< yOhanaH 20 >
1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|
2 pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi|
3 ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM|
4 ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|
5 tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|
6 aparaM zimOnpitara Agatya zmazAnasthAnaM pravizya
7 sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarE sthApitaM dRSTavAn|
8 tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|
9 yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan|
10 anantaraM tau dvau ziSyau svaM svaM gRhaM parAvRtyAgacchatAm|
11 tataH paraM mariyam zmazAnadvArasya bahiH sthitvA rOditum Arabhata tatO rudatI prahvIbhUya zmazAnaM vilOkya
12 yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat|
13 tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|
14 ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyat kintu sa yIzuriti sA jnjAtuM nAzaknOt|
15 tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|
16 tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|
17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|
18 tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat|
19 tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|
20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|
21 yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|
22 ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta|
23 yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|
24 dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt|
25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|
26 aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|
27 pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|
28 tadA thOmA avadat, hE mama prabhO hE madIzvara|
29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|
30 EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|
31 kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|