< 1 karinthinaH 3 >
1 hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmmE zizutulyaizca janairiva yuSmAbhiH saha samabhASE|
2 yuSmAn kaThinabhakSyaM na bhOjayan dugdham apAyayaM yatO yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi na zaknutha, yatO hEtOradhunApi zArIrikAcAriNa AdhvE|
3 yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?
4 paulasyAhamityApallOrahamiti vA yadvAkyaM yuSmAkaM kaizcit kaizcit kathyatE tasmAd yUyaM zArIrikAcAriNa na bhavatha?
5 paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|
6 ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|
7 atO rOpayitRsEktArAvasArau varddhayitEzvara Eva sAraH|
8 rOpayitRsEktArau ca samau tayOrEkaikazca svazramayOgyaM svavEtanaM lapsyatE|
9 AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|
10 Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|
11 yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|
12 EtadbhittimUlasyOpari yadi kEcit svarNarUpyamaNikASThatRNanalAn nicinvanti,
13 tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|
14 yasya nicayanarUpaM karmma sthAsnu bhaviSyati sa vEtanaM lapsyatE|
15 yasya ca karmma dhakSyatE tasya kSati rbhaviSyati kintu vahnE rnirgatajana iva sa svayaM paritrANaM prApsyati|
16 yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?
17 Izvarasya mandiraM yEna vinAzyatE sO'pIzvarENa vinAzayiSyatE yata Izvarasya mandiraM pavitramEva yUyaM tu tanmandiram AdhvE|
18 kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu| (aiōn )
19 yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|
20 punazca| jnjAninAM kalpanA vEtti paramEzO nirarthakAH|
21 ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkamEva,
22 paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,
23 yUyanjca khrISTasya, khrISTazcEzvarasya|