< yOhanaH 21 >
1 tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam|
tataH paraM tibiriyAjaladhestaTe yIshuH punarapi shiShyebhyo darshanaM dattavAn darshanasyAkhyAnamidam|
2 zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|
shimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau shiShyau chaiteShvekatra militeShu shimonpitaro. akathayat matsyAn dhartuM yAmi|
3 tatastE vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA tE bahirgatAH santaH kSipraM nAvam ArOhan kintu tasyAM rajanyAm Ekamapi na prApnuvan|
tataste vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA te bahirgatAH santaH kShipraM nAvam Arohan kintu tasyAM rajanyAm ekamapi na prApnuvan|
4 prabhAtE sati yIzustaTE sthitavAn kintu sa yIzuriti ziSyA jnjAtuM nAzaknuvan|
prabhAte sati yIshustaTe sthitavAn kintu sa yIshuriti shiShyA j nAtuM nAshaknuvan|
5 tadA yIzurapRcchat, hE vatsA sannidhau kinjcit khAdyadravyam AstE? tE'vadan kimapi nAsti|
tadA yIshurapR^ichChat, he vatsA sannidhau ki nchit khAdyadravyam Aste? te. avadan kimapi nAsti|
6 tadA sO'vadat naukAyA dakSiNapArzvE jAlaM nikSipata tatO lapsyadhvE, tasmAt tai rnikSiptE jAlE matsyA EtAvantO'patan yEna tE jAlamAkRSya nOttOlayituM zaktAH|
tadA so. avadat naukAyA dakShiNapArshve jAlaM nikShipata tato lapsyadhve, tasmAt tai rnikShipte jAle matsyA etAvanto. apatan yena te jAlamAkR^iShya nottolayituM shaktAH|
7 tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhu rbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtO rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|
tasmAd yIshoH priyatamashiShyaH pitarAyAkathayat eSha prabhu rbhavet, eSha prabhuriti vAchaM shrutvaiva shimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|
8 aparE ziSyA matsyaiH sArddhaM jAlam AkarSantaH kSudranaukAM vAhayitvA kUlamAnayan tE kUlAd atidUrE nAsan dvizatahastEbhyO dUra Asan ityanumIyatE|
apare shiShyA matsyaiH sArddhaM jAlam AkarShantaH kShudranaukAM vAhayitvA kUlamAnayan te kUlAd atidUre nAsan dvishatahastebhyo dUra Asan ityanumIyate|
9 tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|
tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAshcha dR^iShTAH|
10 tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAn Anayata|
tato yIshurakathayad yAn matsyAn adharata teShAM katipayAn Anayata|
11 ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata|
ataH shimonpitaraH parAvR^itya gatvA bR^ihadbhistripa nchAshadadhikashatamatsyaiH paripUrNaM tajjAlam AkR^iShyodatolayat kintvetAvadbhi rmatsyairapi jAlaM nAChidyata|
12 anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|
anantaraM yIshustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saeva prabhuriti j nAtatvAt tvaM kaH? iti praShTuM shiShyANAM kasyApi pragalbhatA nAbhavat|
13 tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaH paryyavESayat|
tato yIshurAgatya pUpAn matsyAMshcha gR^ihItvA tebhyaH paryyaveShayat|
14 itthaM zmazAnAdutthAnAt paraM yIzuH ziSyEbhyastRtIyavAraM darzanaM dattavAn|
itthaM shmashAnAdutthAnAt paraM yIshuH shiShyebhyastR^itIyavAraM darshanaM dattavAn|
15 bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|
bhojane samApte sati yIshuH shimonpitaraM pR^iShTavAn, he yUnasaH putra shimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye. ahaM tad bhavAn jAnAti; tadA yIshurakathayat tarhi mama meShashAvakagaNaM pAlaya|
16 tataH sa dvitIyavAraM pRSTavAn hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? tataH sa uktavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama mESagaNaM pAlaya|
tataH sa dvitIyavAraM pR^iShTavAn he yUnasaH putra shimon tvaM kiM mayi prIyase? tataH sa uktavAn satyaM prabho tvayi prIye. ahaM tad bhavAn jAnAti; tadA yIshurakathayata tarhi mama meShagaNaM pAlaya|
17 pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA. akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|
18 ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaM baddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhE vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati|
ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrechChA tatra yAtavAn kintvitaH paraM vR^iddhe vayasi hastaM vistArayiShyasi, anyajanastvAM baddhvA yatra gantuM tavechChA na bhavati tvAM dhR^itvA tatra neShyati|
19 phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaM prakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktE sati sa tamavOcat mama pazcAd Agaccha|
phalataH kIdR^ishena maraNena sa Ishvarasya mahimAnaM prakAshayiShyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavochat mama pashchAd AgachCha|
20 yO janO rAtrikAlE yIzO rvakSO'valambya, hE prabhO kO bhavantaM parakarESu samarpayiSyatIti vAkyaM pRSTavAn, taM yIzOH priyatamaziSyaM pazcAd AgacchantaM
yo jano rAtrikAle yIsho rvakSho. avalambya, he prabho ko bhavantaM parakareShu samarpayiShyatIti vAkyaM pR^iShTavAn, taM yIshoH priyatamashiShyaM pashchAd AgachChantaM
21 pitarO mukhaM parAvarttya vilOkya yIzuM pRSTavAn, hE prabhO Etasya mAnavasya kIdRzI gati rbhaviSyati?
pitaro mukhaM parAvarttya vilokya yIshuM pR^iShTavAn, he prabho etasya mAnavasya kIdR^ishI gati rbhaviShyati?
22 sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|
sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum ichChAmi tatra tava kiM? tvaM mama pashchAd AgachCha|
23 tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|
tasmAt sa shiShyo na mariShyatIti bhrAtR^igaNamadhye kiMvadantI jAtA kintu sa na mariShyatIti vAkyaM yIshu rnAvadat kevalaM mama punarAgamanaparyyantaM yadi taM sthApayitum ichChAmi tatra tava kiM? iti vAkyam uktavAn|
24 yO jana EtAni sarvvANi likhitavAn atra sAkSyanjca dattavAn saEva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|
yo jana etAni sarvvANi likhitavAn atra sAkShya ncha dattavAn saeva sa shiShyaH, tasya sAkShyaM pramANamiti vayaM jAnImaH|
25 yIzurEtEbhyO'parANyapi bahUni karmmANi kRtavAn tAni sarvvANi yadyEkaikaM kRtvA likhyantE tarhi granthA EtAvantO bhavanti tESAM dhAraNE pRthivyAM sthAnaM na bhavati| iti||
yIshuretebhyo. aparANyapi bahUni karmmANi kR^itavAn tAni sarvvANi yadyekaikaM kR^itvA likhyante tarhi granthA etAvanto bhavanti teShAM dhAraNe pR^ithivyAM sthAnaM na bhavati| iti||