< တီတး 2 >

1 ယထာရ္ထသျောပဒေၑသျ ဝါကျာနိ တွယာ ကထျန္တာံ
yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa. m
2 ဝိၑေၐတး ပြာစီနလောကာ ယထာ ပြဗုဒ္ဓါ ဓီရာ ဝိနီတာ ဝိၑွာသေ ပြေမ္နိ သဟိၐ္ဏုတာယာဉ္စ သွသ္ထာ ဘဝေယုသ္တဒွတ္
vi"se. sata. h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi. s.nutaayaa nca svasthaa bhaveyustadvat
3 ပြာစီနယောၐိတော'ပိ ယထာ ဓရ္မ္မယောဂျမ် အာစာရံ ကုရျျုး ပရနိန္ဒကာ ဗဟုမဒျပါနသျ နိဃ္နာၑ္စ န ဘဝေယုး
praaciinayo. sito. api yathaa dharmmayogyam aacaara. m kuryyu. h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu. h
4 ကိန္တု သုၑိက္ၐာကာရိဏျး သတျ ဤၑွရသျ ဝါကျံ ယတ် န နိန္ဒျေတ တဒရ္ထံ ယုဝတီး သုၑီလတာမ် အရ္ထတး ပတိသ္နေဟမ် အပတျသ္နေဟံ
kintu su"sik. saakaari. nya. h satya ii"svarasya vaakya. m yat na nindyeta tadartha. m yuvatii. h su"siilataam arthata. h patisneham apatyasneha. m
5 ဝိနီတိံ ၑုစိတွံ ဂၖဟိဏီတွံ သော်ဇနျံ သွာမိနိဃ္နဉ္စာဒိၑေယုသ္တထာ တွယာ ကထျတာံ၊
viniiti. m "sucitva. m g. rhi. niitva. m saujanya. m svaaminighna ncaadi"seyustathaa tvayaa kathyataa. m|
6 တဒွဒ် ယူနော'ပိ ဝိနီတယေ ပြဗောဓယ၊
tadvad yuuno. api viniitaye prabodhaya|
7 တွဉ္စ သရွွဝိၐယေ သွံ သတ္ကရ္မ္မဏာံ ဒၖၐ္ဋာန္တံ ဒရ္ၑယ ၑိက္ၐာယာဉ္စာဝိကၖတတွံ ဓီရတာံ ယထာရ္ထံ
tva nca sarvvavi. saye sva. m satkarmma. naa. m d. r.s. taanta. m dar"saya "sik. saayaa ncaavik. rtatva. m dhiirataa. m yathaartha. m
8 နိရ္ဒ္ဒေါၐဉ္စ ဝါကျံ ပြကာၑယ တေန ဝိပက္ၐော ယုၐ္မာကမ် အပဝါဒသျ ကိမပိ ဆိဒြံ န ပြာပျ တြပိၐျတေ၊
nirddo. sa nca vaakya. m prakaa"saya tena vipak. so yu. smaakam apavaadasya kimapi chidra. m na praapya trapi. syate|
9 ဒါသာၑ္စ ယတ် သွပြဘူနာံ နိဃ္နား သရွွဝိၐယေ တုၐ္ဋိဇနကာၑ္စ ဘဝေယုး ပြတျုတ္တရံ န ကုရျျုး
daasaa"sca yat svaprabhuunaa. m nighnaa. h sarvvavi. saye tu. s.tijanakaa"sca bhaveyu. h pratyuttara. m na kuryyu. h
10 ကိမပိ နာပဟရေယုး ကိန္တု ပူရ္ဏာံ သုဝိၑွသ္တတာံ ပြကာၑယေယုရိတိ တာန် အာဒိၑ၊ ယတ ဧဝမ္ပြကာရေဏာသ္မကံ တြာတုရီၑွရသျ ၑိက္ၐာ သရွွဝိၐယေ တဲ ရ္ဘူၐိတဝျာ၊
kimapi naapahareyu. h kintu puur. naa. m suvi"svastataa. m prakaa"sayeyuriti taan aadi"sa| yata evamprakaare. naasmaka. m traaturii"svarasya "sik. saa sarvvavi. saye tai rbhuu. sitavyaa|
11 ယတော ဟေတောသ္တြာဏာဇနက ဤၑွရသျာနုဂြဟး သရွွာန် မာနဝါန် ပြတျုဒိတဝါန္
yato hetostraa. naajanaka ii"svarasyaanugraha. h sarvvaan maanavaan pratyuditavaan
12 သ စာသ္မာန် ဣဒံ ၑိက္ၐျတိ ယဒ် ဝယမ် အဓရ္မ္မံ သာံသာရိကာဘိလာၐာံၑ္စာနင်္ဂီကၖတျ ဝိနီတတွေန နျာယေနေၑွရဘက္တျာ စေဟလောကေ အာယု ရျာပယာမး, (aiōn g165)
sa caasmaan ida. m "sik. syati yad vayam adharmma. m saa. msaarikaabhilaa. saa. m"scaana"ngiik. rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama. h, (aiōn g165)
13 ပရမသုခသျာၑာမ် အရ္ထတော 'သ္မာကံ မဟတ ဤၑွရသျ တြာဏကရ္တ္တု ရျီၑုခြီၐ္ဋသျ ပြဘာဝသျောဒယံ ပြတီက္ၐာမဟေ၊
paramasukhasyaa"saam arthato. asmaaka. m mahata ii"svarasya traa. nakarttu ryii"sukhrii. s.tasya prabhaavasyodaya. m pratiik. saamahe|
14 ယတး သ ယထာသ္မာန် သရွွသ္မာဒ် အဓရ္မ္မာတ် မောစယိတွာ နိဇာဓိကာရသွရူပံ သတ္ကရ္မ္မသူတ္သုကမ် ဧကံ ပြဇာဝရ္ဂံ ပါဝယေတ် တဒရ္ထမ် အသ္မာကံ ကၖတေ အာတ္မဒါနံ ကၖတဝါန်၊
yata. h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa. m satkarmmasuutsukam eka. m prajaavarga. m paavayet tadartham asmaaka. m k. rte aatmadaana. m k. rtavaan|
15 ဧတာနိ ဘာၐသွ ပူရ္ဏသာမရ္ထျေန စာဒိၑ ပြဗောဓယ စ, ကော'ပိ တွာံ နာဝမနျတာံ၊
etaani bhaa. sasva puur. nasaamarthyena caadi"sa prabodhaya ca, ko. api tvaa. m naavamanyataa. m|

< တီတး 2 >