< 2 thiSalanIkinaH 3 >
1 hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;
Závěrem, bratři, prosíme o vaše přímluvné modlitby, aby se Boží poselství rychle šířilo a všude vítězilo jako u vás
2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|
a abychom byli ušetřeni úkladů zvrácených a zlých lidí. Vždyť ne všichni stojí věrně na Boží straně,
3 kintu prabhu rvizvAsyaH sa Eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|
ale Pán je věrný. On vás posilní a ochrání od zlého.
4 yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEti vizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|
My patříme Pánu stejně jako vy, a proto spoléháme, že se našimi slovy řídíte a budete řídit i dál.
5 Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|
Přejeme si, aby vaše srdce bylo naplněno Boží láskou a Kristovou trpělivostí.
6 hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|
Dále přikazujeme jménem Ježíše Krista, abyste se stranili všech, kteří si neberou k srdci naše naučení a ubíjejí čas zahálkou.
7 yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,
Dali jsme vám přece sami příklad, jak máte žít; nikdy jste nás neviděli zahálet
8 vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|
a přiživovat se u jiných. – Ve dne v noci jsme si tvrdou prací vydělávali na chléb, abychom nikoho nevyjídali.
9 atrAsmAkam adhikArO nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|
Ne, že bychom neměli právo žádat od vás zaopatření, ale chtěli jsme vám dát příklad k napodobování.
10 yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|
Taky jsme vám vždycky zdůrazňovali: Kdo nechce pracovat, ať nejí!
11 yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|
A přece teď slyšíme, že jsou mezi vámi darmojedi, kterým práce nevoní.
12 tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayam idam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaM kurvvantaH svakIyamannaM bhunjjatAM|
Takové vyzýváme a Kristovým jménem jim nařizujeme, aby nezaháleli a na svůj chléb si řádně vydělávali.
13 aparaM hE bhrAtaraH, yUyaM sadAcaraNE na klAmyata|
Vám, však bratři, připomínáme: v konání dobra nepolevujte.
14 yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|
Kdyby se někdo zdráhal podřídit tomu, co píšeme, dejte mu pocítit, že mezi vás nepatří; snad se pak zastydí.
15 kintu taM na zatruM manyamAnA bhrAtaramiva cEtayata|
Ale nejednejte s ním jako s nepřítelem; spíš ho varujte jako bratra, na němž vám záleží.
16 zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|
Ať vám Pán pokoje dá svůj pokoj vždycky a všude a zůstává s vámi.
17 namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|
Tento pozdrav připisuji ve všech dopisech vlastní rukou na důkaz, že jsou skutečně ode mne.
18 asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu bhUyAt| AmEn|
Milost našeho Pána, Ježíše Krista, ať vás provází. Váš Pavel