< lUkaH 5 >
1 anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
有一次,耶穌站在革乃撒勒湖邊,群眾擁到祂前來要聽天主的道理。
2 tadAnIM sa hdasya tIrasamIpE naudvayaM dadarza kinjca matsyOpajIvinO nAvaM vihAya jAlaM prakSAlayanti|
祂看見兩隻船在湖邊停著,漁夫下了船正在洗網。
3 tatastayOrdvayO rmadhyE zimOnO nAvamAruhya tIrAt kinjciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lOkAn prOpadiSTavAn|
祂上了其中一隻屬於西滿的船,請他把船稍為划開,離開陸地;耶穌就坐下,從船上教訓群眾。
4 pazcAt taM prastAvaM samApya sa zimOnaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa|
一講完了,就對西滿說:「划到深處去,撒你們的網捕魚吧! 」
5 tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavatO nidEzatO jAlaM kSipAmaH|
西滿回答說:「我們已整夜辛苦,毫無所獲;但我們要遵照你的話撒網。」
6 atha jAlE kSiptE bahumatsyapatanAd AnAyaH pracchinnaH|
他們照樣辦了,網了許多魚,網險些破裂了。
7 tasmAd upakarttum anyanausthAn saggina AyAtum iggitEna samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|
他們遂招呼別隻船上的同伴來協助他們。他們來到,裝滿了兩隻船,以玫船也幾乎下沈。
8 tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
西滿伯多祿一見這事,就跪伏在耶穌膝前說:「主,請你離開我,因為我是罪人。」
9 yatO jAlE patitAnAM matsyAnAM yUthAt zimOn tatsagginazca camatkRtavantaH; zimOnaH sahakAriNau sivadEH putrau yAkUb yOhan cEmau tAdRzau babhUvatuH|
西滿和同他一起的人,因為了他們所捕的魚,都驚駭起來。
10 tadA yIzuH zimOnaM jagAda mA bhaiSIradyArabhya tvaM manuSyadharO bhaviSyasi|
他的夥伴,即載伯德的兒子雅各伯和若望,也一驚駭。耶穌對西滿說:「不要害怕! 從今以後,你要做捕人的漁夫!」
11 anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|
他們把船划到了岸邊,就捨棄了一切,跟隨了祂。
12 tataH paraM yIzau kasmiMzcit purE tiSThati jana EkaH sarvvAggakuSThastaM vilOkya tasya samIpE nyubjaH patitvA savinayaM vaktumArEbhE, hE prabhO yadi bhavAnicchati tarhi mAM pariSkarttuM zaknOti|
有一次,耶穌在一座城裏,看,有一個遍體長了癩的人,見了耶穌,就俯首至地求祂說:「主,你若願意,就能潔淨我。」
13 tadAnIM sa pANiM prasAryya tadaggaM spRzan babhASE tvaM pariSkriyasvEti mamEcchAsti tatastatkSaNaM sa kuSThAt muktaH|
耶穌便伸手撫摸他說:「我願意,你潔淨了吧! 」癩病就立刻從他身上退去。
14 pazcAt sa tamAjnjApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpanjca gatvA svaM darzaya, lOkEbhyO nijapariSkRtatvasya pramANadAnAya mUsAjnjAnusArENa dravyamutmRjasva ca|
耶穌切切囑咐他不要告訴別人,並說:「但要叫司祭檢驗你,為你的潔淨,獻上梅瑟所規定的,給他們當作證據。」
15 tathApi yIzOH sukhyAti rbahu vyAptumArEbhE kinjca tasya kathAM zrOtuM svIyarOgEbhyO mOktunjca lOkA AjagmuH|
祂的名聲更摶揚開了,遂有許多人齊集來聽教,並為自己治好病症。
16 atha sa prAntaraM gatvA prArthayAnjcakrE|
耶穌卻退入荒野中去祈禱。
17 aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|
有一天,耶穌正在施教,幾個法利賽人和法學士也在座,他們是從加利肋亞和猶太各鄉村及耶路撒冷來的;上主的德能摧迫祂治病。
18 pazcAt kiyantO lOkA EkaM pakSAghAtinaM khaTvAyAM nidhAya yIzOH samIpamAnEtuM sammukhE sthApayitunjca vyApriyanta|
看,有人用床抬來一個患癱瘓症的人,設法把他抬進去,放在耶穌跟前;
19 kintu bahujananivahasamvAdhAt na zaknuvantO gRhOpari gatvA gRhapRSThaM khanitvA taM pakSAghAtinaM sakhaTvaM gRhamadhyE yIzOH sammukhE 'varOhayAmAsuH|
但因人眾多,不得其門而入,遂上了屋頂,從瓦中間,把他連那小床繫到中間,正放在耶穌面前。
20 tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaM vyAjahAra, hE mAnava tava pApamakSamyata|
耶穌一見他們的信心,就說:「人啊! 你的罪赦了。」
21 tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?
