< prEritAH 15 >
1 yihUdAdEzAt kiyantO janA Agatya bhrAtRgaNamitthaM zikSitavantO mUsAvyavasthayA yadi yuSmAkaM tvakchEdO na bhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|
2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|
3 tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|
5 kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|
6 tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuM sabhAyAM sthitavantaH|
7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|
8 antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA
9 tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|
10 ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?
11 prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|
12 anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|
13 tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn
14 hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|
15 bhaviSyadvAdibhiruktAni yAni vAkyAni taiH sArddham EtasyaikyaM bhavati yathA likhitamAstE|
16 sarvvESAM karmmaNAM yastu sAdhakaH paramEzvaraH| sa EvEdaM vadEdvAkyaM zESAH sakalamAnavAH| bhinnadEzIyalOkAzca yAvantO mama nAmataH| bhavanti hi suvikhyAtAstE yathA paramEzituH|
17 tatvaM samyak samIhantE tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||
18 A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti| (aiōn )
19 ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya
20 dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|
21 yataH pUrvvakAlatO mUsAvyavasthApracAriNO lOkA nagarE nagarE santi prativizrAmavAranjca bhajanabhavanE tasyAH pAThO bhavati|
22 tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
23 tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|
24 vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|
25 tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvA prabhO ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM
26 priyabarNabbApaulAbhyAM sArddhaM manOnItalOkAnAM kESAnjcid yuSmAkaM sannidhau prESaNam ucitaM buddhavantaH|
27 atO yihUdAsIlau yuSmAn prati prESitavantaH, EtayO rmukhAbhyAM sarvvAM kathAM jnjAsyatha|
28 dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|
29 ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|
30 tE visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|
31 tatastE tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|
32 yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|
33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|
34 kintu sIlastatra sthAtuM vAnjchitavAn|
35 aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
36 katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
37 tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt,
38 kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|
39 itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaM pRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEna kuprOpadvIpaM gatavAn;
40 kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahE samarpitaH san prasthAya
41 suriyAkilikiyAdEzAbhyAM maNPalIH sthirIkurvvan agacchat|