< 1 pitaraH 5 >
1 khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|
De Ældste iblandt eder formaner jeg som Medældste og Vidne til Kristi Lidelser, som den, der også har Del i Herligheden, der skal åbenbares:
2 yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|
Vogter Guds Hjord hos eder, og fører Tilsyn med den, ikke tvungne, men frivilligt, ikke for slet Vindings Skyld, men med Redebonhed;
3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|
ikke heller som de, der ville herske over Menighederne, men som Mønstre for Hjorden;
4 tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|
og når da Overhyrden åbenbares, skulle I få Herlighedens uvisnelige Krans.
5 hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH, AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|
Ligeså, I unge! underordner eder under de ældre; og ifører eder alle Ydmyghed imod hverandre; thi "Gud står de hoffærdige imod, men de ydmyge giver han Nåde."
6 atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati|
Derfor ydmyger eder under Guds vældige Hånd, for at han i sin Tid må ophøje eder.
7 yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|
Kaster al eders Sørg på ham, thi han har Omsorg for eder.
8 yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,
Vær ædru, våger; eders Modstander, Djævelen, går omkring som en brølende Løve, søgende, hvem han kan opsluge.
9 atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|
Står ham imod, faste i Troen, vidende, at de samme Lidelser fuldbyrdes på eders Brødre i Verden.
10 kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu| (aiōnios )
Men al Nådes Gud, som kaldte eder til sin evige Herlighed i Kristus Jesus efter en kort Tids Lidelse, han vil selv fuldelig berede eder, styrke, bekræfte, grundfæste eder! (aiōnios )
11 tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| AmEn| (aiōn )
Ham tilhører Magten i Evighedernes Evigheder! Amen. (aiōn )
12 yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn|
Med Silvanus, den trofaste Broder (thi det holder jeg ham for), har jeg i Korthed skrevet eder til for at formane og bevidne, at dette er Guds sande Nåde, hvori I stå.
13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati|
Den medudvalgte i Babylon og min Søn, Markus, hilser eder.
14 yUyaM prEmacumbanEna parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvvESAM zAnti rbhUyAt| AmEn|
Hilser hverandre med Kærligheds Kys! Fred være med eder alle, som ere i Kristus!