< prEritAH 13 >

1 aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,
Ἦσαν δὲ ἐν Ἀντιοχείᾳ κατὰ τὴν οὖσαν ἐκκλησίαν προφῆται καὶ διδάσκαλοι ὅ τε Βαρνάβας καὶ Συμεὼν ὁ καλούμενος Νίγερ, καὶ Λούκιος ὁ Κυρηναῖος, Μαναήν τε Ἡρῴδου τοῦ τετραάρχου σύντροφος καὶ Σαῦλος.
2 tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|
Λειτουργούντων δὲ αὐτῶν τῷ Κυρίῳ καὶ νηστευόντων εἶπεν τὸ Πνεῦμα τὸ Ἅγιον Ἀφορίσατε δή μοι τὸν Βαρνάβαν καὶ Σαῦλον εἰς τὸ ἔργον ὃ προσκέκλημαι αὐτούς·
3 tatastairupavAsaprArthanayOH kRtayOH satOstE tayO rgAtrayO rhastArpaNaM kRtvA tau vyasRjan|
τότε νηστεύσαντες καὶ προσευξάμενοι καὶ ἐπιθέντες τὰς χεῖρας αὐτοῖς ἀπέλυσαν.
4 tataH paraM tau pavitrENAtmanA prEritau santau silUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpam agacchatAM|
Αὐτοὶ μὲν οὖν ἐκπεμφθέντες ὑπὸ τοῦ Ἁγίου Πνεύματος κατῆλθον εἰς Σελεύκιαν, ἐκεῖθέν τε ἀπέπλευσαν εἰς Κύπρον,
5 tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|
καὶ γενόμενοι ἐν Σαλαμῖνι κατήγγελλον τὸν λόγον τοῦ Θεοῦ ἐν ταῖς συναγωγαῖς τῶν Ἰουδαίων· εἶχον δὲ καὶ Ἰωάνην ὑπηρέτην.
6 itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|
διελθόντες δὲ ὅλην τὴν νῆσον ἄχρι Πάφου εὗρον ἄνδρα τινὰ μάγον ψευδοπροφήτην Ἰουδαῖον ᾧ ὄνομα Βαριησοῦς,
7 taddEzAdhipa Izvarasya kathAM zrOtuM vAnjchan paulabarNabbau nyamantrayat|
ὃς ἦν σὺν τῷ ἀνθυπάτῳ Σεργίῳ Παύλῳ, ἀνδρὶ συνετῷ. οὗτος προσκαλεσάμενος Βαρνάβαν καὶ Σαῦλον ἐπεζήτησεν ἀκοῦσαι τὸν λόγον τοῦ Θεοῦ·
8 kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|
ἀνθίστατο δὲ αὐτοῖς Ἐλύμας ὁ μάγος, οὕτως γὰρ μεθερμηνεύεται τὸ ὄνομα αὐτοῦ, ζητῶν διαστρέψαι τὸν ἀνθύπατον ἀπὸ τῆς πίστεως.
9 tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,
Σαῦλος δέ, ὁ καὶ Παῦλος, πλησθεὶς Πνεύματος Ἁγίου ἀτενίσας εἰς αὐτὸν
10 hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyasE?
εἶπεν Ὦ πλήρης παντὸς δόλου καὶ πάσης ῥᾳδιουργίας, υἱὲ διαβόλου, ἐχθρὲ πάσης δικαιοσύνης, οὐ παύσῃ διαστρέφων τὰς ὁδοὺς τοῦ Κυρίου τὰς εὐθείας;
11 adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|
καὶ νῦν ἰδοὺ χεὶρ Κυρίου ἐπὶ σέ, καὶ ἔσῃ τυφλὸς μὴ βλέπων τὸν ἥλιον ἄχρι καιροῦ. παραχρῆμα δὲ ἔπεσεν ἐπ’ αὐτὸν ἀχλὺς καὶ σκότος, καὶ περιάγων ἐζήτει χειραγωγούς.
12 EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn|
τότε ἰδὼν ὁ ἀνθύπατος τὸ γεγονὸς ἐπίστευσεν, ἐκπλησσόμενος ἐπὶ τῇ διδαχῇ τοῦ Κυρίου.
13 tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|
Ἀναχθέντες δὲ ἀπὸ τῆς Πάφου οἱ περὶ Παῦλον ἦλθον εἰς Πέργην τῆς Παμφυλίας· Ἰωάνης δὲ ἀποχωρήσας ἀπ’ αὐτῶν ὑπέστρεψεν εἰς Ἱεροσόλυμα.
14 pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|
Αὐτοὶ δὲ διελθόντες ἀπὸ τῆς Πέργης παρεγένοντο εἰς Ἀντιόχειαν τὴν Πισιδίαν, καὶ ἐλθόντες εἰς τὴν συναγωγὴν τῇ ἡμέρᾳ τῶν σαββάτων ἐκάθισαν.
