< yOhanaH 1 >

1 Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|
فِي الْبَدْءِ كَانَ الْكَلِمَةُ، وَالْكَلِمَةُ كَانَ عِنْدَ اللهِ. وَكَانَ الْكَلِمَةُ اللهُ.١
2 sa AdAvIzvarENa sahAsIt|
هَذَا كَانَ فِي الْبَدْءِ عِنْدَ اللهِ.٢
3 tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|
بِهِ تَكَوَّنَ كُلُّ شَيْءٍ، وَبِغَيْرِهِ لَمْ يَتَكَوَّنْ أَيُّ شَيْءٍ مِمَّا تَكَوَّنَ.٣
4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH
فِيهِ كَانَتِ الْحَيَاةُ. وَالْحَيَاةُ كَانَتِ نُورَ النَّاسِ.٤
5 tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|
وَالنُّورُ يُضِيءُ فِي الظَّلامِ، وَالظَّلامُ لَمْ يُدْرِكْ النُّورَ.٥
6 yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE|
ظَهَرَ إِنْسَانٌ أَرْسَلَهُ اللهُ، اسْمُهُ يُوحَنَّا،٦
7 tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,
جَاءَ يَشْهَدُ لِلنُّورِ، لِكَيْ يُؤْمِنَ الْجَمِيعُ بِوَاسِطَتِهِ.٧
8 sa svayaM tajjyOti rna kintu tajjyOtiSi pramANaM dAtumAgamat|
لَمْ يَكُنْ هُوَ النُّورَ، بَلْ كَانَ شَاهِداً لِلنُّورِ،٨
9 jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|
فَالنُّورُ الْحَقُّ الَّذِي يُنِيرُ كُلَّ إِنْسَانٍ كَانَ آتِياً إِلَى الْعَالَمِ.٩
10 sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan|
كَانَ فِي الْعَالَمِ، وَبِهِ تَكَوَّنَ الْعَالَمُ، وَلَمْ يَعْرِفْهُ الْعَالَمُ.١٠
11 nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|
وَقَدْ جَاءَ إِلَى خَاصَّتِهِ، وَلَكِنَّ هَؤُلاءِ لَمْ يَقْبَلُوهُ.١١
12 tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
أَمَّا الَّذِينَ قَبِلُوهُ، أَيِ الَّذِينَ آمَنُوا بِاسْمِهِ، فَقَدْ مَنَحَهُمُ الْحَقَّ فِي أَنْ يَصِيرُوا أَوْلادَ اللهِ،١٢
13 tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|
وَهُمُ الَّذِينَ وُلِدُوا لَيْسَ مِنْ دَمٍ، وَلا مِنْ رَغْبَةِ جَسَدٍ، وَلا مِنْ رَغْبَةِ بَشَرٍ، بَلْ مِنَ اللهِ.١٣
14 sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
وَالْكَلِمَةُ صَارَ بَشَراً، وَخَيَّمَ بَيْنَنَا، وَنَحْنُ رَأَيْنَا مَجْدَهُ، مَجْدَ ابْنٍ وَحِيدٍ عِنْدَ الآبِ، وَهُوَ مُمْتَلِىءٌ بِالنِّعْمَةِ وَالْحَقِّ.١٤
15 tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
شَهِدَ لَهُ يُوحَنَّا فَهَتَفَ قَائِلاً: «هَذَا هُوَ الَّذِي قُلْتُ عَنْهُ: إِنَّ الآتِيَ بَعْدِي مُتَقَدِّمٌ عَلَيَّ، لأَنَّهُ كَانَ قَبْلَ أَنْ أُوْجَدَ».١٥
16 aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|
فَمِنِ امْتِلائِهِ أَخَذْنَا جَمِيعُنَا وَنِلْنَا نِعْمَةً عَلَى نِعْمَةٍ،١٦
17 mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|
لأَنَّ الشَّرِيعَةَ أُعْطِيَتْ عَلَى يَدِ مُوسَى، أَمَّا النِّعْمَةُ وَالْحَقُّ فَقَدْ تَوَاجَدَا بِيَسُوعَ الْمَسِيحِ.١٧
18 kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|
مَا مِنْ أَحَدٍ رَأَى اللهَ قَطُّ. وَلَكِنَّ الابْنَ الْوَحِيدَ، الَّذِي فِي حِضْنِ الآبِ، هُوَ الَّذِي خَبَّرَ عَنْهُ.١٨
19 tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
وَهذِهِ شَهَادَةُ يُوحَنَّا حِينَ أَرْسَلَ الْيَهُودُ مِنْ أُورُشَلِيمَ بَعْضَ الْكَهَنَةِ وَاللّاوِيِّينَ يَسْأَلُونَهُ: «مَنْ أَنْتْ؟»١٩
20 tadA sa svIkRtavAn nApahnUtavAn nAham abhiSikta ityaggIkRtavAn|
فَاعْتَرَفَ وَلَمْ يُنْكِرْ، بَلْ أَكَّدَ قَائِلاً: «لَسْتُ أَنَا الْمَسِيحَ».٢٠
21 tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|
فَسَأَلُوهُ: «مَاذَا إِذَنْ؟ هَلْ أَنْتَ إِيلِيَّا؟» قَالَ: «لَسْتُ إِيَّاهُ!». «أَوَ أَنْتَ النَّبِيُّ؟» فَأَجَابَ: «لا!»٢١
22 tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi?
