< prEritAH 7 >

1 tataH paraM mahAyAjakaH pRSTavAn, ESA kathAM kiM satyA?
A poglavar sveštenièki reèe: je li dakle tako?
2 tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA
A on reèe: ljudi braæo i oci! poslušajte. Bog slave javi se ocu našemu Avraamu kad bješe u Mesopotamiji, prije nego se doseli u Haran,
3 tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja|
I reèe mu: iziði iz zemlje svoje i od roda svojega i iz doma oca svojega, i doði u zemlju koju æu ti ja pokazati.
4 ataH sa kasdIyadEzaM vihAya hAraNnagarE nyavasat, tadanantaraM tasya pitari mRtE yatra dEzE yUyaM nivasatha sa EnaM dEzamAgacchat|
Tada iziðe iz zemlje Haldejske, i doseli se u Haran; i odande, po smrti oca njegova, preseli ga u ovu zemlju u kojoj vi sad živite.
5 kintvIzvarastasmai kamapyadhikAram arthAd EkapadaparimitAM bhUmimapi nAdadAt; tadA tasya kOpi santAnO nAsIt tathApi santAnaiH sArddham Etasya dEzasyAdhikArI tvaM bhaviSyasIti tampratyaggIkRtavAn|
I ne dade mu našljedstva u njoj ni stope; i obreèe mu je dati u držanje i sjemenu njegovu poslije njega, dok on još nemaše djeteta.
6 Izvara ittham aparamapi kathitavAn tava santAnAH paradEzE nivatsyanti tatastaddEzIyalOkAzcatuHzatavatsarAn yAvat tAn dAsatvE sthApayitvA tAn prati kuvyavahAraM kariSyanti|
Ali Bog reèe ovako: sjeme tvoje biæe došljaci u zemlji tuðoj, i natjeraæe ga da služi, i muèiæe ga èetiri stotine godina.
7 aparam Izvara EnAM kathAmapi kathitavAn, yE lOkAstAn dAsatvE sthApayiSyanti tAllOkAn ahaM daNPayiSyAmi, tataH paraM tE bahirgatAH santO mAm atra sthAnE sEviSyantE|
I narodu kome æe služiti ja æu suditi, reèe Bog; i potom æe iziæi, i služiæe meni na ovome mjestu.
8 pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|
I dade mu zavjet obrezanja, i tako rodi Isaka, i obreza ga u osmi dan; i Isak Jakova, i Jakov dvanaest starješina.
9 tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituM yUSaphaM vyakrINan|
I starješine zaviðahu Josifu, i prodadoše ga u Misir; i Bog bješe s njim.
10 kintvIzvarastasya sahAyO bhUtvA sarvvasyA durgatE rakSitvA tasmai buddhiM dattvA misaradEzasya rAjnjaH phirauNaH priyapAtraM kRtavAn tatO rAjA misaradEzasya svIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|
I izbavi ga od sviju njegovijeh nevolja, i dade mu milost i premudrost pred Faraonom carem Misirskijem, i postavi ga poglavarom nad Misirom i nad svijem domom svojijem.
11 tasmin samayE misara-kinAnadEzayO rdurbhikSahEtOratikliSTatvAt naH pUrvvapuruSA bhakSyadravyaM nAlabhanta|
A doðe glad na svu zemlju Misirsku i Hanaansku i nevolja velika, i ne nalažahu hrane oci naši.
12 kintu misaradEzE zasyAni santi, yAkUb imAM vArttAM zrutvA prathamam asmAkaM pUrvvapuruSAn misaraM prESitavAn|
A Jakov èuvši da ima pšenice u Misiru posla najprije oce naše.
13 tatO dvitIyavAragamanE yUSaph svabhrAtRbhiH paricitO'bhavat; yUSaphO bhrAtaraH phirauN rAjEna paricitA abhavan|
I kad doðoše drugi put, poznaše Josifa braæa njegova, i rod Josifov posta poznat Faraonu.
14 anantaraM yUSaph bhrAtRgaNaM prESya nijapitaraM yAkUbaM nijAn panjcAdhikasaptatisaMkhyakAn jnjAtijanAMzca samAhUtavAn|
A Josif posla i dozva oca svojega Jakova i svu rodbinu svoju, sedamdeset i pet duša.
15 tasmAd yAkUb misaradEzaM gatvA svayam asmAkaM pUrvvapuruSAzca tasmin sthAnE'mriyanta|
I Jakov siðe u Misir, i umrije, on i ocevi naši.
16 tatastE zikhimaM nItA yat zmazAnam ibrAhIm mudrAdatvA zikhimaH pitu rhamOraH putrEbhyaH krItavAn tatzmazAnE sthApayAnjcakrirE|
I prenesoše ih u Sihem, i metnuše u grob koji kupi Avraam za novce od sinova Emorovijeh u Sihemu.
