< gAlAtinaH 1 >

1 manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
Paulus Apostolus non ab hominibus, neque per hominem, sed per Iesum Christum, et Deum Patrem, qui suscitavit eum a mortuis:
2 matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|
et qui mecum sunt omnes fratres, Ecclesiis Galatiae.
3 pitrEzvarENAsmAMka prabhunA yIzunA khrISTEna ca yuSmabhyam anugrahaH zAntizca dIyatAM|
Gratia vobis, et pax a Deo Patre nostro et Domino nostro Iesu Christo,
4 asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO (aiōn g165)
qui dedit semetipsum pro peccatis nostris, ut eriperet nos de praesenti saeculo nequam, secundum voluntatem Dei et Patris nostri, (aiōn g165)
5 yIzurasmAkaM pApahEtOrAtmOtsargaM kRtavAn sa sarvvadA dhanyO bhUyAt| tathAstu| (aiōn g165)
cui est gloria in saecula saeculorum: Amen. (aiōn g165)
6 khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|
Miror quod sic tam cito transferimini ab eo, qui vos vocavit in gratiam Christi in aliud Evangelium:
7 sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavA yuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM cESTantE ca|
quod non est aliud, nisi sunt aliqui, qui vos conturbant, et volunt convertere Evangelium Christi.
8 yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|
Sed licet nos, aut Angelus de caelo evangelizet vobis praeterquam quod evangelizavimus vobis, anathema sit.
9 pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|
Sicut praediximus, et nunc iterum dico: Si quis vobis evangelizaverit praeter id, quod accepistis, anathema sit.
10 sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|
Modo enim hominibus suadeo, an Deo? An quaero hominibus placere? Si adhuc hominibus placerem, Christi servus non essem.
11 hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|
Notum enim vobis facio, fratres, Evangelium, quod evangelizatum est a me, quia non est secundum hominem:
12 ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|
neque enim ego ab homine accepi illud, neque didici, sed per revelationem Iesu Christi.
13 purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
Audistis enim conversationem meam aliquando in Iudaismo: quoniam supra modum persequebar Ecclesiam Dei, et expugnabam illam,
14 aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
et proficiebam in Iudaismo supra multos coaetaneos meos in genere meo, abundantius aemulator existens paternarum mearum traditionum.
15 kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn
Cum autem placuit ei, qui me segregavit ex utero matris meae, et vocavit per gratiam suam,
16 sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA
ut revelaret Filium suum in me, ut evangelizarem illum in Gentibus: continuo non acquievi carni et sanguini,
17 pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|
neque veni Ierosolymam ad antecessores meos Apostolos: sed abii in Arabiam: et iterum reversus sum Damascum:
18 tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|
deinde post annos tres veni Ierosolymam videre Petrum, et mansi apud eum diebus quindecim:
19 kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|
alium autem Apostolorum vidi neminem, nisi Iacobum fratrem Domini.
20 yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tad IzvarO jAnAti|
Quae autem scribo vobis, ecce coram Deo quia non mentior.
21 tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|
Deinde veni in partes Syriae, et Ciliciae.
22 tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,
Eram autem ignotus facie Ecclesiis Iudaeae, quae erant in Christo:
23 yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|
tantum autem auditum habebant: Quoniam qui persequebatur nos aliquando, nunc evangelizat fidem, quam aliquando expugnabat:
24 tasmAt tE mAmadhIzvaraM dhanyamavadan|
et in me clarificabant Deum.

< gAlAtinaH 1 >