< 1 tImathiyaH 2 >
1 mama prathama AdEzO'yaM, prArthanAvinayanivEdanadhanyavAdAH karttavyAH,
မမ ပြထမ အာဒေၑော'ယံ, ပြာရ္ထနာဝိနယနိဝေဒနဓနျဝါဒါး ကရ္တ္တဝျား,
2 sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH|
သရွွေၐာံ မာနဝါနာံ ကၖတေ ဝိၑေၐတော ဝယံ ယတ် ၑာန္တတွေန နိရွွိရောဓတွေန စေၑ္စရဘက္တိံ ဝိနီတတွဉ္စာစရန္တး ကာလံ ယာပယာမသ္တဒရ္ထံ နၖပတီနာမ် ဥစ္စပဒသ္ထာနာဉ္စ ကၖတေ တေ ကရ္တ္တဝျား၊
3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,
ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,
4 sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati|
သ သရွွေၐာံ မာနဝါနာံ ပရိတြာဏံ သတျဇ္ဉာနပြာပ္တိဉ္စေစ္ဆတိ၊
5 yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH
ယတ ဧကော'ဒွိတီယ ဤၑွရော ဝိဒျတေ ကိဉ္စေၑွရေ မာနဝေၐု စဲကော 'ဒွိတီယော မဓျသ္ထး
6 sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktE rmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktE samayE prakAzitavyaM,
သ နရာဝတာရး ခြီၐ္ဋော ယီၑု ရွိဒျတေ ယး သရွွေၐာံ မုက္တေ ရ္မူလျမ် အာတ္မဒါနံ ကၖတဝါန်၊ ဧတေန ယေန ပြမာဏေနောပယုက္တေ သမယေ ပြကာၑိတဝျံ,
7 tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|
တဒ္ဃေါၐယိတာ ဒူတော ဝိၑွာသေ သတျဓရ္မ္မေ စ ဘိန္နဇာတီယာနာမ် ဥပဒေၑကၑ္စာဟံ နျယူဇျေ, ဧတဒဟံ ခြီၐ္ဋသျ နာမ္နာ ယထာတထျံ ဝဒါမိ နာနၖတံ ကထယာမိ၊
8 atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|
အတော မမာဘိမတမိဒံ ပုရုၐဲး ကြောဓသန္ဒေဟော် ဝိနာ ပဝိတြကရာန် ဥတ္တောလျ သရွွသ္မိန် သ္ထာနေ ပြာရ္ထနာ ကြိယတာံ၊
9 tadvat nAryyO'pi salajjAH saMyatamanasazca satyO yOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH
တဒွတ် နာရျျော'ပိ သလဇ္ဇား သံယတမနသၑ္စ သတျော ယောဂျမာစ္ဆာဒနံ ပရိဒဓတု ကိဉ္စ ကေၑသံသ္ကာရဲး ကဏကမုက္တာဘိ ရ္မဟာရ္ဃျပရိစ္ဆဒဲၑ္စာတ္မဘူၐဏံ န ကုရွွတျး
10 svIkRtEzvarabhaktInAM yOSitAM yOgyaiH satyarmmabhiH svabhUSaNaM kurvvatAM|
သွီကၖတေၑွရဘက္တီနာံ ယောၐိတာံ ယောဂျဲး သတျရ္မ္မဘိး သွဘူၐဏံ ကုရွွတာံ၊
11 nArI sampUrNavinItatvEna nirvirOdhaM zikSatAM|
နာရီ သမ္ပူရ္ဏဝိနီတတွေန နိရွိရောဓံ ၑိက္ၐတာံ၊
12 nAryyAH zikSAdAnaM puruSAyAjnjAdAnaM vAhaM nAnujAnAmi tayA nirvvirOdhatvam AcaritavyaM|
နာရျျား ၑိက္ၐာဒါနံ ပုရုၐာယာဇ္ဉာဒါနံ ဝါဟံ နာနုဇာနာမိ တယာ နိရွွိရောဓတွမ် အာစရိတဝျံ၊
13 yataH prathamam AdamastataH paraM havAyAH sRSTi rbabhUva|
ယတး ပြထမမ် အာဒမသ္တတး ပရံ ဟဝါယား သၖၐ္ဋိ ရ္ဗဘူဝ၊
14 kinjcAdam bhrAntiyuktO nAbhavat yOSidEva bhrAntiyuktA bhUtvAtyAcAriNI babhUva|
ကိဉ္စာဒမ် ဘြာန္တိယုက္တော နာဘဝတ် ယောၐိဒေဝ ဘြာန္တိယုက္တာ ဘူတွာတျာစာရိဏီ ဗဘူဝ၊
15 tathApi nArIgaNO yadi vizvAsE prEmni pavitratAyAM saMyatamanasi ca tiSThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|
တထာပိ နာရီဂဏော ယဒိ ဝိၑွာသေ ပြေမ္နိ ပဝိတြတာယာံ သံယတမနသိ စ တိၐ္ဌတိ တရှျပတျပြသဝဝရ္တ္မနာ ပရိတြာဏံ ပြာပ္သျတိ၊