< တီတး 1 >

1 အနန္တဇီဝနသျာၑာတော ဇာတာယာ ဤၑွရဘက္တေ ရျောဂျသျ သတျမတသျ ယတ် တတွဇ္ဉာနံ ယၑ္စ ဝိၑွာသ ဤၑွရသျာဘိရုစိတလောကဲ ရ္လဘျတေ တဒရ္ထံ (aiōnios g166)
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana. m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha. m (aiōnios g166)
2 ယီၑုခြီၐ္ဋသျ ပြေရိတ ဤၑွရသျ ဒါသး ပေါ်လော'ဟံ သာဓာရဏဝိၑွာသာတ် မမ ပြကၖတံ ဓရ္မ္မပုတြံ တီတံ ပြတိ လိခမိ၊
yii"sukhrii. s.tasya prerita ii"svarasya daasa. h paulo. aha. m saadhaara. navi"svaasaat mama prak. rta. m dharmmaputra. m tiita. m prati likhami|
3 နိၐ္ကပဋ ဤၑွရ အာဒိကာလာတ် ပူရွွံ တတ် ဇီဝနံ ပြတိဇ္ဉာတဝါန် သွနိရူပိတသမယေ စ ဃောၐဏယာ တတ် ပြကာၑိတဝါန်၊
ni. skapa. ta ii"svara aadikaalaat puurvva. m tat jiivana. m pratij naatavaan svaniruupitasamaye ca gho. sa. nayaa tat prakaa"sitavaan|
4 မမ တြာတုရီၑွရသျာဇ္ဉယာ စ တသျ ဃောၐဏံ မယိ သမရ္ပိတမ် အဘူတ်၊ အသ္မာကံ တာတ ဤၑွရး ပရိတြာတာ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တုဘျမ် အနုဂြဟံ ဒယာံ ၑာန္တိဉ္စ ဝိတရတု၊
mama traaturii"svarasyaaj nayaa ca tasya gho. sa. na. m mayi samarpitam abhuut| asmaaka. m taata ii"svara. h paritraataa prabhu ryii"sukhrii. s.ta"sca tubhyam anugraha. m dayaa. m "saanti nca vitaratu|
5 တွံ ယဒ် အသမ္ပူရ္ဏကာရျျာဏိ သမ္ပူရယေ ရ္မဒီယာဒေၑာစ္စ ပြတိနဂရံ ပြာစီနဂဏာန် နိယောဇယေသ္တဒရ္ထမဟံ တွာံ ကြီတျုပဒွီပေ သ္ထာပယိတွာ ဂတဝါန်၊
tva. m yad asampuur. nakaaryyaa. ni sampuuraye rmadiiyaade"saacca pratinagara. m praaciinaga. naan niyojayestadarthamaha. m tvaa. m kriityupadviipe sthaapayitvaa gatavaan|
6 တသ္မာဒ် ယော နရော 'နိန္ဒိတ ဧကသျာ ယောၐိတး သွာမီ ဝိၑွာသိနာမ် အပစယသျာဝါဓျတွသျ ဝါ ဒေါၐေဏာလိပ္တာနာဉ္စ သန္တာနာနာံ ဇနကော ဘဝတိ သ ဧဝ ယောဂျး၊
tasmaad yo naro. anindita ekasyaa yo. sita. h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do. se. naaliptaanaa nca santaanaanaa. m janako bhavati sa eva yogya. h|
7 ယတော ဟေတောရဒျက္ၐေဏေၑွရသျ ဂၖဟာဒျက္ၐေဏေဝါနိန္ဒနီယေန ဘဝိတဝျံ၊ တေန သွေစ္ဆာစာရိဏာ ကြောဓိနာ ပါနာသက္တေန ပြဟာရကေဏ လောဘိနာ ဝါ န ဘဝိတဝျံ
yato hetoradyak. se. ne"svarasya g. rhaadyak. se. nevaanindaniiyena bhavitavya. m| tena svecchaacaari. naa krodhinaa paanaasaktena prahaarake. na lobhinaa vaa na bhavitavya. m
8 ကိန္တွတိထိသေဝကေန သလ္လောကာနုရာဂိဏာ ဝိနီတေန နျာယျေန ဓာရ္မ္မိကေဏ ဇိတေန္ဒြိယေဏ စ ဘဝိတဝျံ,
