< prEritAH 4 >

1 yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca
یَسْمِنْ سَمَیے پِتَرَیوہَنَو لوکانْ اُپَدِشَتَسْتَسْمِنْ سَمَیے یاجَکا مَنْدِرَسْیَ سیناپَتَیَح سِدُوکِیگَنَشْچَ
2 tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|
تَیورْ اُپَدیشَکَرَنے کھْرِیشْٹَسْیوتّھانَمْ اُپَلَکْشْیَ سَرْوّیشاں مرِتانامْ اُتّھانَپْرَسْتاوے چَ وْیَگْراح سَنْتَسْتاوُپاگَمَنْ۔
3 tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|
تَو دھرِتْوا دِناوَسانَکارَناتْ پَرَدِنَپَرْیَّنَنْتَں رُدّھوا سْتھاپِتَوَنْتَح۔
4 tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|
تَتھاپِ یے لوکاسْتَیورُپَدیشَمْ اَشرِنْوَنْ تیشاں پْرایینَ پَنْچَسَہَسْرانِ جَنا وْیَشْوَسَنْ۔
5 parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH
پَرےہَنِ اَدھِپَتَیَح پْراچِینا اَدھْیاپَکاشْچَ ہانَنَناما مَہایاجَکَح
6 kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|
کِیَپھا یوہَنْ سِکَنْدَرَ اِتْیادَیو مَہایاجَکَسْیَ جْناتَیَح سَرْوّے یِرُوشالَمْنَگَرے مِلِتاح۔
7 anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?
اَنَنْتَرَں پْریرِتَو مَدھْیے سْتھاپَیِتْواپرِچّھَنْ یُواں کَیا شَکْتَیا وا کینَ نامْنا کَرْمّانْییتانِ کُرُتھَح؟
8 tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,
تَدا پِتَرَح پَوِتْریناتْمَنا پَرِپُورْنَح سَنْ پْرَتْیَوادِیتْ، ہے لوکانامْ اَدھِپَتِگَنَ ہے اِسْراییلِییَپْراچِیناح،
9 Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,
ایتَسْیَ دُرْبَّلَمانُشَسْیَ ہِتَں یَتْ کَرْمّاکْرِیَتَ، اَرْتھاتْ، سَ یینَ پْرَکارینَ سْوَسْتھوبھَوَتْ تَچّیدْ اَدْیاواں پرِچّھَتھَ،
10 tarhi sarvva isrAyElIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
تَرْہِ سَرْوَّ اِسْرایےلِییَلوکا یُویَں جانِیتَ ناسَرَتِییو یو یِیشُکھْرِیشْٹَح کْرُشے یُشْمابھِرَوِدھْیَتَ یَشْچیشْوَرینَ شْمَشانادْ اُتّھاپِتَح، تَسْیَ نامْنا جَنویَں سْوَسْتھَح سَنْ یُشْماکَں سَمُّکھے پْروتِّشْٹھَتِ۔
11 nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat|
نِچیترِبھِ رْیُشْمابھِرَیَں یَح پْرَسْتَرووَجْناتوبھَوَتْ سَ پْرَدھانَکونَسْیَ پْرَسْتَروبھَوَتْ۔
12 tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|
تَدْبھِنّادَپَراتْ کَسْمادَپِ پَرِتْرانَں بھَوِتُں نَ شَکْنوتِ، یینَ تْرانَں پْراپْییتَ بھُومَنْڈَلَسْیَلوکاناں مَدھْیے تادرِشَں کِمَپِ نامَ ناسْتِ۔
13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|
تَدا پِتَرَیوہَنوریتادرِشِیمْ اَکْشیبھَتاں درِشْٹْوا تاوَوِدْواںسَو نِیچَلوکاوِتِ بُدّھوا آشْچَرْیَّمْ اَمَنْیَنْتَ تَو چَ یِیشوح سَنْگِنَو جاتاوِتِ جْناتُمْ اَشَکْنُوَنْ۔
14 kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|