17 tataH param Izvara ibrAhImaH sannidhau zapathaM kRtvA yAM pratijnjAM kRtavAn tasyAH pratijnjAyAH phalanasamayE nikaTE sati isrAyEllOkA simaradEzE varddhamAnA bahusaMkhyA abhavan|
I kad se približi vrijeme obeæanja za koje se Bog zakle Avraamu, narod se narodi i umnoži u Misiru,
18 zESE yUSaphaM yO na paricinOti tAdRza EkO narapatirupasthAya
Dok nasta drugi car u Misiru, koji ne znaše Josifa.
19 asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAM vaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|
Ovaj namisli zlo za naš rod, izmuèi oce naše da svoju djecu bacahu da ne žive.
20 Etasmin samayE mUsA jajnjE, sa tu paramasundarO'bhavat tathA pitRgRhE mAsatrayaparyyantaM pAlitO'bhavat|
U to se vrijeme rodi Mojsije, i bješe Bogu ugodan, i bi tri mjeseca hranjen u kuæi oca svojega.
21 kintu tasmin bahirnikSiptE sati phirauNarAjasya kanyA tam uttOlya nItvA dattakaputraM kRtvA pAlitavatI|
A kad ga izbaciše, uze ga kæi Faraonova, i odgaji ga sebi za sina.
22 tasmAt sa mUsA misaradEzIyAyAH sarvvavidyAyAH pAradRSvA san vAkyE kriyAyAnjca zaktimAn abhavat|
I nauèi se Mojsije svoj premudrosti Misirskoj, i bješe silan u rijeèima i u djelima.
23 sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|
A kad mu se navršivaše èetrdeset godina, doðe mu na um da obiðe braæu svoju, sinove Izrailjeve.
24 tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna|
I vidjevši jednome gdje se èini nepravda, pomože, i pokaja onoga što mu se èinjaše nepravda, i ubi Misirca.
25 tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|
Mišljaše pak da braæa njegova razumiju da Bog njegovom rukom njima spasenije dade: ali oni ne razumješe.
26 tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE sati mUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvA kathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?
A sjutradan doðe meðu takove koji se bijahu svadili, i miraše ih govoreæi: ljudi, vi ste braæa, zašto èinite nepravdu jedan drugome?
27 tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?
A onaj što èinjaše nepravdu bližnjemu oturi ga govoreæi: ko je tebe postavio knezom i sudijom nad nama?
28 hyO yathA misarIyaM hatavAn tathA kiM mAmapi haniSyasi?
Ili i mene hoæeš da ubiješ kao što si juèe ubio Misirca?
29 tadA mUsA EtAdRzIM kathAM zrutvA palAyanaM cakrE, tatO midiyanadEzaM gatvA pravAsI san tasthau, tatastatra dvau putrau jajnjAtE|
A Mojsije pobježe od ove rijeèi, i posta došljak u zemlji Madijamskoj, gdje rodi dva sina.
30 anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau|
I kad se navrši èetrdeset godina, javi mu se u pustinji gore Sinajske anðeo Gospodnji u plamenu ognjenom u kupini.
31 mUsAstasmin darzanE vismayaM matvA vizESaM jnjAtuM nikaTaM gacchati,
A kad Mojsije vidje, divljaše se utvari. A kad on pristupi da vidi, bi glas Gospodnji k njemu:
32 Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|
Ja sam Bog otaca tvojijeh, Bog Avraamov i Bog Isakov i Bog Jakovljev. A Mojsije se bješe uzdrktao i ne smijaše da pogleda.
33 paramEzvarastaM jagAda, tava pAdayOH pAdukE mOcaya yatra tiSThasi sA pavitrabhUmiH|
A Gospod mu reèe: izuj obuæu sa svojijeh nogu: jer je mjesto na kome stojiš sveta zemlja.
34 ahaM misaradEzasthAnAM nijalOkAnAM durddazAM nitAntam apazyaM, tESAM kAtaryyOktinjca zrutavAn tasmAt tAn uddharttum avaruhyAgamam; idAnIm Agaccha misaradEzaM tvAM prESayAmi|
Ja dobro vidjeh muku svojega naroda koji je u Misiru, i èuh njihovo uzdisanje, i siðoh da ih izbavim: i sad hodi da te pošljem u Misir.
35 kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|
Ovoga Mojsija, kojega oturiše rekavši: ko te postavi knezom i sudijom? ovoga Bog za kneza i izbavitelja posla rukom anðela koji mu se javi u kupini.
36 sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|
Ovaj ih izvede uèinivši èudesa i znake u zemlji Misirskoj i u Crvenom Moru i u pustinji èetrdeset godina.
37 prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|
Ovo je Mojsije koji kaza sinovima Izrailjevijem: Gospod Bog vaš podignuæe vam proroka iz vaše braæe, kao mene: njega poslušajte.
