< yOhanaH 1 >

1 Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|
আদৌ ৱাদ আসীৎ স চ ৱাদ ঈশ্ৱৰেণ সাৰ্ধমাসীৎ স ৱাদঃ স্ৱযমীশ্ৱৰ এৱ|
2 sa AdAvIzvarENa sahAsIt|
স আদাৱীশ্ৱৰেণ সহাসীৎ|
3 tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|
তেন সৰ্ৱ্ৱং ৱস্তু সসৃজে সৰ্ৱ্ৱেষু সৃষ্টৱস্তুষু কিমপি ৱস্তু তেনাসৃষ্টং নাস্তি|
4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH
স জীৱনস্যাকাৰঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ
5 tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|
তজ্জ্যোতিৰন্ধকাৰে প্ৰচকাশে কিন্ত্ৱন্ধকাৰস্তন্ন জগ্ৰাহ|
6 yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE|
যোহন্ নামক একো মনুজ ঈশ্ৱৰেণ প্ৰেষযাঞ্চক্ৰে|
7 tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,
তদ্ৱাৰা যথা সৰ্ৱ্ৱে ৱিশ্ৱসন্তি তদৰ্থং স তজ্জ্যোতিষি প্ৰমাণং দাতুং সাক্ষিস্ৱৰূপো ভূৎৱাগমৎ,
8 sa svayaM tajjyOti rna kintu tajjyOtiSi pramANaM dAtumAgamat|
স স্ৱযং তজ্জ্যোতি ৰ্ন কিন্তু তজ্জ্যোতিষি প্ৰমাণং দাতুমাগমৎ|
9 jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|
জগত্যাগত্য যঃ সৰ্ৱ্ৱমনুজেভ্যো দীপ্তিং দদাতি তদেৱ সত্যজ্যোতিঃ|
10 sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan|
১০স যজ্জগদসৃজৎ তন্মদ্য এৱ স আসীৎ কিন্তু জগতো লোকাস্তং নাজানন্|
11 nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|
১১নিজাধিকাৰং স আগচ্ছৎ কিন্তু প্ৰজাস্তং নাগৃহ্লন্|
12 tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
১২তথাপি যে যে তমগৃহ্লন্ অৰ্থাৎ তস্য নাম্নি ৱ্যশ্ৱসন্ তেভ্য ঈশ্ৱৰস্য পুত্ৰা ভৱিতুম্ অধিকাৰম্ অদদাৎ|
13 tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|
১৩তেষাং জনিঃ শোণিতান্ন শাৰীৰিকাভিলাষান্ন মানৱানামিচ্ছাতো ন কিন্ত্ৱীশ্ৱৰাদভৱৎ|
14 sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
১৪স ৱাদো মনুষ্যৰূপেণাৱতীৰ্য্য সত্যতানুগ্ৰহাভ্যাং পৰিপূৰ্ণঃ সন্ সাৰ্ধম্ অস্মাভি ৰ্ন্যৱসৎ ততঃ পিতুৰদ্ৱিতীযপুত্ৰস্য যোগ্যো যো মহিমা তং মহিমানং তস্যাপশ্যাম|
15 tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
১৫ততো যোহনপি প্ৰচাৰ্য্য সাক্ষ্যমিদং দত্তৱান্ যো মম পশ্চাদ্ আগমিষ্যতি স মত্তো গুৰুতৰঃ; যতো মৎপূৰ্ৱ্ৱং স ৱিদ্যমান আসীৎ; যদৰ্থম্ অহং সাক্ষ্যমিদম্ অদাং স এষঃ|
16 aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|
১৬অপৰঞ্চ তস্য পূৰ্ণতাযা ৱযং সৰ্ৱ্ৱে ক্ৰমশঃ ক্ৰমশোনুগ্ৰহং প্ৰাপ্তাঃ|
17 mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|
১৭মূসাদ্ৱাৰা ৱ্যৱস্থা দত্তা কিন্ত্ৱনুগ্ৰহঃ সত্যৎৱঞ্চ যীশুখ্ৰীষ্টদ্ৱাৰা সমুপাতিষ্ঠতাং|
18 kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|
১৮কোপি মনুজ ঈশ্ৱৰং কদাপি নাপশ্যৎ কিন্তু পিতুঃ ক্ৰোডস্থোঽদ্ৱিতীযঃ পুত্ৰস্তং প্ৰকাশযৎ|
19 tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
১৯ৎৱং কঃ? ইতি ৱাক্যং প্ৰেষ্টুং যদা যিহূদীযলোকা যাজকান্ লেৱিলোকাংশ্চ যিৰূশালমো যোহনঃ সমীপে প্ৰেষযামাসুঃ,
20 tadA sa svIkRtavAn nApahnUtavAn nAham abhiSikta ityaggIkRtavAn|
২০তদা স স্ৱীকৃতৱান্ নাপহ্নূতৱান্ নাহম্ অভিষিক্ত ইত্যঙ্গীকৃতৱান্|
21 tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|
২১তদা তেঽপৃচ্ছন্ তৰ্হি কো ভৱান্? কিং এলিযঃ? সোৱদৎ ন; ততস্তেঽপৃচ্ছন্ তৰ্হি ভৱান্ স ভৱিষ্যদ্ৱাদী? সোৱদৎ নাহং সঃ|
22 tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi?