کِنْتُ تابھْیاں سارْدّھَں تَں سْوَسْتھَمانُشَں تِشْٹھَنْتَں درِشْٹْوا تے کامَپْیَپَرامْ آپَتِّں کَرْتَّں ناشَکْنُنْ۔
15 tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan
تَدا تے سَبھاتَح سْتھانانْتَرَں گَنْتُں تانْ آجْناپْیَ سْوَیَں پَرَسْپَرَمْ اِتِ مَنْتْرَنامَکُرْوَّنْ
16 tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|
تَو مانَوَو پْرَتِ کِں کَرْتَّوْیَں؟ تاویکَں پْرَسِدّھَمْ آشْچَرْیَّں کَرْمَّ کرِتَوَنْتَو تَدْ یِرُوشالَمْنِواسِناں سَرْوّیشاں لوکاناں سَمِیپے پْراکاشَتَ تَچَّ وَیَمَپَہْنوتُں نَ شَکْنُمَح۔
17 kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH|
کِنْتُ لوکاناں مَدھْیَمْ ایتَدْ یَتھا نَ وْیاپْنوتِ تَدَرْتھَں تَو بھَیَں پْرَدَرْشْیَ تینَ نامْنا کَمَپِ مَنُشْیَں نوپَدِشَتَمْ اِتِ درِڈھَں نِشیدھامَح۔
18 tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca|
تَتَسْتے پْریرِتاواہُویَ ایتَداجْناپَیَنْ اِتَح پَرَں یِیشو رْنامْنا کَداپِ کامَپِ کَتھاں ما کَتھَیَتَں کِمَپِ نوپَدِشَنْچَ۔
19 tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|
تَتَح پِتَرَیوہَنَو پْرَتْیَوَدَتامْ اِیشْوَرَسْیاجْناگْرَہَنَں وا یُشْماکَمْ آجْناگْرَہَنَمْ ایتَیو رْمَدھْیے اِیشْوَرَسْیَ گوچَرے کِں وِہِتَں؟ یُویَں تَسْیَ وِویچَناں کُرُتَ۔
20 vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|
وَیَں یَدْ اَپَشْیامَ یَدَشرِنُمَ چَ تَنَّ پْرَچارَیِشْیامَ ایتَتْ کَداپِ بھَوِتُں نَ شَکْنوتِ۔
21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
یَدَگھَٹَتَ تَدْ درِشْٹا سَرْوّے لوکا اِیشْوَرَسْیَ گُنانْ اَنْوَوَدَنْ تَسْماتْ لوکَبھَیاتْ تَو دَنْڈَیِتُں کَمَپْیُپایَں نَ پْراپْیَ تے پُنَرَپِ تَرْجَیِتْوا تاوَتْیَجَنْ۔
22 yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|
یَسْیَ مانُشَسْیَیتَتْ سْواسْتھْیَکَرَنَمْ آشْچَرْیَّں کَرْمّاکْرِیَتَ تَسْیَ وَیَشْچَتْوارِںشَدْوَتْسَرا وْیَتِیتاح۔
23 tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|
تَتَح پَرَں تَو وِسرِشْٹَو سَنْتَو سْوَسَنْگِناں سَنِّدھِں گَتْوا پْرَدھانَیاجَکَیح پْراچِینَلوکَیشْچَ پْروکْتاح سَرْوّاح کَتھا جْناپِتَوَنْتَو۔
24 tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtat prArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu ca yadyad AstE tESAM sraSTEzvarastvaM|
تَچّھرُتْوا سَرْوَّ ایکَچِتِّیبھُویَ اِیشْوَرَمُدِّشْیَ پْروچَّیریتَتْ پْرارْتھَیَنْتَ، ہے پْرَبھو گَگَنَپرِتھِوِیپَیودھِیناں تیشُ چَ یَدْیَدْ آسْتے تیشاں سْرَشْٹیشْوَرَسْتْوَں۔
25 tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM|
تْوَں نِجَسیوَکینَ دایُودا واکْیَمِدَمْ اُوَچِتھَ، مَنُشْیا اَنْیَدیشِییاح کُرْوَّنْتِ کَلَہَں کُتَح۔ لوکاح سَرْوّے کِمَرْتھَں وا چِنْتاں کُرْوَّنْتِ نِشْپھَلاں۔