38 mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|
Ovo je onaj što bješe u crkvi u pustinji s anðelom, koji mu govori na gori Sinajskoj, i s ocima našijem; koji primi rijeèi žive da ih nama da;
39 asmAkaM pUrvvapuruSAstam amAnyaM katvA svEbhyO dUrIkRtya misaradEzaM parAvRtya gantuM manObhirabhilaSya hArONaM jagaduH,
Kojega ne htješe poslušati oci naši, nego ga odbaciše, i okrenuše se srcem svojijem u Misir,
40 asmAkam agrE'grE gantum asmadarthaM dEvagaNaM nirmmAhi yatO yO mUsA asmAn misaradEzAd bahiH kRtvAnItavAn tasya kiM jAtaM tadasmAbhi rna jnjAyatE|
Rekavši Aronu: naèini nam bogove koji æe iæi pred nama, jer ovome Mojsiju, koji nas izvede iz zemlje Misirske, ne znamo šta bi.
41 tasmin samayE tE gOvatsAkRtiM pratimAM nirmmAya tAmuddizya naivEdyamutmRjya svahastakRtavastunA AnanditavantaH|
I tada naèiniše tele, i prinesoše žrtvu idolu, i radovahu se rukotvorini svojoj.
42 tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|
A Bog se okrenu od njih, i predade ih da služe vojnicima nebeskijem, kao što je pisano u knjizi proroka: eda zaklanja i žrtve prinesoste mi za èetrdeset godina u pustinji, dome Izrailjev?
43 kintu vO mOlakAkhyasya dEvasya dUSyamEva ca| yuSmAkaM rimphanAkhyAyA dEvatAyAzca tArakA| EtayOrubhayO rmUrtI yuSmAbhiH paripUjitE| atO yuSmAMstu bAbElaH pAraM nESyAmi nizcitaM|
I primiste èador Molohov, i zvijezdu boga svojega Remfana, kipove koje naèiniste da im se molite; i preseliæu vas dalje od Vavilona.
44 aparanjca yannidarzanam apazyastadanusArENa dUSyaM nirmmAhi yasmin IzvarO mUsAm EtadvAkyaM babhASE tat tasya nirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiH saha prAntarE tasthau|
Ocevi naši imahu èador svjedoèanstva u pustinji, kao što zapovjedi onaj koji govori Mojsiju da ga naèini po onoj prilici kao što ga vidje;
45 pazcAt yihOzUyEna sahitaistESAM vaMzajAtairasmatpUrvvapuruSaiH svESAM sammukhAd IzvarENa dUrIkRtAnAm anyadEzIyAnAM dEzAdhikRtikAlE samAnItaM tad dUSyaM dAyUdOdhikAraM yAvat tatra sthAna AsIt|
Koji i primiše ocevi naši i donesoše s Isusom Navinom u zemlju neznabožaca, koje oturi Bog ispred lica našijeh otaca, tja do Davida,
46 sa dAyUd paramEzvarasyAnugrahaM prApya yAkUb IzvarArtham EkaM dUSyaM nirmmAtuM vavAnjcha;
Koji naðe milost u Boga, i izmoli da naðe mjesto Bogu Jakovljevu.
47 kintu sulEmAn tadarthaM mandiram EkaM nirmmitavAn|
A Solomun mu naèini kuæu.
48 tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,
Ali najviši ne živi u rukotvorenijem crkvama, kao što govori prorok:
49 parEzO vadati svargO rAjasiMhAsanaM mama| madIyaM pAdapIThanjca pRthivI bhavati dhruvaM| tarhi yUyaM kRtE mE kiM pranirmmAsyatha mandiraM| vizrAmAya madIyaM vA sthAnaM kiM vidyatE tviha|
Nebo je meni prijestol a zemlja podnožje nogama mojima: kako æete mi kuæu sazidati? govori Gospod; ili koje je mjesto za moje poèivanje?
50 sarvvANyEtAni vastUni kiM mE hastakRtAni na||
Ne stvori li ruka moja sve ovo?
51 hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|
Tvrdovrati i neobrezanijeh srca i ušiju! vi se jednako protivite Duhu svetome; kako vaši oci, tako i vi.
52 yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
Kojega od proroka ne protjeraše oci vaši? I pobiše one koji naprijed javiše za dolazak pravednika, kojega vi sad izdajnici i krvnici postadoste;
53 yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha|
Koji primiste zakon naredbom anðelskom, i ne održaste.
54 imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|
Kad ovo èuše, rasrdiše se vrlo u srcima svojima, i škrgutahu zubima na nj.
55 kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;
A Stefan buduæi pun Duha svetoga pogleda na nebo i vidje slavu Božiju i Isusa gdje stoji s desne strane Bogu;
56 pazya, mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|
I reèe: evo vidim nebesa otvorena i sina èovjeèijega gdje stoji s desne strane Bogu.
57 tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAya EkacittIbhUya tam Akraman|
A oni povikavši iza glasa zatiskivahu uši svoje, i navališe jednodušno na nj.
58 pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|
I izvedavši ga iz grada stadoše ga zasipati kamenjem, i svjedoci haljine svoje metnuše kod nogu mladiæa po imenu Savla.
59 anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|
I zasipahu kamenjem Stefana, koji se moljaše Bogu i govoraše: Gospode Isuse! primi duh moj.
60 tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|
Onda kleèe na koljena i povika iza glasa: Gospode! ne primi im ovo za grijeh. I ovo rekavši umrije.

< prEritAH 7 >