< prEritAH 26 >

1 tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|
Ἀγρίππας δὲ πρὸς τὸν Παῦλον ἔφη Ἐπιτρέπεταί σοι ὑπὲρ σεαυτοῦ λέγειν. τότε ὁ Παῦλος ἐκτείνας τὴν χεῖρα ἀπελογεῖτο
2 hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;
Περὶ πάντων ὧν ἐγκαλοῦμαι ὑπὸ Ἰουδαίων, βασιλεῦ Ἀγρίππα, ἥγημαι ἐμαυτὸν μακάριον ἐπὶ σοῦ μέλλων σήμερον ἀπολογεῖσθαι,
3 yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|
μάλιστα γνώστην ὄντα σε πάντων τῶν κατὰ Ἰουδαίους ἐθῶν τε καὶ ζητημάτων· διὸ δέομαι μακροθύμως ἀκοῦσαί μου.
4 ahaM yirUzAlamnagarE svadEzIyalOkAnAM madhyE tiSThan A yauvanakAlAd yadrUpam AcaritavAn tad yihUdIyalOkAH sarvvE vidanti|
Τὴν μὲν οὖν βίωσίν μου ἐκ νεότητος τὴν ἀπ’ ἀρχῆς γενομένην ἐν τῷ ἔθνει μου ἔν τε Ἱεροσολύμοις ἴσασι πάντες Ἰουδαῖοι,
5 asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|
προγινώσκοντές με ἄνωθεν, ἐὰν θέλωσι μαρτυρεῖν, ὅτι κατὰ τὴν ἀκριβεστάτην αἵρεσιν τῆς ἡμετέρας θρησκείας ἔζησα Φαρισαῖος.
6 kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTE yad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnE daNPAyamAnOsmi|
καὶ νῦν ἐπ’ ἐλπίδι τῆς εἰς τοὺς πατέρας ἡμῶν ἐπαγγελίας γενομένης ὑπὸ τοῦ Θεοῦ ἕστηκα κρινόμενος,
7 tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|
εἰς ἣν τὸ δωδεκάφυλον ἡμῶν ἐν ἐκτενείᾳ νύκτα καὶ ἡμέραν λατρεῦον ἐλπίζει καταντῆσαι· περὶ ἧς ἐλπίδος ἐγκαλοῦμαι ὑπὸ Ἰουδαίων, βασιλεῦ.
8 IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?
τί ἄπιστον κρίνεται παρ’ ὑμῖν εἰ ὁ Θεὸς νεκροὺς ἐγείρει;
9 nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya
ἐγὼ μὲν οὖν ἔδοξα ἐμαυτῷ πρὸς τὸ ὄνομα Ἰησοῦ τοῦ Ναζωραίου δεῖν πολλὰ ἐναντία πρᾶξαι·
10 yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn|
ὃ καὶ ἐποίησα ἐν Ἱεροσολύμοις, καὶ πολλούς τε τῶν ἁγίων ἐγὼ ἐν φυλακαῖς κατέκλεισα τὴν παρὰ τῶν ἀρχιερέων ἐξουσίαν λαβών, ἀναιρουμένων τε αὐτῶν κατήνεγκα ψῆφον,
11 vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|
καὶ κατὰ πάσας τὰς συναγωγὰς πολλάκις τιμωρῶν αὐτοὺς ἠνάγκαζον βλασφημεῖν, περισσῶς τε ἐμμαινόμενος αὐτοῖς ἐδίωκον ἕως καὶ εἰς τὰς ἔξω πόλεις.
12 itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjca labdhvA dammESaknagaraM gatavAn|
Ἐν οἷς πορευόμενος εἰς τὴν Δαμασκὸν μετ’ ἐξουσίας καὶ ἐπιτροπῆς τῆς τῶν ἀρχιερέων,
13 tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|
ἡμέρας μέσης κατὰ τὴν ὁδὸν εἶδον, βασιλεῦ, οὐρανόθεν ὑπὲρ τὴν λαμπρότητα τοῦ ἡλίου περιλάμψαν με φῶς καὶ τοὺς σὺν ἐμοὶ πορευομένους·
14 tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|
πάντων τε καταπεσόντων ἡμῶν εἰς τὴν γῆν ἤκουσα φωνὴν λέγουσαν πρός με τῇ Ἑβραΐδι διαλέκτῳ Σαοὺλ Σαούλ, τί με διώκεις; σκληρόν σοι πρὸς κέντρα λακτίζειν.
15 tadAhaM pRSTavAn hE prabhO kO bhavAn? tataH sa kathitavAn yaM yIzuM tvaM tAPayasi sOhaM,
ἐγὼ δὲ εἶπα Τίς εἶ, Κύριε; ὁ δὲ Κύριος εἶπεν Ἐγώ εἰμι Ἰησοῦς ὃν σὺ διώκεις.
