< 1 pitaraH 5 >
1 khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|
khrii. s.tasya kle"saanaa. m saak. sii prakaa"si. syamaa. nasya prataapasyaa. m"sii praaciina"scaaha. m yu. smaaka. m praaciinaan viniiyeda. m vadaami|
2 yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|
yu. smaaka. m madhyavarttii ya ii"svarasya me. sav. rndo yuuya. m ta. m paalayata tasya viik. sa. na. m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|
3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|
aparam a. m"saanaam adhikaari. na iva na prabhavata kintu v. rndasya d. r.s. taantasvaruupaa bhavata|
4 tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|
tena pradhaanapaalaka upasthite yuuyam amlaana. m gauravakirii. ta. m lapsyadhve|
5 hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH, AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|
he yuvaana. h, yuuyamapi praaciinalokaanaa. m va"syaa bhavata sarvve ca sarvve. saa. m va"siibhuuya namrataabhara. nena bhuu. sitaa bhavata, yata. h, aatmaabhimaanilokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h|
6 atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati|
ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti. s.thata tena sa ucitasamaye yu. smaan ucciikari. syati|
7 yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|
yuuya. m sarvvacintaa. m tasmin nik. sipata yata. h sa yu. smaan prati cintayati|
8 yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,
yuuya. m prabuddhaa jaagrata"sca ti. s.thata yato yu. smaaka. m prativaadii ya. h "sayataana. h sa garjjanakaarii si. mha iva paryya. tan ka. m grasi. syaamiiti m. rgayate,
9 atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|
ato vi"svaase susthiraasti. s.thantastena saarddha. m yudhyata, yu. smaaka. m jagannivaasibhraat. r.svapi taad. r"saa. h kle"saa varttanta iti jaaniita|
10 kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu| (aiōnios )
k. sa. nikadu. hkhabhogaat param asmabhya. m khrii. s.tena yii"sunaa svakiiyaanantagauravadaanaartha. m yo. asmaan aahuutavaan sa sarvvaanugraahii"svara. h svaya. m yu. smaan siddhaan sthiraan sabalaan ni"scalaa. m"sca karotu| (aiōnios )
11 tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| AmEn| (aiōn )
tasya gaurava. m paraakrama"scaanantakaala. m yaavad bhuuyaat| aamen| (aiōn )
12 yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn|
ya. h silvaano (manye) yu. smaaka. m vi"svaasyo bhraataa bhavati tadvaaraaha. m sa. mk. sepe. na likhitvaa yu. smaan viniitavaan yuuya nca yasmin adhiti. s.thatha sa eve"svarasya satyo. anugraha iti pramaa. na. m dattavaan|
13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati|
yu. smaabhi. h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu. smaan namaskaara. m vedayati|
14 yUyaM prEmacumbanEna parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvvESAM zAnti rbhUyAt| AmEn|
yuuya. m premacumbanena paraspara. m namaskuruta| yii"sukhrii. s.taa"sritaanaa. m yu. smaaka. m sarvve. saa. m "saanti rbhuuyaat| aamen|