< 2 karinthinaH 1 >

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|
Pavel apoštol Ježíše Krista skrze vůli Boží, a Timoteus bratr, církvi Boží, kteráž jest v Korintu, se všechněmi svatými, kteříž jsou ve vší Achaii:
2 asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
Milost vám a pokoj od Boha Otce našeho a Pána Jezukrista.
3 kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|
Požehnaný Bůh a Otec Pána našeho Jezukrista, Otec milosrdenství, a Bůh všelikého potěšení,
4 yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|
Kterýž těší nás ve všelikém ssoužení našem, abychom i my mohli potěšovati těch, kteříž by byli v jakémkoli ssoužení, tím potěšením, kterýmž i my potěšeni jsme od Boha.
5 yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|
Nebo jakož se rozhojňují utrpení Kristova při nás, tak skrze Krista rozhojňuje se i potěšení naše.
6 vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|
Nebo buď že ssouženi jsme, pro vaše potěšení a spasení, kteréž se působí v snášení týchž trápení, kteráž i my trpíme; buď že potěšováni býváme, pro vaše potěšení a spasení. A naděje naše pevná jest o vás,
7 yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|
Poněvadž víme, že jakož jste účastníci utrpení, tak i potěšení.
8 hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,
Nechcemeť zajisté, abyste nevěděli, bratří, o ssoužení našem, kteréž jsme měli v Azii, že jsme nad míru přetíženi byli a nad možnost, tak že jsme již i o životu svém byli pochybili.
9 atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM|
Nýbrž sami v sobě již jsme byli tak usoudili, že nebylo lze než umříti, abychom nedoufali sami v sobě, ale v Bohu i mrtvé křísícím.
10 EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|
Kterýž od takové smrti vytrhl nás, a vytrhuje, v něhož doufáme, že i ještě vytrhne,
11 EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|
Když i vy nám pomáhati budete modlitbami za nás, aby z daru toho, příčinou mnohých osob nám daného, od mnohých děkováno bylo z nás.
12 aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
Nebo chlouba naše tato jest, svědectví svědomí našeho, že v sprostnosti a v upřímosti Boží, ne v moudrosti tělesné, ale v milosti Boží obcovali jsme na světě, zvláště pak u vás.
13 yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA|
Neboť nepíšeme vám nic jiného, než to, což čtete, aneb což prvé znáte. A naději mám, že až do konce tak znáti budete,
14 yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|
Jakož jste i poznali nás z částky, žeť jsme chlouba vaše, podobně jako i vy naše, v den Pána Ježíše.
15 aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi
A v tomť doufání chtěl jsem k vám přijíti nejprvé, abyste druhou milost měli,
16 yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt|
A skrze vás jíti do Macedonie, a zase z Macedonie přijíti k vám, a od vás abych byl doprovozen do Judstva.
17 EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOkaiva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?
O tom pak když jsem přemyšloval, zdali jsem co lehkomyslně činil? Aneb což přemyšluji, zdali podlé těla přemyšluji, tak aby bylo při mně: Jest, jest, není, není?
18 yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|
Anobrž víť věrný Bůh, že řeč naše k vám nebyla: Jest, a není.
19 mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|
Nebo Syn Boží Ježíš Kristus, kterýž mezi vámi kázán jest skrze nás, skrze mne a Silvána a Timotea, nebyl: Jest, a není, ale bylo v něm: Jest.
20 Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|
Nebo kolikžkoli jest zaslíbení Božích, v němť jsou: Jest, a v němť jest: Amen, k slávě Bohu skrze nás.
21 yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa Izvara Eva|
Ten pak, kterýž potvrzuje nás s vámi v Kristu, a kterýž pomazal nás, Bůh jest.
22 sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|
Kterýž i znamenal nás, a dal závdavek Ducha v srdce naše.
23 aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|
Já pak Boha za svědka beru na svou duši, že lituje vás, ještě jsem nepřišel do Korintu.
24 vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|
Ne jako bychom panovali nad věrou vaší, ale pomocníci jsme radosti vaší; nebo věrou stojíte.

< 2 karinthinaH 1 >