< 1 yOhanaH 2 >

1 hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|
he priyabaalakaa. h, yu. smaabhi ryat paapa. m na kriyeta tadartha. m yu. smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa. m kriyate tarhi pitu. h samiipe. asmaaka. m eka. h sahaayo. arthato dhaarmmiko yii"su. h khrii. s.to vidyate|
2 sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|
sa caasmaaka. m paapaanaa. m praaya"scitta. m kevalamasmaaka. m nahi kintu likhilasa. msaarasya paapaanaa. m praaya"scitta. m|
3 vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|
vaya. m ta. m jaaniima iti tadiiyaaj naapaalanenaavagacchaama. h|
4 ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|
aha. m ta. m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so. an. rtavaadii satyamata nca tasyaantare na vidyate|
5 yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|
ya. h ka"scit tasya vaakya. m paalayati tasmin ii"svarasya prema satyaruupe. na sidhyati vaya. m tasmin varttaamahe tad etenaavagacchaama. h|
6 ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|
aha. m tasmin ti. s.thaamiiti yo gadati tasyedam ucita. m yat khrii. s.to yaad. rg aacaritavaan so. api taad. rg aacaret|
7 hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|
he priyatamaa. h, yu. smaan pratyaha. m nuutanaamaaj naa. m likhaamiiti nahi kintvaadito yu. smaabhi rlabdhaa. m puraatanaamaaj naa. m likhaami| aadito yu. smaabhi ryad vaakya. m "sruta. m saa puraatanaaj naa|
8 punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasmin yuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIM prakAzatE;
punarapi yu. smaan prati nuutanaaj naa mayaa likhyata etadapi tasmin yu. smaasu ca satya. m, yato. andhakaaro vyatyeti satyaa jyoti"scedaanii. m prakaa"sate;
9 ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|
aha. m jyoti. si vartta iti gaditvaa ya. h svabhraatara. m dve. s.ti so. adyaapi tamisre varttate|
10 svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaM kimapi tasmin na vidyatE|
svabhraatari ya. h priiyate sa eva jyoti. si varttate vighnajanaka. m kimapi tasmin na vidyate|
11 kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati ca timirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuM na zaknOti|
kintu svabhraatara. m yo dve. s.ti sa timire varttate timire carati ca timire. na ca tasya nayane. andhiikriyete tasmaat kka yaamiiti sa j naatu. m na "saknoti|
12 hE zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|
he "si"sava. h, yuuya. m tasya naamnaa paapak. samaa. m praaptavantastasmaad aha. m yu. smaan prati likhaami|
13 hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|
he pitara. h, ya aadito varttamaanasta. m yuuya. m jaaniitha tasmaad yu. smaan prati likhaami| he yuvaana. h yuuya. m paapatmaana. m jitavantastasmaad yu. smaan prati likhaami| he baalakaa. h, yuuya. m pitara. m jaaniitha tasmaadaha. m yu. smaan prati likhitavaan|
14 hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE, Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA ca yuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn|
he pitara. h, aadito yo varttamaanasta. m yuuya. m jaaniitha tasmaad yu. smaan prati likhitavaan| he yuvaana. h, yuuya. m balavanta aadhve, ii"svarasya vaakya nca yu. smadantare vartate paapaatmaa ca yu. smaabhi. h paraajigye tasmaad yu. smaan prati likhitavaan|
15 yUyaM saMsArE saMsArasthaviSayESu ca mA prIyadhvaM yaH saMsArE prIyatE tasyAntarE pituH prEma na tiSThati|
yuuya. m sa. msaare sa. msaarasthavi. saye. su ca maa priiyadhva. m ya. h sa. msaare priiyate tasyaantare pitu. h prema na ti. s.thati|