kintvatithisevakena sallokaanuraagi. naa viniitena nyaayyena dhaarmmike. na jitendriye. na ca bhavitavya. m,
9 ဥပဒေၑေ စ ဝိၑွသ္တံ ဝါကျံ တေန ဓာရိတဝျံ ယတး သ ယဒ် ယထာရ္ထေနောပဒေၑေန လောကာန် ဝိနေတုံ ဝိဃ္နကာရိဏၑ္စ နိရုတ္တရာန် ကရ္တ္တုံ ၑက္နုယာတ် တဒ် အာဝၑျကံ၊
upade"se ca vi"svasta. m vaakya. m tena dhaaritavya. m yata. h sa yad yathaarthenopade"sena lokaan vinetu. m vighnakaari. na"sca niruttaraan karttu. m "saknuyaat tad aava"syaka. m|
10 ယတသ္တေ ဗဟဝေါ 'ဝါဓျာ အနရ္ထကဝါကျဝါဒိနး ပြဝဉ္စကာၑ္စ သန္တိ ဝိၑေၐတၑ္ဆိန္နတွစာံ မဓျေ ကေစိတ် တာဒၖၑာ လောကား သန္တိ၊
yataste bahavo. avaadhyaa anarthakavaakyavaadina. h prava ncakaa"sca santi vi"se. sata"schinnatvacaa. m madhye kecit taad. r"saa lokaa. h santi|
11 တေၐာဉ္စ ဝါဂြောဓ အာဝၑျကော ယတသ္တေ ကုတ္သိတလာဘသျာၑယာနုစိတာနိ ဝါကျာနိ ၑိက္ၐယန္တော နိခိလပရိဝါရာဏာံ သုမတိံ နာၑယန္တိ၊
te. saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik. sayanto nikhilaparivaaraa. naa. m sumati. m naa"sayanti|
12 တေၐာံ သွဒေၑီယ ဧကော ဘဝိၐျဒွါဒီ ဝစနမိဒမုက္တဝါန်, ယထာ, ကြီတီယမာနဝါး သရွွေ သဒါ ကာပဋျဝါဒိနး၊ ဟိံသြဇန္တုသမာနာသ္တေ 'လသာၑ္စောဒရဘာရတး။
te. saa. m svade"siiya eko bhavi. syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa. h sarvve sadaa kaapa. tyavaadina. h| hi. msrajantusamaanaaste. alasaa"scodarabhaarata. h||
13 သာက္ၐျမေတတ် တထျံ, အတော ဟေတောသ္တွံ တာန် ဂါဎံ ဘရ္တ္သယ တေ စ ယထာ ဝိၑွာသေ သွသ္ထာ ဘဝေယု
saak. syametat tathya. m, ato hetostva. m taan gaa. dha. m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu
14 ရျိဟူဒီယောပါချာနေၐု သတျမတဘြၐ္ဋာနာံ မာနဝါနာမ် အာဇ္ဉာသု စ မနာံသိ န နိဝေၑယေယုသ္တထာဒိၑ၊
ryihuudiiyopaakhyaane. su satyamatabhra. s.taanaa. m maanavaanaam aaj naasu ca manaa. msi na nive"sayeyustathaadi"sa|
15 ၑုစီနာံ ကၖတေ သရွွာဏျေဝ ၑုစီနိ ဘဝန္တိ ကိန္တု ကလင်္ကိတာနာမ် အဝိၑွာသိနာဉ္စ ကၖတေ ၑုစိ ကိမပိ န ဘဝတိ ယတသ္တေၐာံ ဗုဒ္ဓယး သံဝေဒါၑ္စ ကလင်္ကိတား သန္တိ၊
"suciinaa. m k. rte sarvvaa. nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k. rte "suci kimapi na bhavati yataste. saa. m buddhaya. h sa. mvedaa"sca kala"nkitaa. h santi|
16 ဤၑွရသျ ဇ္ဉာနံ တေ ပြတိဇာနန္တိ ကိန္တု ကရ္မ္မဘိသ္တဒ် အနင်္ဂီကုရွွတေ ယတသ္တေ ဂရှိတာ အနာဇ္ဉာဂြာဟိဏး သရွွသတ္ကရ္မ္မဏၑ္စာယောဂျား သန္တိ၊
ii"svarasya j naana. m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi. na. h sarvvasatkarmma. na"scaayogyaa. h santi|

< တီတး 1 >