< 2 tImathiyaH 2 >

1 hE mama putra, khrISTayIzutO yO'nugrahastasya balEna tvaM balavAn bhava|
he mama putra, khrii. s.tayii"suto yo. anugrahastasya balena tva. m balavaan bhava|
2 aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|
apara. m bahubhi. h saak. sibhi. h pramaa. niik. rtaa. m yaa. m "sik. saa. m "srutavaanasi taa. m vi"svaasye. su parasmai "sik. saadaane nipu. ne. su ca loke. su samarpaya|
3 tvaM yIzukhrISTasyOttamO yOddhEva klEzaM sahasva|
tva. m yii"sukhrii. s.tasyottamo yoddheva kle"sa. m sahasva|
4 yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|
yo yuddha. m karoti sa saa. msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu. m ce. s.tate|
5 aparaM yO mallai ryudhyati sa yadi niyamAnusArENa na yuddhyati tarhi kirITaM na lapsyatE|
apara. m yo mallai ryudhyati sa yadi niyamaanusaare. na na yuddhyati tarhi kirii. ta. m na lapsyate|
6 aparaM yaH kRSIvalaH karmma karOti tEna prathamEna phalabhAginA bhavitavyaM|
apara. m ya. h k. r.siivala. h karmma karoti tena prathamena phalabhaaginaa bhavitavya. m|
7 mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|
mayaa yaducyate tat tvayaa budhyataa. m yata. h prabhustubhya. m sarvvatra buddhi. m daasyati|
8 mama susaMvAdasya vacanAnusArAd dAyUdvaMzIyaM mRtagaNamadhyAd utthApitanjca yIzuM khrISTaM smara|
mama susa. mvaadasya vacanaanusaaraad daayuudva. m"siiya. m m. rtaga. namadhyaad utthaapita nca yii"su. m khrii. s.ta. m smara|
9 tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|
tatsusa. mvaadakaara. naad aha. m du. skarmmeva bandhanada"saaparyyanta. m kle"sa. m bhu nje kintvii"svarasya vaakyam abaddha. m ti. s.thati|
10 khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE| (aiōnios g166)
khrii. s.tena yii"sunaa yad anantagauravasahita. m paritraa. na. m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha. m te. saa. m nimitta. m sarvvaa. nyetaani sahe| (aiōnios g166)
11 aparam ESA bhAratI satyA yadi vayaM tEna sArddhaM mriyAmahE tarhi tEna sArddhaM jIvivyAmaH, yadi ca klEzaM sahAmahE tarhi tEna sArddhaM rAjatvamapi kariSyAmahE|
aparam e. saa bhaaratii satyaa yadi vaya. m tena saarddha. m mriyaamahe tarhi tena saarddha. m jiivivyaama. h, yadi ca kle"sa. m sahaamahe tarhi tena saarddha. m raajatvamapi kari. syaamahe|
12 yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|
yadi vaya. m tam ana"ngiikurmmastarhi so. asmaanapyana"ngiikari. syati|
13 yadi vayaM na vizvAsAmastarhi sa vizvAsyastiSThati yataH svam apahnOtuM na zaknOti|
yadi vaya. m na vi"svaasaamastarhi sa vi"svaasyasti. s.thati yata. h svam apahnotu. m na "saknoti|
14 tvamEtAni smArayan tE yathA niSphalaM zrOtRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOH samakSaM dRPhaM vinIyAdiza|
tvametaani smaarayan te yathaa ni. sphala. m "srot. r.naa. m bhra. m"sajanaka. m vaagyuddha. m na kuryyastathaa prabho. h samak. sa. m d. r.dha. m viniiyaadi"sa|
15 aparaM tvam Izvarasya sAkSAt svaM parIkSitam anindanIyakarmmakAriNanjca satyamatasya vAkyAnAM sadvibhajanE nipuNanjca darzayituM yatasva|
apara. m tvam ii"svarasya saak. saat sva. m pariik. sitam anindaniiyakarmmakaari. na nca satyamatasya vaakyaanaa. m sadvibhajane nipu. na nca dar"sayitu. m yatasva|
16 kintvapavitrA anarthakakathA dUrIkuru yatastadAlambina uttarOttaram adharmmE varddhiSyantE,
kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi. syante,
17 tESAnjca vAkyaM galitakSatavat kSayavarddhakO bhaviSyati tESAM madhyE huminAyaH philItazcEtinAmAnau dvau janau satyamatAd bhraSTau jAtau,
te. saa nca vaakya. m galitak. satavat k. sayavarddhako bhavi. syati te. saa. m madhye huminaaya. h philiita"scetinaamaanau dvau janau satyamataad bhra. s.tau jaatau,
18 mRtAnAM punarutthiti rvyatItEti vadantau kESAnjcid vizvAsam utpATayatazca|
m. rtaanaa. m punarutthiti rvyatiiteti vadantau ke. saa ncid vi"svaasam utpaa. tayata"sca|
19 tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt||
tathaapii"svarasya bhittimuulam acala. m ti. s.thati tasmi. m"sceya. m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya. h ka"scit khrii. s.tanaamak. rt||
20 kintu bRhannikEtanE kEvala suvarNamayAni raupyamayANi ca bhAjanAni vidyanta iti tarhi kASThamayAni mRNmayAnyapi vidyantE tESAnjca kiyanti sammAnAya kiyantapamAnAya ca bhavanti|
kintu b. rhanniketane kevala suvar. namayaani raupyamayaa. ni ca bhaajanaani vidyanta iti tarhi kaa. s.thamayaani m. r.nmayaanyapi vidyante te. saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|
21 atO yadi kazcid EtAdRzEbhyaH svaM pariSkarOti tarhi sa pAvitaM prabhOH kAryyayOgyaM sarvvasatkAryyAyOpayuktaM sammAnArthakanjca bhAjanaM bhaviSyati|
ato yadi ka"scid etaad. r"sebhya. h sva. m pari. skaroti tarhi sa paavita. m prabho. h kaaryyayogya. m sarvvasatkaaryyaayopayukta. m sammaanaarthaka nca bhaajana. m bhavi. syati|
22 yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|
yauvanaavasthaayaa abhilaa. saastvayaa parityajyantaa. m dharmmo vi"svaasa. h prema ye ca "sucimanobhi. h prabhum uddi"sya praarthanaa. m kurvvate tai. h saarddham aikyabhaava"scaite. su tvayaa yatno vidhiiyataa. m|
23 aparaM tvam anarthakAn ajnjAnAMzca praznAn vAgyuddhOtpAdakAn jnjAtvA dUrIkuru|
apara. m tvam anarthakaan aj naanaa. m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|
24 yataH prabhO rdAsEna yuddham akarttavyaM kintu sarvvAn prati zAntEna zikSAdAnEcchukEna sahiSNunA ca bhavitavyaM, vipakSAzca tEna namratvEna cEtitavyAH|
yata. h prabho rdaasena yuddham akarttavya. m kintu sarvvaan prati "saantena "sik. saadaanecchukena sahi. s.nunaa ca bhavitavya. m, vipak. saa"sca tena namratvena cetitavyaa. h|
25 tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,
tathaa k. rte yadii"svara. h satyamatasya j naanaartha. m tebhyo mana. hparivarttanaruupa. m vara. m dadyaat,
26 tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|
tarhi te yena "sayataanena nijaabhilaa. sasaadhanaaya dh. rtaastasya jaalaat cetanaa. m praapyoddhaara. m labdhu. m "sak. syanti|

< 2 tImathiyaH 2 >