২২তদা তেঽপৃচ্ছন্ তৰ্হি ভৱান্ কঃ? ৱযং গৎৱা প্ৰেৰকান্ ৎৱযি কিং ৱক্ষ্যামঃ? স্ৱস্মিন্ কিং ৱদসি?
23 tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|
২৩তদা সোৱদৎ| পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| ইতীদং প্ৰান্তৰে ৱাক্যং ৱদতঃ কস্যচিদ্ৰৱঃ| কথামিমাং যস্মিন্ যিশযিযো ভৱিষ্যদ্ৱাদী লিখিতৱান্ সোহম্|
24 yE prESitAstE phirUzilOkAH|
২৪যে প্ৰেষিতাস্তে ফিৰূশিলোকাঃ|
25 tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sa bhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?
২৫তদা তেঽপৃচ্ছন্ যদি নাভিষিক্তোসি এলিযোসি ন স ভৱিষ্যদ্ৱাদ্যপি নাসি চ, তৰ্হি লোকান্ মজ্জযসি কুতঃ?
26 tatO yOhan pratyavOcat, tOyE'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza EkO janO yuSmAkaM madhya upatiSThati|
২৬ততো যোহন্ প্ৰত্যৱোচৎ, তোযেঽহং মজ্জযামীতি সত্যং কিন্তু যং যূযং ন জানীথ তাদৃশ একো জনো যুষ্মাকং মধ্য উপতিষ্ঠতি|
27 sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|
২৭স মৎপশ্চাদ্ আগতোপি মৎপূৰ্ৱ্ৱং ৱৰ্ত্তমান আসীৎ তস্য পাদুকাবন্ধনং মোচযিতুমপি নাহং যোগ্যোস্মি|
28 yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
২৮যৰ্দ্দননদ্যাঃ পাৰস্থবৈথবাৰাযাং যস্মিন্স্থানে যোহনমজ্জযৎ তস্মিন স্থানে সৰ্ৱ্ৱমেতদ্ অঘটত|
29 parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
২৯পৰেঽহনি যোহন্ স্ৱনিকটমাগচ্ছন্তং যিশুং ৱিলোক্য প্ৰাৱোচৎ জগতঃ পাপমোচকম্ ঈশ্ৱৰস্য মেষশাৱকং পশ্যত|
30 yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|
৩০যো মম পশ্চাদাগমিষ্যতি স মত্তো গুৰুতৰঃ, যতো হেতোৰ্মৎপূৰ্ৱ্ৱং সোঽৱৰ্ত্তত যস্মিন্নহং কথামিমাং কথিতৱান্ স এৱাযং|
31 aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|
৩১অপৰং নাহমেনং প্ৰত্যভিজ্ঞাতৱান্ কিন্তু ইস্ৰাযেল্লোকা এনং যথা পৰিচিন্ৱন্তি তদভিপ্ৰাযেণাহং জলে মজ্জযিতুমাগচ্ছম্|
32 punazca yOhanaparamEkaM pramANaM datvA kathitavAn vihAyasaH kapOtavad avatarantamAtmAnam asyOparyyavatiSThantaM ca dRSTavAnaham|
৩২পুনশ্চ যোহনপৰমেকং প্ৰমাণং দৎৱা কথিতৱান্ ৱিহাযসঃ কপোতৱদ্ অৱতৰন্তমাত্মানম্ অস্যোপৰ্য্যৱতিষ্ঠন্তং চ দৃষ্টৱানহম্|
33 nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalE majjayituM mAM prairayat sa EvEmAM kathAmakathayat yasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasi saEva pavitrE Atmani majjayiSyati|
৩৩নাহমেনং প্ৰত্যভিজ্ঞাতৱান্ ইতি সত্যং কিন্তু যো জলে মজ্জযিতুং মাং প্ৰৈৰযৎ স এৱেমাং কথামকথযৎ যস্যোপৰ্য্যাত্মানম্ অৱতৰন্তম্ অৱতিষ্ঠন্তঞ্চ দ্ৰক্ষযসি সএৱ পৱিত্ৰে আত্মনি মজ্জযিষ্যতি|
34 avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|
৩৪অৱস্তন্নিৰীক্ষ্যাযম্ ঈশ্ৱৰস্য তনয ইতি প্ৰমাণং দদামি|
35 parE'hani yOhan dvAbhyAM ziSyAbhyAM sArddhEM tiSThan
৩৫পৰেঽহনি যোহন্ দ্ৱাভ্যাং শিষ্যাভ্যাং সাৰ্দ্ধেং তিষ্ঠন্
36 yizuM gacchantaM vilOkya gaditavAn, Izvarasya mESazAvakaM pazyataM|
৩৬যিশুং গচ্ছন্তং ৱিলোক্য গদিতৱান্, ঈশ্ৱৰস্য মেষশাৱকং পশ্যতং|
37 imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH|
৩৭ইমাং কথাং শ্ৰুৎৱা দ্ৱৌ শিষ্যৌ যীশোঃ পশ্চাদ্ ঈযতুঃ|
38 tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?