15 vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan|
μετὰ δὲ τὴν ἀνάγνωσιν τοῦ νόμου καὶ τῶν προφητῶν ἀπέστειλαν οἱ ἀρχισυνάγωγοι πρὸς αὐτοὺς λέγοντες Ἄνδρες ἀδελφοί, εἴ τίς ἐστιν ἐν ὑμῖν λόγος παρακλήσεως πρὸς τὸν λαόν, λέγετε.
16 ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hE isrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyam avadhaddhaM|
ἀναστὰς δὲ Παῦλος καὶ κατασείσας τῇ χειρὶ εἶπεν Ἄνδρες Ἰσραηλεῖται καὶ οἱ φοβούμενοι τὸν Θεόν, ἀκούσατε.
17 EtESAmisrAyEllOkAnAm IzvarO'smAkaM pUrvvaparuSAn manOnItAn katvA gRhItavAn tatO misari dEzE pravasanakAlE tESAmunnatiM kRtvA tasmAt svIyabAhubalEna tAn bahiH kRtvA samAnayat|
ὁ Θεὸς τοῦ λαοῦ τούτου Ἰσραὴλ ἐξελέξατο τοὺς πατέρας ἡμῶν, καὶ τὸν λαὸν ὕψωσεν ἐν τῇ παροικίᾳ ἐν γῇ Αἰγύπτου, καὶ μετὰ βραχίονος ὑψηλοῦ ἐξήγαγεν αὐτοὺς ἐξ αὐτῆς,
18 catvAriMzadvatsarAn yAvacca mahAprAntarE tESAM bharaNaM kRtvA
καί ὡς τεσσερακονταετῆ χρόνον ἐτροποφόρησεν αὐτοὺς ἐν τῇ ἐρήμῳ,
19 kinAndEzAntarvvarttINi saptarAjyAni nAzayitvA guTikApAtEna tESu sarvvadEzESu tEbhyO'dhikAraM dattavAn|
καὶ καθελὼν ἔθνη ἑπτὰ ἐν γῇ Χανάαν κατεκληρονόμησεν τὴν γῆν αὐτῶν
20 panjcAzadadhikacatuHzatESu vatsarESu gatESu ca zimUyElbhaviSyadvAdiparyyantaM tESAmupari vicArayitRn niyuktavAn|
ὡς ἔτεσιν τετρακοσίοις καὶ πεντήκοντα. καὶ μετὰ ταῦτα ἔδωκεν κριτὰς ἕως Σαμουὴλ προφήτου.
21 taizca rAjnji prArthitE, IzvarO binyAmInO vaMzajAtasya kIzaH putraM zaulaM catvAriMzadvarSaparyyantaM tESAmupari rAjAnaM kRtavAn|
κἀκεῖθεν ᾐτήσαντο βασιλέα, καὶ ἔδωκεν αὐτοῖς ὁ Θεὸς τὸν Σαοὺλ υἱὸν Κείς, ἄνδρα ἐκ φυλῆς Βενιαμείν, ἔτη τεσσεράκοντα·
22 pazcAt taM padacyutaM kRtvA yO madiSTakriyAH sarvvAH kariSyati tAdRzaM mama manObhimatam EkaM janaM yizayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM tESAmupari rAjatvaM karttum utpAditavAna|
καὶ μεταστήσας αὐτὸν ἤγειρεν τὸν Δαυεὶδ αὐτοῖς εἰς βασιλέα, ᾧ καὶ εἶπεν μαρτυρήσας Εὗρον Δαυεὶδ τὸν τοῦ Ἰεσσαί, ἄνδρα κατὰ τὴν καρδίαν μου, ὃς ποιήσει πάντα τὰ θελήματά μου.
23 tasya svapratizrutasya vAkyasyAnusArENa isrAyEllOkAnAM nimittaM tESAM manuSyANAM vaMzAd Izvara EkaM yIzuM (trAtAram) udapAdayat|
τούτου ὁ Θεὸς ἀπὸ τοῦ σπέρματος κατ’ ἐπαγγελίαν ἤγαγεν τῷ Ἰσραὴλ Σωτῆρα Ἰησοῦν,
24 tasya prakAzanAt pUrvvaM yOhan isrAyEllOkAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|
προκηρύξαντος Ἰωάνου πρὸ προσώπου τῆς εἰσόδου αὐτοῦ βάπτισμα μετανοίας παντὶ τῷ λαῷ Ἰσραήλ.
25 yasya ca karmmaNO bhAraM praptavAn yOhan tan niSpAdayan EtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayO rbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janO mama pazcAd upatiSThati|
ὡς δὲ ἐπλήρου Ἰωάνης τὸν δρόμον, ἔλεγεν Τί ἐμὲ ὑπονοεῖτε εἶναι, οὐκ εἰμὶ ἐγώ· ἀλλ’ ἰδοὺ ἔρχεται μετ’ ἐμὲ οὗ οὐκ εἰμὶ ἄξιος τὸ ὑπόδημα τῶν ποδῶν λῦσαι.
