< prEritAH 2 >

1 aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|
Pentikos rangwu sa, Jisu hanpiite mina loong ah noksiit ni lomkhoon rumta.
2 EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOH zabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaM samastaM vyApnOt|
Dotdi rang ni pong huuk ah likhiik, neng khoontong rumta nok dowa ih chaat rumta.
3 tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanOrddhvE sthagitA abhUvan|
Eno tuihih likhiik weelu phaak arah japtup rumta ah neng sak ni ra taha.
4 tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
Neng sak ni Esa Chiiala ah ra haano, chiiala ah ih wahoh wahoh jeng miijeng thuk rumta.
5 tasmin samayE pRthivIsthasarvvadEzEbhyO yihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan;
Deekrep dowa Rangte ra choote Jehudi nok hah loong ah Jerusalem ni songtong rumta.
6 tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|
Neng hoopti ah japchaat rum ano, miloong ah lomkhoon rumta. Jisu hanpiite loong ah maama jengjeng ih jeng rumta asuh miloong ah paatja ih rumta.
7 sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?
Neng loong ah paatja rum ano li rumta, “Arah jengla mina loong ah Galili nok hah!
8 tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM?
Eno, nengjeng nengkong ah seng nok hah jeng jeng arah mamah ih chaat hi?
9 pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-
Seng loong ah Parthia, Media nyia Elam nawa; Mesopotamia, Judia, nyi Kappadosia nawa; Poontas nyia Esia nawa,
10 phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
Phrigia nyia Pamphilia nawa, Ijip nyia Sirene reenawa Libia hah ko nawa. Seng loong mararah ah Room nawa,
11 asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|
Ranglajatte loong ah seng Jehudi damdi Judaisim ih roonghoon haano Judaisim angli, seng loong ah mararah langli Kritte nyia Arab nawa—rabah uh neng jeng ah seng jenglam ih Rangte mootkaat elong jen mokah arah tiit roongwaan rum arah chaat hi!”
12 itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?
Neng loong ah paattek nyia tanyah damdi, neng jaachi ni chengmui rumta, “Erah tiim suh liiha?”
13 aparE kEcit parihasya kathitavanta EtE navInadrAkSArasEna mattA abhavan|
Eno rukho loong ah Jisu hanpiite loong ah damdi doondaak siitkook ih rumta, Neng ih liita, “Arah miloong ah kham ih mok rumla!”
14 tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAn uccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|
Pitar ah heliphante asih wasiit damdi roong toonchap ano miloong ah damdi erongwah phang jengmui rumta: Jehudi joon awan loong nyi Jerusalem ni songtongte loong, boichaat thaak he erah tiim asuh liiha erah toombaat rumha.
15 idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yad anumAtha mAnavA imE madyapAnEna mattAstanna|
Arah mina loong ah kham ih tamokka, sen ih mokthun ehan; amadi rangkhah phek kaattok angla.
16 kintu yOyElbhaviSyadvaktraitadvAkyamuktaM yathA,
Arah bah khowah Joel ban jengta ah angla:
17 IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|
‘Rangte ih liita, rangthoon doh Ngah ih amah re ang; Ngaachi ngaala warep khoh nah ang ah. Sen sah minuh miwah loong ih nga tiitkhaap baatrum ah; sen jaaro loong ah ih motmang tup rum ah, sen teekaang loong ih mangphe mang ah.
18 varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|
Minuh miwah, nga jeng chaatte loong suh, Erah tokdoh ngah ih chiiala koh rum ang, Eno neng ih nga tiitkhaap baatrum ah.
19 UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|
Ngah ih paatjaajih rangkhothung nah noisok ang Nyia hah khui nah uh paatjaajih ang ah. Erah doh sih, we nyia weekhot ang ah;
20 mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|
elongthoon Teesu rangka Rangwu thok ha doh, rangsa ah nakdat ih ah, nyia laphui ah sih likhiik ih saangdat ah.
21 kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati||
Eno, o ih Teesu men poon ah erah mina ah epui ih ah.’
22 atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|
“Jerusalem dowa mina loong, arah jengkhaap ah boichaat an! Najaret dowa Jisu taang ni chaan aphaan jeela, mih paatjaajih loong ah Rangte ih Jisu jun ih noisok tahan. Sen miksok ni mamah angta, loongtang ih jat ehan.
23 tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
Heh kaankoong jun ih Rangte ih Jisu ah rangdah mina sen loong asuh bangphak khoni tekrapbot thuk tahan.
24 kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
Enoothong Rangte ih heh chaan nawa ih saatsiit ano ngaakthing ih thukta, timnge liidi etek ih heh tajenta.
25 Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmi tvahaM nahi|
Dewid ih heh suh liita, ‘Saapoot rookwet nga Teesu ah nga ngathong ni tup hang; heh reenah ngah tasootsaam kang.