16 yataH saMsArE yadyat sthitam arthataH zArIrikabhAvasyAbhilASO darzanEndriyasyAbhilASO jIvanasya garvvazca sarvvamEtat pitRtO na jAyatE kintu saMsAradEva|
yata. h sa. msaare yadyat sthitam arthata. h "saariirikabhaavasyaabhilaa. so dar"sanendriyasyaabhilaa. so jiivanasya garvva"sca sarvvametat pit. rto na jaayate kintu sa. msaaradeva|
17 saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaM karOti sO 'nantakAlaM yAvat tiSThati| (aiōn g165)
sa. msaarastadiiyaabhilaa. sa"sca vyatyeti kintu ya ii"svarasye. s.ta. m karoti so. anantakaala. m yaavat ti. s.thati| (aiōn g165)
18 hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|
he baalakaa. h, "se. sakaalo. aya. m, apara. m khrii. s.taari. nopasthaavyamiti yu. smaabhi ryathaa "sruta. m tathaa bahava. h khrii. s.taaraya upasthitaastasmaadaya. m "se. sakaalo. astiiti vaya. m jaaniima. h|
19 tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|
te. asmanmadhyaan nirgatavanta. h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi. syan tarhyasmatsa"nge. asthaasyan, kintu sarvve. asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|
20 yaH pavitrastasmAd yUyam abhiSEkaM prAptavantastEna sarvvANi jAnItha|
ya. h pavitrastasmaad yuuyam abhi. seka. m praaptavantastena sarvvaa. ni jaaniitha|
21 yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM nOtpadyatE tatkAraNAdEva|
yuuya. m satyamata. m na jaaniitha tatkaara. naad aha. m yu. smaan prati likhitavaan tannahi kintu yuuya. m tat jaaniitha satyamataacca kimapyan. rtavaakya. m notpadyate tatkaara. naadeva|
22 yIzurabhiSiktastrAtEti yO nAggIkarOti taM vinA kO 'parO 'nRtavAdI bhavEt? sa Eva khrISTAri ryaH pitaraM putranjca nAggIkarOti|
yii"surabhi. siktastraateti yo naa"ngiikaroti ta. m vinaa ko. aparo. an. rtavaadii bhavet? sa eva khrii. s.taari rya. h pitara. m putra nca naa"ngiikaroti|
23 yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayati yazca putramaggIkarOti sa pitaramapi dhArayati|
ya. h ka"scit putra. m naa"ngiikaroti sa pitaramapi na dhaarayati ya"sca putrama"ngiikaroti sa pitaramapi dhaarayati|
24 AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitari ca sthAsyatha|
aadito yu. smaabhi ryat "sruta. m tad yu. smaasu ti. s.thatu, aadita. h "sruta. m vaakya. m yadi yu. smaasu ti. s.thati, tarhi yuuyamapi putre pitari ca sthaasyatha|
25 sa ca pratijnjayAsmabhyaM yat pratijnjAtavAn tad anantajIvanaM| (aiōnios g166)
sa ca pratij nayaasmabhya. m yat pratij naatavaan tad anantajiivana. m| (aiōnios g166)
26 yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|
ye janaa yu. smaan bhraamayanti taanadhyaham ida. m likhitavaan|
27 aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sa yuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tad anAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|
apara. m yuuya. m tasmaad yam abhi. seka. m praaptavanta. h sa yu. smaasu ti. s.thati tata. h ko. api yad yu. smaan "sik. sayet tad anaava"syaka. m, sa caabhi. seko yu. smaan sarvvaa. ni "sik. sayati satya"sca bhavati na caatathya. h, ata. h sa yu. smaan yadvad a"sik. sayat tadvat tatra sthaasyatha|
28 ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|
ataeva he priyabaalakaa yuuya. m tatra ti. s.thata, tathaa sati sa yadaa prakaa"si. syate tadaa vaya. m pratibhaanvitaa bhavi. syaama. h, tasyaagamanasamaye ca tasya saak. saanna trapi. syaamahe|
29 sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|
sa dhaarmmiko. astiiti yadi yuuya. m jaaniitha tarhi ya. h ka"scid dharmmaacaara. m karoti sa tasmaat jaata ityapi jaaniita|

< 1 yOhanaH 2 >