< ရောမိဏး 9 >

1 အဟံ ကာဉ္စိဒ် ကလ္ပိတာံ ကထာံ န ကထယာမိ, ခြီၐ္ဋသျ သာက္ၐာတ် သတျမေဝ ဗြဝီမိ ပဝိတြသျာတ္မနး သာက္ၐာန် မဒီယံ မန ဧတတ် သာက္ၐျံ ဒဒါတိ၊
ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyameva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana etat sākṣyaṁ dadāti|
2 မမာန္တရတိၑယဒုးခံ နိရန္တရံ ခေဒၑ္စ
mamāntaratiśayaduḥkhaṁ nirantaraṁ khedaśca
3 တသ္မာဒ် အဟံ သွဇာတီယဘြာတၖဏာံ နိမိတ္တာတ် သွယံ ခြီၐ္ဋာစ္ဆာပါကြာန္တော ဘဝိတုမ် အဲစ္ဆမ်၊
tasmād ahaṁ svajātīyabhrātṛṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrānto bhavitum aiccham|
4 ယတသ္တ ဣသြာယေလသျ ဝံၑာ အပိ စ ဒတ္တကပုတြတွံ တေဇော နိယမော ဝျဝသ္ထာဒါနံ မန္ဒိရေ ဘဇနံ ပြတိဇ္ဉား ပိတၖပုရုၐဂဏၑ္စဲတေၐု သရွွေၐု တေၐာမ် အဓိကာရော'သ္တိ၊
yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti|
5 တတ် ကေဝလံ နဟိ ကိန္တု သရွွာဓျက္ၐး သရွွဒါ သစ္စိဒါနန္ဒ ဤၑွရော ယး ခြီၐ္ဋး သော'ပိ ၑာရီရိကသမ္ဗန္ဓေန တေၐာံ ဝံၑသမ္ဘဝး၊ (aiōn g165)
tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn g165)
6 ဤၑွရသျ ဝါကျံ ဝိဖလံ ဇာတမ် ဣတိ နဟိ ယတ္ကာရဏာဒ် ဣသြာယေလော ဝံၑေ ယေ ဇာတာသ္တေ သရွွေ ဝသ္တုတ ဣသြာယေလီယာ န ဘဝန္တိ၊
īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyelo vaṁśe ye jātāste sarvve vastuta isrāyelīyā na bhavanti|
7 အပရမ် ဣဗြာဟီမော ဝံၑေ ဇာတာ အပိ သရွွေ တသျဲဝ သန္တာနာ န ဘဝန္တိ ကိန္တု ဣသှာကော နာမ္နာ တဝ ဝံၑော ဝိချာတော ဘဝိၐျတိ၊
aparam ibrāhīmo vaṁśe jātā api sarvve tasyaiva santānā na bhavanti kintu ishāko nāmnā tava vaṁśo vikhyāto bhaviṣyati|
8 အရ္ထာတ် ၑာရီရိကသံသရ္ဂာတ် ဇာတား သန္တာနာ ယာဝန္တသ္တာဝန္တ ဧဝေၑွရသျ သန္တာနာ န ဘဝန္တိ ကိန္တု ပြတိၑြဝဏာဒ် ယေ ဇာယန္တေ တဧဝေၑွရဝံၑော ဂဏျတေ၊
arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta eveśvarasya santānā na bhavanti kintu pratiśravaṇād ye jāyante taeveśvaravaṁśo gaṇyate|
9 ယတသ္တတ္ပြတိၑြုတေ ရွာကျမေတတ်, ဧတာဒၖၑေ သမယေ 'ဟံ ပုနရာဂမိၐျာမိ တတ္ပူရွွံ သာရာယား ပုတြ ဧကော ဇနိၐျတေ၊
yatastatpratiśrute rvākyametat, etādṛśe samaye 'haṁ punarāgamiṣyāmi tatpūrvvaṁ sārāyāḥ putra eko janiṣyate|
10 အပရမပိ ဝဒါမိ သွမနော'ဘိလာၐတ ဤၑွရေဏ ယန္နိရူပိတံ တတ် ကရ္မ္မတော နဟိ ကိန္တွာဟွယိတု ရ္ဇာတမေတဒ် ယထာ သိဒ္ဓျတိ