16 kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm|
ἀλλὰ ἀνάστηθι καὶ στῆθι ἐπὶ τοὺς πόδας σου· εἰς τοῦτο γὰρ ὤφθην σοι, προχειρίσασθαί σε ὑπηρέτην καὶ μάρτυρα ὧν τε εἶδές με ὧν τε ὀφθήσομαί σοι,
17 vizESatO yihUdIyalOkEbhyO bhinnajAtIyEbhyazca tvAM manOnItaM kRtvA tESAM yathA pApamOcanaM bhavati
ἐξαιρούμενός σε ἐκ τοῦ λαοῦ καὶ ἐκ τῶν ἐθνῶν, εἰς οὓς ἐγὼ ἀποστέλλω σε,
18 yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|
ἀνοῖξαι ὀφθαλμοὺς αὐτῶν, τοῦ ἐπιστρέψαι ἀπὸ σκότους εἰς φῶς καὶ τῆς ἐξουσίας τοῦ Σατανᾶ ἐπὶ τὸν Θεόν, τοῦ λαβεῖν αὐτοὺς ἄφεσιν ἁμαρτιῶν καὶ κλῆρον ἐν τοῖς ἡγιασμένοις πίστει τῇ εἰς ἐμέ.
19 hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyam akRtvAhaM
Ὅθεν, βασιλεῦ Ἀγρίππα, οὐκ ἐγενόμην ἀπειθὴς τῇ οὐρανίῳ ὀπτασίᾳ,
20 prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|
ἀλλὰ τοῖς ἐν Δαμασκῷ πρῶτόν τε καὶ Ἱεροσολύμοις, πᾶσάν τε τὴν χώραν τῆς Ἰουδαίας καὶ τοῖς ἔθνεσιν ἀπήγγελλον μετανοεῖν καὶ ἐπιστρέφειν ἐπὶ τὸν Θεόν, ἄξια τῆς μετανοίας ἔργα πράσσοντας.
21 EtatkAraNAd yihUdIyA madhyEmandiraM mAM dhRtvA hantum udyatAH|
ἕνεκα τούτων με Ἰουδαῖοι συλλαβόμενοι ἐν τῷ ἱερῷ ἐπειρῶντο διαχειρίσασθαι.
22 tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati
ἐπικουρίας οὖν τυχὼν τῆς ἀπὸ τοῦ Θεοῦ ἄχρι τῆς ἡμέρας ταύτης ἕστηκα μαρτυρόμενος μικρῷ τε καὶ μεγάλῳ, οὐδὲν ἐκτὸς λέγων ὧν τε οἱ προφῆται ἐλάλησαν μελλόντων γίνεσθαι καὶ Μωϋσῆς,
23 bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|
εἰ παθητὸς ὁ Χριστός, εἰ πρῶτος ἐξ ἀναστάσεως νεκρῶν φῶς μέλλει καταγγέλλειν τῷ τε λαῷ καὶ τοῖς ἔθνεσιν.
24 tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|
Ταῦτα δὲ αὐτοῦ ἀπολογουμένου ὁ Φῆστος μεγάλῃ τῇ φωνῇ φησιν Μαίνῃ, Παῦλε· τὰ πολλά σε γράμματα εἰς μανίαν περιτρέπει.
25 sa uktavAn hE mahAmahima phISTa nAham unmattaH kintu satyaM vivEcanIyanjca vAkyaM prastaumi|
ὁ δὲ Παῦλος Οὐ μαίνομαι, φησίν, κράτιστε Φῆστε, ἀλλὰ ἀληθείας καὶ σωφροσύνης ῥήματα ἀποφθέγγομαι.
26 yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|
ἐπίσταται γὰρ περὶ τούτων ὁ βασιλεύς, πρὸς ὃν καὶ παρρησιαζόμενος λαλῶ· λανθάνειν γὰρ αὐτὸν τούτων οὐ πείθομαι οὐθέν· οὐ γάρ ἐστιν ἐν γωνίᾳ πεπραγμένον τοῦτο.
27 hE AgripparAja bhavAn kiM bhaviSyadvAdigaNOktAni vAkyAni pratyEti? bhavAn pratyEti tadahaM jAnAmi|
πιστεύεις, βασιλεῦ Ἀγρίππα, τοῖς προφήταις; οἶδα ὅτι πιστεύεις.
28 tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvA prAyENa mAmapi khrISTIyaM karOSi|
ὁ δὲ Ἀγρίππας πρὸς τὸν Παῦλον Ἐν ὀλίγῳ με πείθεις Χριστιανὸν ποιῆσαι.
29 tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|
ὁ δὲ Παῦλος Εὐξαίμην ἂν τῷ Θεῷ καὶ ἐν ὀλίγῳ καὶ ἐν μεγάλῳ οὐ μόνον σὲ ἀλλὰ καὶ πάντας τοὺς ἀκούοντάς μου σήμερον γενέσθαι τοιούτους ὁποῖος καὶ ἐγώ εἰμι, παρεκτὸς τῶν δεσμῶν τούτων.
30 EtasyAM kathAyAM kathitAyAM sa rAjA sO'dhipati rbarNIkI sabhAsthA lOkAzca tasmAd utthAya
Ἀνέστη τε ὁ βασιλεὺς καὶ ὁ ἡγεμὼν ἥ τε Βερνίκη καὶ οἱ συνκαθήμενοι αὐτοῖς,
31 gOpanE parasparaM vivicya kathitavanta ESa janO bandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt|
καὶ ἀναχωρήσαντες ἐλάλουν πρὸς ἀλλήλους λέγοντες ὅτι Οὐδὲν θανάτου ἢ δεσμῶν ἄξιον πράσσει ὁ ἄνθρωπος οὗτος.
32 tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|
Ἀγρίππας δὲ τῷ Φήστῳ ἔφη Ἀπολελύσθαι ἐδύνατο ὁ ἄνθρωπος οὗτος εἰ μὴ ἐπεκέκλητο Καίσαρα.

< prEritAH 26 >