< 1 karinthinaH 8 >

1 dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|
دیوَپْرَسادے سَرْوّیشامْ اَسْماکَں جْنانَماسْتے تَدْوَیَں وِدْمَح۔ تَتھاپِ جْنانَں گَرْوَّں جَنَیَتِ کِنْتُ پْریمَتو نِشْٹھا جایَتے۔
2 ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|
اَتَح کَشْچَنَ یَدِ مَنْیَتے مَمَ جْنانَماسْتَ اِتِ تَرْہِ تینَ یادرِشَں جْنانَں چیشْٹِتَوْیَں تادرِشَں کِمَپِ جْنانَمَدْیاپِ نَ لَبْدھَں۔
3 kintu ya IzvarE prIyatE sa IzvarENApi jnjAyatE|
کِنْتُ یَ اِیشْوَرے پْرِییَتے سَ اِیشْوَریناپِ جْنایَتے۔
4 dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|
دیوَتابَلِپْرَسادَبھَکْشَنے وَیَمِدَں وِدْمو یَتْ جَگَنْمَدھْیے کوپِ دیوو نَ وِدْیَتے، ایکَشْچیشْوَرو دْوِتِییو ناسْتِیتِ۔
5 svargE pRthivyAM vA yadyapi kESucid Izvara iti nAmArOpyatE tAdRzAzca bahava IzvarA bahavazca prabhavO vidyantE
سْوَرْگے پرِتھِوْیاں وا یَدْیَپِ کیشُچِدْ اِیشْوَرَ اِتِ ناماروپْیَتے تادرِشاشْچَ بَہَوَ اِیشْوَرا بَہَوَشْچَ پْرَبھَوو وِدْیَنْتی
6 tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|
تَتھاپْیَسْماکَمَدْوِتِییَ اِیشْوَرَح سَ پِتا یَسْماتْ سَرْوّیشاں یَدَرْتھَنْچاسْماکَں سرِشْٹِ رْجاتا، اَسْماکَنْچادْوِتِییَح پْرَبھُح سَ یِیشُح کھْرِیشْٹو یینَ سَرْوَّوَسْتُوناں ییناسْماکَمَپِ سرِشْٹِح کرِتا۔
7 adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAM sammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEna durbbalatayA tESAM svAntAni malImasAni bhavanti|
اَدھِکَنْتُ جْنانَں سَرْوّیشاں ناسْتِ یَتَح کیچِدَدْیاپِ دیوَتاں سَمَّنْیَ دیوَپْرَسادَمِوَ تَدْ بھَکْشْیَں بھُنْجَتے تینَ دُرْبَّلَتَیا تیشاں سْوانْتانِ مَلِیمَسانِ بھَوَنْتِ۔
8 kintu bhakSyadravyAd vayam IzvarENa grAhyA bhavAmastannahi yatO bhugktvA vayamutkRSTA na bhavAmastadvadabhugktvApyapakRSTA na bhavAmaH|
کِنْتُ بھَکْشْیَدْرَوْیادْ وَیَمْ اِیشْوَرینَ گْراہْیا بھَوامَسْتَنَّہِ یَتو بھُنْکْتْوا وَیَمُتْکرِشْٹا نَ بھَوامَسْتَدْوَدَبھُنْکْتْواپْیَپَکرِشْٹا نَ بھَوامَح۔
9 atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|
اَتو یُشْماکَں یا کْشَمَتا سا دُرْبَّلانامْ اُنْماتھَسْوَرُوپا یَنَّ بھَویتْ تَدَرْتھَں ساوَدھانا بھَوَتَ۔
10 yatO jnjAnaviziSTastvaM yadi dEvAlayE upaviSTaH kEnApi dRzyasE tarhi tasya durbbalasya manasi kiM prasAdabhakSaNa utsAhO na janiSyatE?
یَتو جْنانَوِشِشْٹَسْتْوَں یَدِ دیوالَیے اُپَوِشْٹَح کیناپِ درِشْیَسے تَرْہِ تَسْیَ دُرْبَّلَسْیَ مَنَسِ کِں پْرَسادَبھَکْشَنَ اُتْساہو نَ جَنِشْیَتے؟
11 tathA sati yasya kRtE khrISTO mamAra tava sa durbbalO bhrAtA tava jnjAnAt kiM na vinaMkSyati?
تَتھا سَتِ یَسْیَ کرِتے کھْرِیشْٹو مَمارَ تَوَ سَ دُرْبَّلو بھْراتا تَوَ جْناناتْ کِں نَ وِنَںکْشْیَتِ؟
12 ityanEna prakArENa bhrAtRNAM viruddham aparAdhyadbhistESAM durbbalAni manAMsi vyAghAtayadbhizca yuSmAbhiH khrISTasya vaiparItyEnAparAdhyatE|
اِتْیَنینَ پْرَکارینَ بھْراترِناں وِرُدّھَمْ اَپَرادھْیَدْبھِسْتیشاں دُرْبَّلانِ مَناںسِ وْیاگھاتَیَدْبھِشْچَ یُشْمابھِح کھْرِیشْٹَسْیَ وَیپَرِیتْییناپَرادھْیَتے۔
13 atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE| (aiōn g165)
اَتو ہیتوح پِشِتاشَنَں یَدِ مَمَ بھْراتُ رْوِگھْنَسْوَرُوپَں بھَویتْ تَرْہْیَہَں یَتْ سْوَبھْراتُ رْوِگھْنَجَنَکو نَ بھَوییَں تَدَرْتھَں یاوَجِّیوَنَں پِشِتَں نَ بھوکْشْیے۔ (aiōn g165)

< 1 karinthinaH 8 >