< prEritAH 5 >
1 tadA anAniyanAmaka EkO janO yasya bhAryyAyA nAma saphIrA sa svAdhikAraM vikrIya
Ἀνὴρ δέ τις Ἀνανίας ὀνόματι σὺν Σαπφείρῃ τῇ γυναικὶ αὐτοῦ ἐπώλησεν κτῆμα,
2 svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|
καὶ ἐνοσφίσατο ἀπὸ τῆς τιμῆς, συνειδυίης καὶ τῆς γυναικός, καὶ ἐνέγκας μέρος τι παρὰ τοὺς πόδας τῶν ἀποστόλων ἔθηκεν.
3 tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?
εἶπεν δὲ ὁ Πέτρος Ἀνανία, διὰ τί ἐπλήρωσεν ὁ Σατανᾶς τὴν καρδίαν σου, ψεύσασθαί σε τὸ Πνεῦμα τὸ Ἅγιον καὶ νοσφίσασθαι ἀπὸ τῆς τιμῆς τοῦ χωρίου;
4 sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|
οὐχὶ μένον σοὶ ἔμενεν καὶ πραθὲν ἐν τῇ σῇ ἐξουσίᾳ ὑπῆρχεν; τί ὅτι ἔθου ἐν τῇ καρδίᾳ σου τὸ πρᾶγμα τοῦτο; οὐκ ἐψεύσω ἀνθρώποις ἀλλὰ τῷ Θεῷ.
5 EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|
ἀκούων δὲ ὁ Ἀνανίας τοὺς λόγους τούτους πεσὼν ἐξέψυξεν· καὶ ἐγένετο φόβος μέγας ἐπὶ πάντας τοὺς ἀκούοντας.
6 tadA yuvalOkAstaM vastrENAcchAdya bahi rnItvA zmazAnE'sthApayan|
ἀναστάντες δὲ οἱ νεώτεροι συνέστειλαν αὐτὸν καὶ ἐξενέγκαντες ἔθαψαν.
7 tataH praharaikAnantaraM kiM vRttaM tannAvagatya tasya bhAryyApi tatra samupasthitA|
Ἐγένετο δὲ ὡς ὡρῶν τριῶν διάστημα καὶ ἡ γυνὴ αὐτοῦ μὴ εἰδυῖα τὸ γεγονὸς εἰσῆλθεν.
8 tataH pitarastAm apRcchat, yuvAbhyAm EtAvanmudrAbhyO bhUmi rvikrItA na vA? EtatvaM vada; tadA sA pratyavAdIt satyam EtAvadbhyO mudrAbhya Eva|
ἀπεκρίθη δὲ πρὸς αὐτὴν Πέτρος Εἰπέ μοι, εἰ τοσούτου τὸ χωρίον ἀπέδοσθε; ἡ δὲ εἶπεν Ναί, τοσούτου.
9 tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|
ὁ δὲ Πέτρος πρὸς αὐτήν Τί ὅτι συνεφωνήθη ὑμῖν πειράσαι τὸ Πνεῦμα Κυρίου; ἰδοὺ οἱ πόδες τῶν θαψάντων τὸν ἄνδρα σου ἐπὶ τῇ θύρᾳ καὶ ἐξοίσουσίν σε.
10 tataH sApi tasya caraNasannidhau patitvA prANAn atyAkSIt| pazcAt tE yuvAnO'bhyantaram Agatya tAmapi mRtAM dRSTvA bahi rnItvA tasyAH patyuH pArzvE zmazAnE sthApitavantaH|
ἔπεσεν δὲ παραχρῆμα πρὸς τοὺς πόδας αὐτοῦ καὶ ἐξέψυξεν· εἰσελθόντες δὲ οἱ νεανίσκοι εὗρον αὐτὴν νεκράν, καὶ ἐξενέγκαντες ἔθαψαν πρὸς τὸν ἄνδρα αὐτῆς.
11 tasmAt maNPalyAH sarvvE lOkA anyalOkAzca tAM vArttAM zrutvA sAdhvasaM gatAH|
Καὶ ἐγένετο φόβος μέγας ἐφ’ ὅλην τὴν ἐκκλησίαν καὶ ἐπὶ πάντας τοὺς ἀκούοντας ταῦτα.
12 tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|
Διὰ δὲ τῶν χειρῶν τῶν ἀποστόλων ἐγίνετο σημεῖα καὶ τέρατα πολλὰ ἐν τῷ λαῷ· καὶ ἦσαν ὁμοθυμαδὸν πάντες ἐν τῇ στοᾷ Σολομῶντος·
13 tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|
τῶν δὲ λοιπῶν οὐδεὶς ἐτόλμα κολλᾶσθαι αὐτοῖς, ἀλλ’ ἐμεγάλυνεν αὐτοὺς ὁ λαός·
14 striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|
μᾶλλον δὲ προσετίθεντο πιστεύοντες τῷ Κυρίῳ, πλήθη ἀνδρῶν τε καὶ γυναικῶν·
15 pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|
ὥστε καὶ εἰς τὰς πλατείας ἐκφέρειν τοὺς ἀσθενεῖς καὶ τιθέναι ἐπὶ κλιναρίων καὶ κραβάττων, ἵνα ἐρχομένου Πέτρου κἂν ἡ σκιὰ ἐπισκιάσῃ τινὶ αὐτῶν.