26 hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|
Ἄνδρες ἀδελφοί, υἱοὶ γένους Ἀβραὰμ καὶ οἱ ἐν ὑμῖν φοβούμενοι τὸν Θεόν, ἡμῖν ὁ λόγος τῆς σωτηρίας ταύτης ἐξαπεστάλη.
27 yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|
οἱ γὰρ κατοικοῦντες ἐν Ἱερουσαλὴμ καὶ οἱ ἄρχοντες αὐτῶν τοῦτον ἀγνοήσαντες καὶ τὰς φωνὰς τῶν προφητῶν τὰς κατὰ πᾶν σάββατον ἀναγινωσκομένας κρίναντες ἐπλήρωσαν,
28 prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTE tasya vadhaM prArthayanta|
καὶ μηδεμίαν αἰτίαν θανάτου εὑρόντες ᾐτήσαντο Πειλᾶτον ἀναιρεθῆναι αὐτόν·
29 tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|
ὡς δὲ ἐτέλεσαν πάντα τὰ περὶ αὐτοῦ γεγραμμένα, καθελόντες ἀπὸ τοῦ ξύλου ἔθηκαν εἰς μνημεῖον.
30 kintvIzvaraH zmazAnAt tamudasthApayat,
ὁ δὲ Θεὸς ἤγειρεν αὐτὸν ἐκ νεκρῶν·
31 punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|
ὃς ὤφθη ἐπὶ ἡμέρας πλείους τοῖς συναναβᾶσιν αὐτῷ ἀπὸ τῆς Γαλιλαίας εἰς Ἰερουσαλήμ, οἵτινες νῦν εἰσιν μάρτυρες αὐτοῦ πρὸς τὸν λαόν.
32 asmAkaM pUrvvapuruSANAM samakSam IzvarO yasmin pratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAM samutthApitavAnaham|
καὶ ἡμεῖς ὑμᾶς εὐαγγελιζόμεθα τὴν πρὸς τοὺς πατέρας ἐπαγγελίαν γενομένην,
33 idaM yadvacanaM dvitIyagItE likhitamAstE tad yIzOrutthAnEna tESAM santAnA yE vayam asmAkaM sannidhau tEna pratyakSI kRtaM, yuSmAn imaM susaMvAdaM jnjApayAmi|
ὅτι ταύτην ὁ Θεὸς ἐκπεπλήρωκεν τοῖς τέκνοις ἡμῶν ἀναστήσας Ἰησοῦν, ὡς καὶ ἐν τῷ ψαλμῷ γέγραπται τῷ δευτέρῳ Υἱός μου εἶ σύ, ἐγὼ σήμερον γεγέννηκά σε.
34 paramEzvarENa zmazAnAd utthApitaM tadIyaM zarIraM kadApi na kSESyatE, Etasmin sa svayaM kathitavAn yathA dAyUdaM prati pratijnjAtO yO varastamahaM tubhyaM dAsyAmi|
ὅτι δὲ ἀνέστησεν αὐτὸν ἐκ νεκρῶν μηκέτι μέλλοντα ὑποστρέφειν εἰς διαφθοράν, οὕτως εἴρηκεν ὅτι Δώσω ὑμῖν τὰ ὅσια Δαυεὶδ τὰ πιστά.
35 Etadanyasmin gItE'pi kathitavAn| svakIyaM puNyavantaM tvaM kSayituM na ca dAsyasi|
διότι καὶ ἐν ἑτέρῳ λέγει Οὐ δώσεις τὸν Ὅσιόν σου ἰδεῖν διαφθοράν.
36 dAyUdA IzvarAbhimatasEvAyai nijAyuSi vyayitE sati sa mahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH san akSIyata;
Δαυεὶδ μὲν γὰρ ἰδίᾳ γενεᾷ ὑπηρετήσας τῇ τοῦ Θεοῦ βουλῇ ἐκοιμήθη καὶ προσετέθη πρὸς τοὺς πατέρας αὐτοῦ καὶ εἶδεν διαφθοράν·
37 kintu yamIzvaraH zmazAnAd udasthApayat sa nAkSIyata|
ὃν δὲ ὁ Θεὸς ἤγειρεν, οὐκ εἶδεν διαφθοράν.
38 atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatIti yuSmAn prati pracAritam AstE|
γνωστὸν οὖν ἔστω ὑμῖν, ἄνδρες ἀδελφοί, ὅτι διὰ τούτου ὑμῖν ἄφεσις ἁμαρτιῶν καταγγέλλεται, καὶ ἀπὸ πάντων ὧν οὐκ ἠδυνήθητε ἐν νόμῳ Μωϋσέως δικαιωθῆναι,
39 phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|
ἐν τούτῳ πᾶς ὁ πιστεύων δικαιοῦται.
