tadbaalakasya pitaa proccai ruuvan saa"srunetra. h provaaca, prabho pratyemi mamaapratyaya. m pratikuru|
25 atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|
atha yii"su rlokasa"ngha. m dhaavitvaayaanta. m d. r.s. tvaa tamapuutabhuuta. m tarjayitvaa jagaada, re badhira muuka bhuuta tvametasmaad bahirbhava puna. h kadaapi maa"srayaina. m tvaamaham ityaadi"saami|
26 tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRtaityanEkE kathayAmAsuH|
tadaa sa bhuuta"sciit"sabda. m k. rtvaa tamaapii. dya bahirjajaama, tato baalako m. rtakalpo babhuuva tasmaadaya. m m. rtaityaneke kathayaamaasu. h|
27 kintu karaM dhRtvA yIzunOtthApitaH sa uttasthau|
kintu kara. m dh. rtvaa yii"sunotthaapita. h sa uttasthau|
28 atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?
atha yii"sau g. rha. m pravi. s.te "si. syaa gupta. m ta. m papracchu. h, vayamena. m bhuuta. m tyaajayitu. m kuto na "saktaa. h?
29 sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNA bhUtamIdRzaM tyAjayituM na zakyaM|
sa uvaaca, praarthanopavaasau vinaa kenaapyanyena karmma. naa bhuutamiid. r"sa. m tyaajayitu. m na "sakya. m|
30 anantaraM sa tatsthAnAditvA gAlIlmadhyEna yayau, kintu tat kOpi jAnIyAditi sa naicchat|
anantara. m sa tatsthaanaaditvaa gaaliilmadhyena yayau, kintu tat kopi jaaniiyaaditi sa naicchat|
31 aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|
apara nca sa "si. syaanupadi"san babhaa. se, naraputro narahaste. su samarpayi. syate te ca ta. m hani. syanti taistasmin hate t. rtiiyadine sa utthaasyatiiti|
32 kintu tatkathAM tE nAbudhyanta praSTunjca bibhyaH|
kintu tatkathaa. m te naabudhyanta pra. s.tu nca bibhya. h|
33 atha yIzuH kapharnAhUmpuramAgatya madhyEgRhanjcEtya tAnapRcchad vartmamadhyE yUyamanyOnyaM kiM vivadadhvE sma?
atha yii"su. h kapharnaahuumpuramaagatya madhyeg. rha ncetya taanap. rcchad vartmamadhye yuuyamanyonya. m ki. m vivadadhve sma?
34 kintu tE niruttarAstasthu ryasmAttESAM kO mukhya iti vartmAni tE'nyOnyaM vyavadanta|
kintu te niruttaraastasthu ryasmaatte. saa. m ko mukhya iti vartmaani te. anyonya. m vyavadanta|
35 tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu|
tata. h sa upavi"sya dvaada"sa"si. syaan aahuuya babhaa. se ya. h ka"scit mukhyo bhavitumicchati sa sarvvebhyo gau. na. h sarvve. saa. m sevaka"sca bhavatu|
36 tadA sa bAlakamEkaM gRhItvA madhyE samupAvEzayat tatastaM krOPE kRtvA tAnavAdAt
tadaa sa baalakameka. m g. rhiitvaa madhye samupaave"sayat tatasta. m kro. de k. rtvaa taanavaadaat
37 yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|
ya. h ka"scidiid. r"sasya kasyaapi baalasyaatithya. m karoti sa mamaatithya. m karoti; ya. h ka"scinmamaatithya. m karoti sa kevalam mamaatithya. m karoti tanna matprerakasyaapyaatithya. m karoti|
38 atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|
atha yohan tamabraviit he guro, asmaakamananugaaminam eka. m tvaannaamnaa bhuutaan tyaajayanta. m vaya. m d. r.s. tavanta. h, asmaakamapa"scaadgaamitvaacca ta. m nya. sedhaama|
39 kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti|
kintu yii"suravadat ta. m maa ni. sedhat, yato ya. h ka"scin mannaamnaa citra. m karmma karoti sa sahasaa maa. m ninditu. m na "saknoti|
40 tathA yaH kazcid yuSmAkaM vipakSatAM na karOti sa yuSmAkamEva sapakSaH|
tathaa ya. h ka"scid yu. smaaka. m vipak. sataa. m na karoti sa yu. smaakameva sapak. sa. h|
41 yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati|
ya. h ka"scid yu. smaan khrii. s.ta"si. syaan j naatvaa mannaamnaa ka. msaikena paaniiya. m paatu. m dadaati, yu. smaanaha. m yathaartha. m vacmi, sa phalena va ncito na bhavi. syati|
42 kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|
kintu yadi ka"scin mayi vi"svaasinaame. saa. m k. sudrapraa. ninaam ekasyaapi vighna. m janayati, tarhi tasyaitatkarmma kara. naat ka. n.thabaddhape. sa. niikasya tasya saagaraagaadhajala majjana. m bhadra. m|
43 ataH svakarO yadi tvAM bAdhatE tarhi taM chindhi;
ata. h svakaro yadi tvaa. m baadhate tarhi ta. m chindhi;
44 yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasmin anirvvANAnalanarakE karadvayavastava gamanAt karahInasya svargapravEzastava kSEmaM| (Geenna )
yasmaat yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin anirvvaa. naanalanarake karadvayavastava gamanaat karahiinasya svargaprave"sastava k. sema. m| (Geenna )
45 yadi tava pAdO vighnaM janayati tarhi taM chindhi,
yadi tava paado vighna. m janayati tarhi ta. m chindhi,
46 yatO yatra kITA na mriyantE vahnizca na nirvvAti, tasmin 'nirvvANavahnau narakE dvipAdavatastava nikSEpAt pAdahInasya svargapravEzastava kSEmaM| (Geenna )
yato yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin. anirvvaa. navahnau narake dvipaadavatastava nik. sepaat paadahiinasya svargaprave"sastava k. sema. m| (Geenna )
47 svanEtraM yadi tvAM bAdhatE tarhi tadapyutpATaya, yatO yatra kITA na mriyantE vahnizca na nirvvAti,
svanetra. m yadi tvaa. m baadhate tarhi tadapyutpaa. taya, yato yatra kii. taa na mriyante vahni"sca na nirvvaati,
48 tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM| (Geenna )
tasmina. anirvvaa. navahnau narake dvinetrasya tava nik. sepaad ekanetravata ii"svararaajye prave"sastava k. sema. m| (Geenna )
49 yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janO vahnirUpENa lavaNAktaH kAriSyatE|
yathaa sarvvo bali rlava. naakta. h kriyate tathaa sarvvo jano vahniruupe. na lava. naakta. h kaari. syate|
50 lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|
lava. na. m bhadra. m kintu yadi lava. ne svaadutaa na ti. s.thati, tarhi katham aasvaadyukta. m kari. syatha? yuuya. m lava. nayuktaa bhavata paraspara. m prema kuruta|