16 caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|
συνήρχετο δὲ καὶ τὸ πλῆθος τῶν πέριξ πόλεων Ἱερουσαλήμ, φέροντες ἀσθενεῖς καὶ ὀχλουμένους ὑπὸ πνευμάτων ἀκαθάρτων, οἵτινες ἐθεραπεύοντο ἅπαντες.
17 anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca
Ἀναστὰς δὲ ὁ ἀρχιερεὺς καὶ πάντες οἱ σὺν αὐτῷ, ἡ οὖσα αἵρεσις τῶν Σαδδουκαίων, ἐπλήσθησαν ζήλου
18 mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|
καὶ ἐπέβαλον τὰς χεῖρας ἐπὶ τοὺς ἀποστόλους καὶ ἔθεντο αὐτοὺς ἐν τηρήσει δημοσίᾳ.
19 kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,
Ἄγγελος δὲ Κυρίου διὰ νυκτὸς ἤνοιξε τὰς θύρας τῆς φυλακῆς ἐξαγαγών τε αὐτοὺς εἶπεν
20 yUyaM gatvA mandirE daNPAyamAnAH santO lOkAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|
Πορεύεσθε καὶ σταθέντες λαλεῖτε ἐν τῷ ἱερῷ τῷ λαῷ πάντα τὰ ῥήματα τῆς Ζωῆς ταύτης.
21 iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|
ἀκούσαντες δὲ εἰσῆλθον ὑπὸ τὸν ὄρθρον εἰς τὸ ἱερὸν καὶ ἐδίδασκον. Παραγενόμενος δὲ ὁ ἀρχιερεὺς καὶ οἱ σὺν αὐτῷ συνεκάλεσαν τὸ συνέδριον καὶ πᾶσαν τὴν γερουσίαν τῶν υἱῶν Ἰσραήλ, καὶ ἀπέστειλαν εἰς τὸ δεσμωτήριον ἀχθῆναι αὐτούς.
22 tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,
οἱ δὲ παραγενόμενοι ὑπηρέται οὐχ εὗρον αὐτοὺς ἐν τῇ φυλακῇ· ἀναστρέψαντες δὲ ἀπήγγειλαν
23 vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|
λέγοντες ὅτι Τὸ δεσμωτήριον εὕρομεν κεκλεισμένον ἐν πάσῃ ἀσφαλείᾳ καὶ τοὺς φύλακας ἑστῶτας ἐπὶ τῶν θυρῶν, ἀνοίξαντες δὲ ἔσω οὐδένα εὕρομεν.
24 EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|
ὡς δὲ ἤκουσαν τοὺς λόγους τούτους ὅ τε στρατηγὸς τοῦ ἱεροῦ καὶ οἱ ἀρχιερεῖς, διηπόρουν περὶ αὐτῶν τί ἂν γένοιτο τοῦτο.
25 EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti|
παραγενόμενος δέ τις ἀπήγγειλεν αὐτοῖς ὅτι Ἰδοὺ οἱ ἄνδρες, οὓς ἔθεσθε ἐν τῇ φυλακῇ, εἰσὶν ἐν τῷ ἱερῷ ἑστῶτες καὶ διδάσκοντες τὸν λαόν.
26 tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|
Τότε ἀπελθὼν ὁ στρατηγὸς σὺν τοῖς ὑπηρέταις ἦγεν αὐτούς, οὐ μετὰ βίας, ἐφοβοῦντο γὰρ τὸν λαόν, μὴ λιθασθῶσιν·
27 tE mahAsabhAyA madhyE tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,
ἀγαγόντες δὲ αὐτοὺς ἔστησαν ἐν τῷ συνεδρίῳ. καὶ ἐπηρώτησεν αὐτοὺς ὁ ἀρχιερεὺς
28 anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|
λέγων Παραγγελίᾳ παρηγγείλαμεν ὑμῖν μὴ διδάσκειν ἐπὶ τῷ ὀνόματι τούτῳ, καὶ ἰδοὺ πεπληρώκατε τὴν Ἱερουσαλὴμ τῆς διδαχῆς ὑμῶν, καὶ βούλεσθε ἐπαγαγεῖν ἐφ’ ἡμᾶς τὸ αἷμα τοῦ ἀνθρώπου τούτου.