40 aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata| tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsu tiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntE yuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaM pratyESyatha kadAcana||
βλέπετε οὖν μὴ ἐπέλθῃ τὸ εἰρημένον ἐν τοῖς προφήταις
41 yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|
Ἴδετε, οἱ καταφρονηταί, καὶ θαυμάσατε καὶ ἀφανίσθητε, ὅτι ἔργον ἐργάζομαι ἐγὼ ἐν ταῖς ἡμέραις ὑμῶν, ἔργον ὃ οὐ μὴ πιστεύσητε ἐάν τις ἐκδιηγῆται ὑμῖν.
42 yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|
Ἐξιόντων δὲ αὐτῶν παρεκάλουν εἰς τὸ μεταξὺ σάββατον λαληθῆναι αὐτοῖς τὰ ῥήματα ταῦτα.
43 sabhAyA bhaggE sati bahavO yihUdIyalOkA yihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAd Agacchan, tEna tau taiH saha nAnAkathAH kathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|
λυθείσης δὲ τῆς συναγωγῆς ἠκολούθησαν πολλοὶ τῶν Ἰουδαίων καὶ τῶν σεβομένων προσηλύτων τῷ Παύλῳ καὶ τῷ Βαρνάβᾳ, οἵτινες προσλαλοῦντες αὐτοῖς ἔπειθον αὐτοὺς προσμένειν τῇ χάριτι τοῦ Θεοῦ.
44 paravizrAmavArE nagarasya prAyENa sarvvE lAkA IzvarIyAM kathAM zrOtuM militAH,
Τῷ δὲ ἐρχομένῳ σαββάτῳ σχεδὸν πᾶσα ἡ πόλις συνήχθη ἀκοῦσαι τὸν λόγον τοῦ Θεοῦ.
45 kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|
ἰδόντες δὲ οἱ Ἰουδαῖοι τοὺς ὄχλους ἐπλήσθησαν ζήλου, καὶ ἀντέλεγον τοῖς ὑπὸ Παύλου λαλουμένοις βλασφημοῦντες.
46 tataH paulabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH| (aiōnios g166)
παρρησιασάμενοί τε ὁ Παῦλος καὶ ὁ Βαρνάβας εἶπαν Ὑμῖν ἦν ἀναγκαῖον πρῶτον λαληθῆναι τὸν λόγον τοῦ Θεοῦ· ἐπειδὴ ἀπωθεῖσθε αὐτὸν καὶ οὐκ ἀξίους κρίνετε ἑαυτοὺς τῆς αἰωνίου ζωῆς, ἰδοὺ στρεφόμεθα εἰς τὰ ἔθνη. (aiōnios g166)
47 prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||
οὕτως γὰρ ἐντέταλται ἡμῖν ὁ Κύριος Τέθεικά σε εἰς φῶς ἐθνῶν τοῦ εἶναί σε εἰς σωτηρίαν ἕως ἐσχάτου τῆς γῆς.
48 tadA kathAmIdRzIM zrutvA bhinnadEzIyA AhlAditAH santaH prabhOH kathAM dhanyAM dhanyAm avadan, yAvantO lOkAzca paramAyuH prAptinimittaM nirUpitA Asan tE vyazvasan| (aiōnios g166)
ἀκούοντα δὲ τὰ ἔθνη ἔχαιρον καὶ ἐδόξαζον τὸν λόγον τοῦ Κυρίου, καὶ ἐπίστευσαν ὅσοι ἦσαν τεταγμένοι εἰς ζωὴν αἰώνιον· (aiōnios g166)
49 itthaM prabhOH kathA sarvvEdEzaM vyApnOt|
διεφέρετο δὲ ὁ λόγος τοῦ Κυρίου δι’ ὅλης τῆς χώρας.
50 kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
οἱ δὲ Ἰουδαῖοι παρώτρυναν τὰς σεβομένας γυναῖκας τὰς εὐσχήμονας καὶ τοὺς πρώτους τῆς πόλεως, καὶ ἐπήγειραν διωγμὸν ἐπὶ τὸν Παῦλον καὶ Βαρνάβαν, καὶ ἐξέβαλον αὐτοὺς ἀπὸ τῶν ὁρίων αὐτῶν.
51 ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEkaniyaM nagaraM gatau|
οἱ δὲ ἐκτιναξάμενοι τὸν κονιορτὸν τῶν ποδῶν ἐπ’ αὐτοὺς ἦλθον εἰς Ἰκόνιον,
52 tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|
οἵ τε μαθηταὶ ἐπληροῦντο χαρᾶς καὶ Πνεύματος Ἁγίου.

< prEritAH 13 >