26 AnandiSyati taddhEtO rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyatE|
Erah raangtaan ih ngah tenroon ih tonglang, nga jengkhaap adi tenroon jeela. Ngah, tekte ang ang bah uh, nga laalom theng adoh naangtong ang,
27 paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi| (Hadēs g86)
timnge liidi an ih tek lampo nah ngah tathiinhaat rang; adoleh an jeng chaatchaatte loong ah mangbeng nah tah chaam thukko. (Hadēs g86)
28 svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH||
Roidong lam ah an ih noisok ih halang, nga reenah ang uno tenroon ih tongthuk hang.’
29 hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|
“Nga joonte loong, sengte sengwah Dewid Luuwang khiikkhi ah sen suh baat jaatjaat ejih. Heh ti ano bengta, heh mangbeng ah amadi uh eje.
30 phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,
Heh khowah angta, Rangte ih baatta ah heh ih jat eta: Rangte ih kakhamta Dewid sutom dowa wasiit heh teewah likhiik Luuwang dongthuk ah.
31 iti jnjAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajnjAnEna khrISTOtthAnE kathAmimAM kathayAmAsa yathA tasyAtmA paralOkE na tyakSyatE tasya zarIranjca na kSESyati; (Hadēs g86)
Rangthoon doh Rangte tiimjih re ah erah Dewid ih bantup eta, erah thoidi Kristo ngaaksaat tiit ah baatta, ‘Heh tek lampo mongrep ni tathiin haatta, Heh sak ah mangbeng ni tachaamta.’ (Hadēs g86)
32 ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|
Jisu ah Rangte ih tek nawa ngaaksaat ih thukta, seng loong ah ih jat ehi.
33 sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|
Jisu ah ngaaksaat thuk ano heh Wah Rangte ih jaawah ko tong thukla, eno Heh kakham jun ih Esa Chiiala ah choh eha. Amadi sen ih tiimjih tup han nyia tiimjih chaat han ah langla seng raangtaan ih ranglakkot.
34 yatO dAyUd svargaM nArurOha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramEzvaraH|
Tiimnge liidi Dewid ah rangmong ni tawangta; erah nang ebah Dewid ih liita, ‘Teesu ih nga Teesu suh liita: Anpi anra loong ah ngah ih an lathong nah maang thiinthiin
35 tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSavArzva upAviza|
nga reenah jaawah ko tong uh.’
36 atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|
“Jerusalem dowa miloong ah ih jat ejih, Jisu ah sen ih bangphak ni tek haat tan ah Rangte ih Teesu nyia Kristo ang thukla!”
37 EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?
Miloong ah ih jeng ah chaat rum ano, rapne sootsaam rumta Pitar nyia kaamwah loong suh li rumta, “Phoh ano loong seng ih tiimjih etheng ah?”
38 tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
Pitar ih baat rumta, “Sen loong ah rangdah nawa sa ejih eno Jisu Kristo mendoh sen rangdah biin anaan suh juutem theng; eno Rangte lakkot Esa Chiiala ah choh an.
39 yatO yuSmAkaM yuSmatsantAnAnAnjca dUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuH paramEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittam ayamaggIkAra AstE|
Rangte ih kakhamta ah sen raangtaan ih nyia sen sah loong raangtaan ih, adoleh o mina heh re nawa haloot ni angla erah loong raang ih—erah langla o mina seng Teesu Rangte ih heh jiinni poon rumha erah loong raangtaan ih.”
40 EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|
Pitar ih neng suh jengthoon ah jirep jenglam ih jatthuk ano li rumta, “Lajak miloong ah raangtaan ih chamnaang rangwu thok hala erah dowa maama teenuh teewah puipang an!”
41 tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH
Pitar jengkhaap ah hanpi rum ano miloong ah juutem rumta, erah sa dowa ih hajaat jom mina ih jaatjaang rumta.
42 prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|
Kaamwah loong taangnawa nyootsoot rumta di, rangsoom suh lomtong rum adi nyia phaksat room phaksah rum adi neng saapoot ah liin eta.
43 prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu ca darzitESu sarvvalOkAnAM bhayamupasthitaM|
Kaamwah loong asuh mih paatjaajih loong reethuk kano, warep paatjaata.
44 vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|
Kristaan loong ah rangsoom rangtu eroomroom ih tongtha rum ano neng huikhaak uh eroomroom ih maak rumta.
45 phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|
Neng hah ah sangleh, o tiimjih jamha erah jun ih ngun ah phe phaksah ih rumta.
46 sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|
Rangwu rookwet Rangteenok ni eroomroom ih chomui rumta, neng nok ni phaksat ah roongngit roongkhu nyia tenroon woksoon, ih room phaksah rumta,
47 paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|
enooleh tenroon woksoon ih rangphoong rangsoom tongtha rumta. Eno rangwu rookwet khopiiroidong chote loong ah Teesu ih neng damdi weewe thok ih thukrum taha.

< prEritAH 2 >