29 tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|
ἀποκριθεὶς δὲ Πέτρος καὶ οἱ ἀπόστολοι εἶπαν Πειθαρχεῖν δεῖ Θεῷ μᾶλλον ἢ ἀνθρώποις.
30 yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya
ὁ Θεὸς τῶν πατέρων ἡμῶν ἤγειρεν Ἰησοῦν, ὃν ὑμεῖς διεχειρίσασθε κρεμάσαντες ἐπὶ ξύλου·
31 isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|
τοῦτον ὁ Θεὸς Ἀρχηγὸν καὶ Σωτῆρα ὕψωσεν τῇ δεξιᾷ αὐτοῦ τοῦ δοῦναι μετάνοιαν τῷ Ἰσραὴλ καὶ ἄφεσιν ἁμαρτιῶν.
32 Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|
καὶ ἡμεῖς ἐσμεν μάρτυρες τῶν ῥημάτων τούτων, καὶ τὸ Πνεῦμα τὸ Ἅγιον ὃ ἔδωκεν ὁ Θεὸς τοῖς πειθαρχοῦσιν αὐτῷ.
33 EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|
οἱ δὲ ἀκούσαντες διεπρίοντο καὶ ἐβούλοντο ἀνελεῖν αὐτούς.
34 EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,
Ἀναστὰς δέ τις ἐν τῷ συνεδρίῳ Φαρισαῖος ὀνόματι Γαμαλιήλ, νομοδιδάσκαλος τίμιος παντὶ τῷ λαῷ, ἐκέλευσεν ἔξω βραχὺ τοὺς ἀνθρώπους ποιῆσαι,
35 hE isrAyElvaMzIyAH sarvvE yUyam EtAn mAnuSAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|
εἶπέν τε πρὸς αὐτούς Ἄνδρες Ἰσραηλεῖται, προσέχετε ἑαυτοῖς ἐπὶ τοῖς ἀνθρώποις τούτοις τί μέλλετε πράσσειν.
36 itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|
πρὸ γὰρ τούτων τῶν ἡμερῶν ἀνέστη Θευδᾶς, λέγων εἶναί τινα ἑαυτόν, ᾧ προσεκλίθη ἀνδρῶν ἀριθμὸς ὡς τετρακοσίων· ὃς ἀνῃρέθη, καὶ πάντες ὅσοι ἐπείθοντο αὐτῷ διελύθησαν καὶ ἐγένοντο εἰς οὐδέν.
37 tasmAjjanAt paraM nAmalEkhanasamayE gAlIlIyayihUdAnAmaikO jana upasthAya bahUllOkAn svamataM grAhItavAn tataH sOpi vyanazyat tasyAjnjAgrAhiNO yAvantO lOkA Asan tE sarvvE vikIrNA abhavan|
μετὰ τοῦτον ἀνέστη Ἰούδας ὁ Γαλιλαῖος ἐν ταῖς ἡμέραις τῆς ἀπογραφῆς καὶ ἀπέστησεν λαὸν ὀπίσω αὐτοῦ· κἀκεῖνος ἀπώλετο, καὶ πάντες ὅσοι ἐπείθοντο αὐτῷ διεσκορπίσθησαν.
38 adhunA vadAmi, yUyam EtAn manuSyAn prati kimapi na kRtvA kSAntA bhavata, yata ESa sagkalpa Etat karmma ca yadi manuSyAdabhavat tarhi viphalaM bhaviSyati|
καὶ τὰ νῦν λέγω ὑμῖν, ἀπόστητε ἀπὸ τῶν ἀνθρώπων τούτων καὶ ἄφετε αὐτούς· ὅτι ἐὰν ᾖ ἐξ ἀνθρώπων ἡ βουλὴ αὕτη ἢ τὸ ἔργον τοῦτο, καταλυθήσεται·
39 yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|
εἰ δὲ ἐκ Θεοῦ ἐστιν, οὐ δυνήσεσθε καταλῦσαι αὐτούς, μή ποτε καὶ θεομάχοι εὑρεθῆτε. ἐπείσθησαν δὲ αὐτῷ,
40 tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|
καὶ προσκαλεσάμενοι τοὺς ἀποστόλους δείραντες παρήγγειλαν μὴ λαλεῖν ἐπὶ τῷ ὀνόματι τοῦ Ἰησοῦ καὶ ἀπέλυσαν.
41 kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|
Οἱ μὲν οὖν ἐπορεύοντο χαίροντες ἀπὸ προσώπου τοῦ συνεδρίου, ὅτι κατηξιώθησαν ὑπὲρ τοῦ Ὀνόματος ἀτιμασθῆναι·
42 tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|
πᾶσάν τε ἡμέραν ἐν τῷ ἱερῷ καὶ κατ’ οἶκον οὐκ ἐπαύοντο διδάσκοντες καὶ εὐαγγελιζόμενοι τὸν Χριστὸν Ἰησοῦν.