فَقَالُوا: «فَمَنْ أَنْتَ، لِنَحْمِلَ الْجَوَابَ إِلَى الَّذِينَ أَرْسَلُونَا؟ مَاذَا تَقُولُ عَنْ نَفْسِكَ؟»٢٢
23 tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|
فَقَالَ «أَنَا صَوْتُ مُنَادٍ فِي الْبَرِّيَّةِ: اجْعَلُوا الطَّرِيقَ مُسْتَقِيمَةً أَمَامَ الرَّبِّ، كَمَا قَالَ النَّبِيُّ إِشَعْيَاءُ».٢٣
24 yE prESitAstE phirUzilOkAH|
وَكَانَ هؤُلاءِ مُرْسَلِينَ مِنْ قِبَلِ الْفَرِّيسِيِّينَ،٢٤
25 tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sa bhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?
فَعَادُوا يَسْأَلُونَهُ: «إِنْ لَمْ تَكُنْ أَنْتَ الْمَسِيحَ، وَلا إِيلِيَّا، وَلا النَّبِيَّ، فَلِمَاذَا تُعَمِّدُ إِذَنْ؟»٢٥
26 tatO yOhan pratyavOcat, tOyE'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza EkO janO yuSmAkaM madhya upatiSThati|
أَجَابَ: «أَنَا أُعَمِّدُ بِالْمَاءِ! وَلكِنَّ بَيْنَكُمْ مَنْ لَا تَعْرِفُونَهُ،٢٦
27 sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|
وَهُوَ الآتِي بَعْدِي، وَأَنَا لَا أَسْتَحِقُّ أَنْ أَحُلَّ رِبَاطَ حِذَائِهِ».٢٧
28 yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
هَذَا جَرَى فِي بَيْتَ عَنْيَا، عَبْرَ الأُرْدُنِّ، حَيْثُ كَانَ يُوحَنَّا يُعَمِّدُ.٢٨
29 parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
وَفِي الْيَوْمِ التَّالِي رَأَى يُوحَنَّا يَسُوعَ آتِياً نَحْوَهُ، فَهَتَفَ قَائِلاً: «هَذَا هُوَ حَمَلُ اللهِ الَّذِي يُزِيلُ خَطِيئَةَ الْعَالَمِ.٢٩
30 yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|
هَذَا هُوَ الَّذِي قُلْتُ عَنْهُ إِنَّ الرَّجُلَ الآتِيَ بَعْدِي مُتَقَدِّمٌ عَلَيَّ لأَنَّهُ كَانَ قَبْلَ أَنْ أُوْجَدَ.٣٠
31 aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|
وَلَمْ أَكُنْ أَعْرِفُهُ وَلَكِنِّي جِئْتُ أُعَمِّدُ بِالْمَاءِ لِكَيْ يُعْلَنَ لإِسْرَائِيلَ».٣١
32 punazca yOhanaparamEkaM pramANaM datvA kathitavAn vihAyasaH kapOtavad avatarantamAtmAnam asyOparyyavatiSThantaM ca dRSTavAnaham|
ثُمَّ شَهِدَ يُوحَنَّا فَقَالَ: «رَأَيْتُ الرُّوحَ يَنْزِلُ مِنَ السَّمَاءِ بِهَيْئَةِ حَمَامَةٍ وَيَسْتَقِرُّ عَلَيْهِ.٣٢
33 nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalE majjayituM mAM prairayat sa EvEmAM kathAmakathayat yasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasi saEva pavitrE Atmani majjayiSyati|
وَلَمْ أَكُنْ أَعْرِفُهُ، وَلكِنَّ الَّذِي أَرْسَلَنِي لأُعَمِّدَ بِالْمَاءِ هُوَ قَالَ لِي: الَّذِي تَرَى الرُّوحَ يَنْزِلُ وَيَسْتَقِرُّ عَلَيْهِ هُوَ الَّذِي سَيُعَمِّدُ بِالرُّوحِ الْقُدُسِ.٣٣
34 avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|
فَإِذْ شَاهَدْتُ هَذَا، أَشْهَدُ أَنَّهُ هُوَ ابْنُ اللهِ».٣٤
35 parE'hani yOhan dvAbhyAM ziSyAbhyAM sArddhEM tiSThan
وَفِي الْيَوْمِ التَّالِي كَانَ يُوحَنَّا وَاقِفاً هُنَاكَ أَيْضاً وَمَعَهُ اثْنَانِ مِنْ تَلامِيذِهِ،٣٥
36 yizuM gacchantaM vilOkya gaditavAn, Izvarasya mESazAvakaM pazyataM|
فَنَظَرَ إِلَى يَسُوعَ وَهُوَ سَائِرٌ فَقَالَ: «هَذَا هُوَ حَمَلُ اللهِ».٣٦
37 imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH|
فَلَمَّا سَمِعَ التِّلْمِيذَانِ كَلامَهُ تَبِعَا يَسُوعَ.٣٧
38 tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?