經師和法利塞人開始忖度說:「這人是誰? 竟說褻瀆話! 除了天主一個外,誰能赦罪? 」
22 tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayad yUyaM manObhiH kutO vitarkayatha?
耶穌看透了他們的心思,就向他們說:「你們心裡忖什麼呢?
23 tava pApakSamA jAtA yadvA tvamutthAya vraja EtayO rmadhyE kA kathA sukathyA?
什麼比較容易? 是說:你的罪赦了,或是說:起來行走吧!
24 kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|
但為叫你們知道人子在地上有權赦罪─便對癱子說:我給你說:起來,拿起你的小床,回家去吧!
25 tasmAt sa tatkSaNam utthAya sarvvESAM sAkSAt nijazayanIyaM gRhItvA IzvaraM dhanyaM vadan nijanivEzanaM yayau|
那人立刻在他們在面前站了起來,拿著他躺過的小床,讚頌天主,回去了。
26 tasmAt sarvvE vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramEzvaraM dhanyaM prOditAH|
眾人十分驚奇,並光榮天主,滿懷恐怖懼說:「今天我們看見了出奇的事。」
27 tataH paraM bahirgacchan karasanjcayasthAnE lEvinAmAnaM karasanjcAyakaM dRSTvA yIzustamabhidadhE mama pazcAdEhi|
此後,耶穌出去,看見一個稅吏,名叫肋未,在稅關那裡坐著,便對他說:「跟隨我吧!
28 tasmAt sa tatkSaNAt sarvvaM parityajya tasya pazcAdiyAya|
他便捨棄一切,起來跟隨了祂。
29 anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|
肋未在自己家中擺設了盛筵,有許多稅吏和其他的人,與他們一同坐席。
30 tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|
法利賽人和他們的經師就憤憤不平,對祂的門徒說:「你們為什麼同罪人和稅吏一起吃喝? 」
31 tasmAd yIzustAn pratyavOcad arOgalOkAnAM cikitsakEna prayOjanaM nAsti kintu sarOgANAmEva|
耶穌回答他們說:「不是健康的人需要醫生,而是有病的人。
32 ahaM dhArmmikAn AhvAtuM nAgatOsmi kintu manaH parAvarttayituM pApina Eva|
我來不是召叫義人,而是召叫罪人悔改。」
33 tatastE prOcuH, yOhanaH phirUzinAnjca ziSyA vAraMvAram upavasanti prArthayantE ca kintu tava ziSyAH kutO bhunjjatE pivanti ca?
他們又對祂說:「若翰的門徒屢次禁食,行祈禱,法利賽人的門徒也是這樣;而你的卻又吃又喝。」
34 tadA sa tAnAcakhyau varE saggE tiSThati varasya sakhigaNaM kimupavAsayituM zaknutha?
耶穌回答說:「伴郎和新郎在一起的時候,你們豈能叫他們禁食?
35 kintu yadA tESAM nikaTAd varO nESyatE tadA tE samupavatsyanti|
但日子將要來到,當新郎從他們人疲劫去時,在那些日子他們就要禁食了。
36 sOparamapi dRSTAntaM kathayAmbabhUva purAtanavastrE kOpi nutanavastraM na sIvyati yatastEna sEvanEna jIrNavastraM chidyatE, nUtanapurAtanavastrayO rmElanjca na bhavati|
祂又對他們講比喻說:「沒有人從新衣服撕下一塊作補釘,補在舊衣上的;不然,新的撕破了,而且從新衣上撕下的補釘,與舊的也不相稱。
37 purAtanyAM kutvAM kOpi nutanaM drAkSArasaM na nidadhAti, yatO navInadrAkSArasasya tEjasA purAtanI kutU rvidIryyatE tatO drAkSArasaH patati kutUzca nazyati|
也沒有把新酒裝入舊皮囊的,不然,新酒要漲破舊皮囊,酒要流出來,皮囊也破了。
38 tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|
但新酒應裝入新皮囊。
39 aparanjca purAtanaM drAkSArasaM pItvA kOpi nUtanaM na vAnjchati, yataH sa vakti nUtanAt purAtanam prazastam|
也沒有人喝著陳酒,願意喝新酒的,因為他說:「還是舊的好。」