৩৮ততো যীশুঃ পৰাৱৃত্য তৌ পশ্চাদ্ আগচ্ছন্তৌ দৃষ্ট্ৱা পৃষ্টৱান্ যুৱাং কিং গৱেশযথঃ? তাৱপৃচ্ছতাং হে ৰব্বি অৰ্থাৎ হে গুৰো ভৱান্ কুত্ৰ তিষ্ঠতি?
39 tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|
৩৯ততঃ সোৱাদিৎ এত্য পশ্যতং| ততো দিৱসস্য তৃতীযপ্ৰহৰস্য গতৎৱাৎ তৌ তদ্দিনং তস্য সঙ্গেঽস্থাতাং|
40 yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH
৪০যৌ দ্ৱৌ যোহনো ৱাক্যং শ্ৰুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতৰস্য ভ্ৰাতা আন্দ্ৰিযঃ
41 sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|
৪১স ইৎৱা প্ৰথমং নিজসোদৰং শিমোনং সাক্ষাৎপ্ৰাপ্য কথিতৱান্ ৱযং খ্ৰীষ্টম্ অৰ্থাৎ অভিষিক্তপুৰুষং সাক্ষাৎকৃতৱন্তঃ|
42 pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|
৪২পশ্চাৎ স তং যিশোঃ সমীপম্ আনযৎ| তদা যীশুস্তং দৃষ্ট্ৱাৱদৎ ৎৱং যূনসঃ পুত্ৰঃ শিমোন্ কিন্তু ৎৱন্নামধেযং কৈফাঃ ৱা পিতৰঃ অৰ্থাৎ প্ৰস্তৰো ভৱিষ্যতি|
43 parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|
৪৩পৰেঽহনি যীশৌ গালীলং গন্তুং নিশ্চিতচেতসি সতি ফিলিপনামানং জনং সাক্ষাৎপ্ৰাপ্যাৱোচৎ মম পশ্চাদ্ আগচ্ছ|
44 baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|
৪৪বৈৎসৈদানাম্নি যস্মিন্ গ্ৰামে পিতৰান্দ্ৰিযযোৰ্ৱাস আসীৎ তস্মিন্ গ্ৰামে তস্য ফিলিপস্য ৱসতিৰাসীৎ|
45 pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|
৪৫পশ্চাৎ ফিলিপো নিথনেলং সাক্ষাৎপ্ৰাপ্যাৱদৎ মূসা ৱ্যৱস্থা গ্ৰন্থে ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু চ যস্যাখ্যানং লিখিতমাস্তে তং যূষফঃ পুত্ৰং নাসৰতীযং যীশুং সাক্ষাদ্ অকাৰ্ষ্ম ৱযং|
46 tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|
৪৬তদা নিথনেল্ কথিতৱান্ নাসৰন্নগৰাত কিং কশ্চিদুত্তম উৎপন্তুং শক্নোতি? ততঃ ফিলিপো ঽৱোচৎ এত্য পশ্য|
47 aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|
৪৭অপৰঞ্চ যীশুঃ স্ৱস্য সমীপং তম্ আগচ্ছন্তং দৃষ্ট্ৱা ৱ্যাহৃতৱান্, পশ্যাযং নিষ্কপটঃ সত্য ইস্ৰাযেল্লোকঃ|
48 tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|
৪৮ততঃ সোৱদদ্, ভৱান্ মাং কথং প্ৰত্যভিজানাতি? যীশুৰৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূৰ্ৱ্ৱং যদা ৎৱমুডুম্বৰস্য তৰোৰ্মূলেঽস্থাস্তদা ৎৱামদৰ্শম্|
49 nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
৪৯নিথনেল্ অচকথৎ, হে গুৰো ভৱান্ নিতান্তম্ ঈশ্ৱৰস্য পুত্ৰোসি, ভৱান্ ইস্ৰাযেল্ৱংশস্য ৰাজা|
50 tatO yIzu rvyAharat, tvAmuPumbarasya pAdapasya mUlE dRSTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyazvasIH? EtasmAdapyAzcaryyANi kAryyANi drakSyasi|
৫০ততো যীশু ৰ্ৱ্যাহৰৎ, ৎৱামুডুম্বৰস্য পাদপস্য মূলে দৃষ্টৱানাহং মমৈতস্মাদ্ৱাক্যাৎ কিং ৎৱং ৱ্যশ্ৱসীঃ? এতস্মাদপ্যাশ্চৰ্য্যাণি কাৰ্য্যাণি দ্ৰক্ষ্যসি|
51 anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|
৫১অন্যচ্চাৱাদীদ্ যুষ্মানহং যথাৰ্থং ৱদামি, ইতঃ পৰং মোচিতে মেঘদ্ৱাৰে তস্মান্মনুজসূনুনা ঈশ্ৱৰস্য দূতগণম্ অৱৰোহন্তমাৰোহন্তঞ্চ দ্ৰক্ষ্যথ|

< yOhanaH 1 >