26 paramEzasya tEnaivAbhiSiktasya janasya ca| viruddhamabhitiSThanti pRthivyAH patayaH kutaH||
پَرَمیشَسْیَ تینَیوابھِشِکْتَسْیَ جَنَسْیَ چَ۔ وِرُدّھَمَبھِتِشْٹھَنْتِ پرِتھِوْیاح پَتَیَح کُتَح۔۔
27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO
پھَلَتَسْتَوَ ہَسْتینَ مَنْتْرَنَیا چَ پُورْوَّ یَدْیَتْ سْتھِرِیکرِتَں تَدْ یَتھا سِدّھَں بھَوَتِ تَدَرْتھَں تْوَں یَمْ اَتھِشِکْتَوانْ سَ ایوَ پَوِتْرو یِیشُسْتَسْیَ پْراتِکُولْیینَ ہیرودْ پَنْتِییَپِیلاتو
28 'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|
نْیَدیشِییَلوکا اِسْراییلّوکاشْچَ سَرْوَّ ایتے سَبھایامْ اَتِشْٹھَنْ۔
29 hE paramEzvara adhunA tESAM tarjanaM garjananjca zRNu;
ہے پَرَمیشْوَرَ اَدھُنا تیشاں تَرْجَنَں گَرْجَنَنْچَ شرِنُ؛
30 tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|
تَتھا سْواسْتھْیَکَرَنَکَرْمَّنا تَوَ باہُبَلَپْرَکاشَپُورْوَّکَں تَوَ سیوَکانْ نِرْبھَیینَ تَوَ واکْیَں پْرَچارَیِتُں تَوَ پَوِتْرَپُتْرَسْیَ یِیشو رْنامْنا آشْچَرْیّانْیَسَمْبھَوانِ چَ کَرْمّانِ کَرْتُّنْچاجْناپَیَ۔
31 itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
اِتّھَں پْرارْتھَنَیا یَتْرَ سْتھانے تے سَبھایامْ آسَنْ تَتْ سْتھانَں پْراکَمْپَتَ؛ تَتَح سَرْوّے پَوِتْریناتْمَنا پَرِپُورْناح سَنْتَ اِیشْوَرَسْیَ کَتھامْ اَکْشوبھینَ پْراچارَیَنْ۔
32 aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|
اَپَرَنْچَ پْرَتْیَیَکارِلوکَسَمُوہا ایکَمَنَسَ ایکَچِتِّیبھُویَ سْتھِتاح۔ تیشاں کیپِ نِجَسَمْپَتِّں سْوِییاں ناجانَنْ کِنْتُ تیشاں سَرْوّاح سَمْپَتّیَح سادھارَنْیینَ سْتھِتاح۔
33 anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|
اَنْیَچَّ پْریرِتا مَہاشَکْتِپْرَکاشَپُورْوَّکَں پْرَبھو رْیِیشورُتّھانے ساکْشْیَمْ اَدَدُح، تیشُ سَرْوّیشُ مَہانُگْرَہوبھَوَچَّ۔
34 tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya
تیشاں مَدھْیے کَسْیاپِ دْرَوْیَنْیُونَتا نابھَوَدْ یَتَسْتیشاں گرِہَبھُومْیادْیا یاح سَمْپَتَّیَ آسَنْ تا وِکْرِییَ
35 tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat|
تَنْمُولْیَمانِییَ پْریرِتاناں چَرَنیشُ تَیح سْتھاپِتَں؛ تَتَح پْرَتْییکَشَح پْرَیوجَنانُسارینَ دَتَّمَبھَوَتْ۔
36 vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,
وِشیشَتَح کُپْروپَدْوِیپِییو یوسِنامَکو لیوِوَںشَجاتَ ایکو جَنو بھُومْیَدھِکارِی، یَں پْریرِتا بَرْنَبّا اَرْتھاتْ سانْتْوَنادایَکَ اِتْیُکْتْوا سَماہُویَنْ،
37 sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|
سَ جَنو نِجَبھُومِں وِکْرِییَ تَنْمُولْیَمانِییَ پْریرِتاناں چَرَنیشُ سْتھاپِتَوانْ۔

< prEritAH 4 >