< yOhanaH 3 >
1 nikadimanAmA yihUdIyAnAm adhipatiH phirUzI kSaNadAyAM
바리새인 중에 니고데모라 하는 사람이 있으니 유대인의 관원이라
2 yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|
그가 밤에 예수께 와서 가로되 `랍비여, 우리가 당신은 하나님께로서 오신 선생인 줄 아나이다 하나님이 함께 하시지 아니하시면 당신의 행하시는 이 표적을 아무라도 할 수 없음이니이다'
3 tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|
예수께서 대답하여 가라사대 `진실로 진실로 네게 이르노니 사람이 거듭나지 아니하면 하나님 나라를 볼 수 없느니라'
4 tatO nikadImaH pratyavOcat manujO vRddhO bhUtvA kathaM janiSyatE? sa kiM puna rmAtRrjaTharaM pravizya janituM zaknOti?
니고데모가 가로되 `사람이 늙으면 어떻게 날 수 있삽나이까? 두번째 모태에 들어갔다가 날 수 있삽나이까?'
5 yIzuravAdId yathArthataram ahaM kathayAmi manujE tOyAtmabhyAM puna rna jAtE sa Izvarasya rAjyaM pravESTuM na zaknOti|
예수께서 대답하시되 `진실로 진실로 네게 이르노니 사람이 물과 성령으로 나지 아니하면 하나님 나라에 들어갈 수 없느니라
6 mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva|
육으로 난 것은 육이요 성령으로 난 것은 영이니
7 yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|
내가 네게 거듭나야 하겠다 하는 말을 기이히 여기지 말라
8 sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasya svanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|
바람이 임의로 불매 네가 그 소리를 들어도 어디서 오며 어디로 가는지 알지 못하나니 성령으로 난 사람은 다 이러하니라'
9 tadA nikadImaH pRSTavAn Etat kathaM bhavituM zaknOti?
니고데모가 대답하여 가로되 `어찌 이러한 일이 있을 수 있나이까?'
10 yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi?
예수께서 가라사대 `너는 이스라엘의 선생으로서 이러한 일을 알지 못하느냐?
11 tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaH yaMcca pazyAmastasyaiva sAkSyaM dadmaH kintu yuSmAbhirasmAkaM sAkSitvaM na gRhyatE|
진실로 진실로 네게 이르노니 우리 아는 것을 말하고 본 것을 증거하노라 그러나 너희가 우리 증거를 받지 아니하는도다
12 Etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?
내가 땅의 일을 말하여도 너희가 믿지 아니하거든 하물며 하늘 일을 말하면 어떻게 믿겠느냐?
13 yaH svargE'sti yaM ca svargAd avArOhat taM mAnavatanayaM vinA kOpi svargaM nArOhat|
하늘에서 내려온 자 곧 인자 외에는 하늘에 올라간 자가 없느니라
14 aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn manuSyaputrO'pi tathaivOtthApitavyaH;
모세가 광야에서 뱀을 든 것같이 인자도 들려야 하리니
15 tasmAd yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati| (aiōnios )
이는 저를 믿는 자마다 영생을 얻게 하려 하심이니라 (aiōnios )
16 Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati| (aiōnios )
하나님이 세상을 이처럼 사랑하사 독생자를 주셨으니 이는 저를 믿는 자마다 멸망치 않고 영생을 얻게 하려 하심이니라 (aiōnios )
17 IzvarO jagatO lOkAn daNPayituM svaputraM na prESya tAn paritrAtuM prESitavAn|
하나님이 그 아들을 세상에 보내신 것은 세상을 심판하려 하심이 아니요 저로 말미암아 세상이 구원을 받게 하려 하심이라
18 ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati, yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti|
저를 믿는 자는 심판을 받지 아니하는 것이요 믿지 아니하는 자는 하나님의 독생자의 이름을 믿지 아니하므로 벌써 심판을 받은 것이니라
19 jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|
그 정죄는 이것이니 곧 빛이 세상에 왔으되 사람들이 자기 행위가 악하므로 빛보다 어두움을 더 사랑한 것이니라
20 yaH kukarmma karOti tasyAcArasya dRSTatvAt sa jyOtirRRtIyitvA tannikaTaM nAyAti;
악을 행하는 자마다 빛을 미워하여 빛으로 오지 아니하나니 이는 그 행위가 드러날까 함이요
21 kintu yaH satkarmma karOti tasya sarvvANi karmmANIzvarENa kRtAnIti sathA prakAzatE tadabhiprAyENa sa jyOtiSaH sannidhim AyAti|
진리를 쫓는 자는 빛으로 오나니 이는 그 행위가 하나님 안에서 행한 것임을 나타내려 함이라' 하시니라
22 tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|
이 후에 예수께서 제자들과 유대땅으로 가서 거기 함께 유하시며 세례를 주시더라
23 tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|
요한도 살렘 가까운 애논에서 세례를 주니 거기 물들이 많음이라 사람들이 와서 세례를 받더라
24 tadA yOhan kArAyAM na baddhaH|
요한이 아직 옥에 갇히지 아니하였더라
25 aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,
이에 요한의 제자 중에서 한 유대인으로 더불어 결례에 대하여 변론이 되었더니
26 hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|
저희가 요한에게 와서 가로되 `랍비여, 선생님과 함께 요단 강 저편에 있던 자 곧 선생님이 증거하시던 자가 세례를 주매 사람이 다 그에게로 가더이다'
27 tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|
요한이 대답하여 가로되 `만일 하늘에서 주신바 아니면 사람이 아무것도 받을수 없느니라
28 ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaH stha|
나의 말한바 나는 그리스도가 아니요 그의 앞에 보내심을 받은 자라고 한 것을 증거할자는 너희니라
29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|
신부를 취하는 자는 신랑이 나서서 신랑의 음성을 듣는 친구가 크게 기뻐하나니 나는 이러한 기쁨이 충만 하였노라
30 tEna kramazO varddhitavyaM kintu mayA hsitavyaM|
그는 흥하여야 하겠고 나는 쇠하여야 하리라' 하니라
31 ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastu svargAdAgacchat sa sarvvESAM mukhyaH|
`위로부터 오시는 이는 만물위에 계시고 땅에서 난 이는 땅에 속하여 땅에 속한 것을 말하느니라 하늘로서 오시는 이는 만물 위에 계시나니
32 sa yadapazyadazRNOcca tasminnEva sAkSyaM dadAti tathApi prAyazaH kazcit tasya sAkSyaM na gRhlAti;
그가 그 보고 들은 것을 증거 하되 그의 증거를 받는 이가 없도다
33 kintu yO gRhlAti sa Izvarasya satyavAditvaM mudrAggitaM karOti|
그의 증거를 받는이는 하나님을 참되시다 하여 인쳤느니라
34 IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|
하나님의 보내신 이는 하나님의 말씀을 하나니 이는 하나님이 성령을 한량없이 주심이니라
35 pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|
아버지께서 아들을 사랑하사 만물을 다 그 손에 주셨으니
36 yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati| (aiōnios )
아들을 믿는 자는 영생이 있고 아들을 순종치 아니하는 자는 영생을 보지 못하고 도리어 하나님의 진노가 그 위에 머물러 있느니라' (aiōnios )