وَالْتَفَتَ يَسُوعُ فَرَآهُمَا يَتْبَعَانِهِ، فَسَأَلَهُمَا: «مَاذَا تُرِيدَانِ؟» فَقَالا: «رَابِّي، أَيْ يَا مُعَلِّمُ، أَيْنَ تُقِيمُ؟»٣٨
39 tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|
أَجَابَهُمَا: «تَعَالَيَا وَانْظُرَا». فَرَافَقَاهُ وَرَأَيَا مَحَلَّ إِقَامَتِهِ، وَأَقَامَا مَعَهُ ذَلِكَ الْيَوْمَ؛ وَكَانَتِ السَّاعَةُ نَحْوَ الرَّابِعَةِ بَعْدَ الظُّهْرِ.٣٩
40 yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH
وَكَانَ أَنْدَرَاوُسُ أَخُو سِمْعَانَ بُطْرُسَ أَحَدَ هَذَيْنِ اللَّذَيْنِ تَبِعَا يَسُوعَ، بَعْدَمَا سَمِعَا كَلامَ يُوحَنَّا،٤٠
41 sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|
فَمَا إِنْ وَجَدَ أَخَاهُ سِمْعَانَ، حَتَّى قَالَ لَهُ: «وَجَدْنَا الْمَسِيَّا» أَيِ الْمَسِيحَ.٤١
42 pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|
وَاقْتَادَهُ إِلَى يَسُوعَ. فَنَظَرَ يَسُوعُ مَلِيًّا إِلَى سِمْعَانَ وَقَالَ: «أَنْتَ سِمْعَانُ بْنُ يُونَا، وَلَكِنِّي سَأَدْعُوكَ: صَفَا» أَيْ صَخْراً.٤٢
43 parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|
وَفِي الْيَوْمِ التَّالِي نَوَى يَسُوعُ أَنْ يَذْهَبَ إِلَى مِنْطَقَةِ الْجَلِيلِ، فَوَجَدَ فِيلِبُّسَ، فَقَالَ لَهُ: «اتْبَعْنِي!»٤٣
44 baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|
وَكَانَ فِيلِبُّسُ مِنْ بَيْتَ صَيْدَا، بَلْدَةِ أَنْدَرَاوُسَ وَبُطْرُسَ.٤٤
45 pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|
ثُمَّ وَجَدَ فِيلِبُّسُ نَثَنَائِيلَ، فَقَالَ لَهُ: «وَجَدْنَا الَّذِي كَتَبَ عَنْهُ مُوسَى فِي الشَّرِيعَةِ، وَالأَنْبِيَاءُ فِي كُتُبِهِمْ وَهُوَ يَسُوعُ ابْنُ يُوسُفَ مِنَ النَّاصِرَةِ».٤٥
46 tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|
فَقَالَ نَثَنَائِيلُ: «وَهَلْ يَطْلُعُ مِنَ النَّاصِرَةِ شَيْءٌ صَالِحٌ؟» أَجَابَهُ فِيلِبُّسُ: «تَعَالَ وَانْظُرْ!»٤٦
47 aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|
وَرَأَى يَسُوعُ نَثَنَائِيلَ قَادِماً نَحْوَهُ فَقَالَ عَنْهُ: «هَذَا إِسْرَائِيلِيٌّ أَصِيلٌ لَا شَكَّ فِيهِ!»٤٧
48 tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|
فَسَأَلَهُ نَثَنَائِيلُ: «وَمِنْ أَيْنَ تَعْرِفُنِي؟» فَأَجَابَهُ يَسُوعُ: «رَأَيْتُكَ تَحْتَ التِّينَةِ قَبْلَ أَنْ يَدْعُوَكَ فِيلِبُّسُ».٤٨
49 nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
فَهَتَفَ نَثَنَائِيلُ قَائِلاً: «يَا مُعَلِّمُ، أَنْتَ ابْنُ اللهِ! أَنْتَ مَلِكُ إِسْرَائِيلَ!»٤٩
50 tatO yIzu rvyAharat, tvAmuPumbarasya pAdapasya mUlE dRSTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyazvasIH? EtasmAdapyAzcaryyANi kAryyANi drakSyasi|
فَقَالَ لَهُ يَسُوعُ: «هَلْ آمَنْتَ لأَنِّي قُلْتُ لَكَ إِنِّي رَأَيْتُكَ تَحْتَ التِّينَةِ؟ سَوْفَ تَرَى أَعْظَمَ مِنْ هَذَا!»٥٠
51 anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|
ثُمَّ قَالَ لَهُ: «الْحَقَّ الْحَقَّ أَقُولُ لَكُمْ: إِنَّكُمْ سَتَرَوْنَ السَّمَاءَ مَفْتُوحَةً، وَمَلائِكَةَ اللهِ يَصْعَدُونَ وَيَنْزِلُونَ عَلَى ابْنِ الإِنْسَانِ!»٥١

< yOhanaH 1 >