aparamapi vadāmi svamano'bhilāṣata īśvareṇa yannirūpitaṁ tat karmmato nahi kintvāhvayitu rjātametad yathā siddhyati
11 တဒရ္ထံ ရိဗ္ကာနာမိကယာ ယောၐိတာ ဇနဲကသ္မာဒ် အရ္ထာဒ် အသ္မာကမ် ဣသှာကး ပူရွွပုရုၐာဒ် ဂရ္ဘေ ဓၖတေ တသျား သန္တာနယေား ပြသဝါတ် ပူရွွံ ကိဉ္စ တယေား ၑုဘာၑုဘကရ္မ္မဏး ကရဏာတ် ပူရွွံ
tadarthaṁ ribkānāmikayā yoṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhe dhṛte tasyāḥ santānayoḥ prasavāt pūrvvaṁ kiñca tayoḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ
12 တာံ ပြတီဒံ ဝါကျမ် ဥက္တံ, ဇျေၐ္ဌး ကနိၐ္ဌံ သေဝိၐျတေ,
tāṁ pratīdaṁ vākyam uktaṁ, jyeṣṭhaḥ kaniṣṭhaṁ seviṣyate,
13 ယထာ လိခိတမ် အာသ္တေ, တထာပျေၐာဝိ န ပြီတွာ ယာကူဗိ ပြီတဝါန် အဟံ၊
yathā likhitam āste, tathāpyeṣāvi na prītvā yākūbi prītavān ahaṁ|
14 တရှိ ဝယံ ကိံ ဗြူမး? ဤၑွရး ကိမ် အနျာယကာရီ? တထာ န ဘဝတု၊
tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|
15 ယတး သ သွယံ မူသာမ် အဝဒတ်; အဟံ ယသ္မိန် အနုဂြဟံ စိကီရ္ၐာမိ တမေဝါနုဂၖဟ္လာမိ, ယဉ္စ ဒယိတုမ် ဣစ္ဆာမိ တမေဝ ဒယေ၊
yataḥ sa svayaṁ mūsām avadat; ahaṁ yasmin anugrahaṁ cikīrṣāmi tamevānugṛhlāmi, yañca dayitum icchāmi tameva daye|
16 အတဧဝေစ္ဆတာ ယတမာနေန ဝါ မာနဝေန တန္န သာဓျတေ ဒယာကာရိဏေၑွရေဏဲဝ သာဓျတေ၊
ataevecchatā yatamānena vā mānavena tanna sādhyate dayākāriṇeśvareṇaiva sādhyate|
17 ဖိရော်ဏိ ၑာသ္တြေ လိခတိ, အဟံ တွဒ္ဒွါရာ မတ္ပရာကြမံ ဒရ္ၑယိတုံ သရွွပၖထိဝျာံ နိဇနာမ ပြကာၑယိတုဉ္စ တွာံ သ္ထာပိတဝါန်၊
phirauṇi śāstre likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapṛthivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|
18 အတး သ ယမ် အနုဂြဟီတုမ် ဣစ္ဆတိ တမေဝါနုဂၖဟ္လာတိ, ယဉ္စ နိဂြဟီတုမ် ဣစ္ဆတိ တံ နိဂၖဟ္လာတိ၊
ataḥ sa yam anugrahītum icchati tamevānugṛhlāti, yañca nigrahītum icchati taṁ nigṛhlāti|
19 ယဒိ ဝဒသိ တရှိ သ ဒေါၐံ ကုတော ဂၖဟ္လာတိ? တဒီယေစ္ဆာယား ပြတိဗန္ဓကတွံ ကရ္တ္တံ ကသျ သာမရ္ထျံ ဝိဒျတေ?
yadi vadasi tarhi sa doṣaṁ kuto gṛhlāti? tadīyecchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyate?
20 ဟေ ဤၑွရသျ ပြတိပက္ၐ မရ္တျ တွံ ကး? ဧတာဒၖၑံ မာံ ကုတး သၖၐ္ဋဝါန်? ဣတိ ကထာံ သၖၐ္ဋဝသ္တု သြၐ္ဋြေ ကိံ ကထယိၐျတိ?
he īśvarasya pratipakṣa martya tvaṁ kaḥ? etādṛśaṁ māṁ kutaḥ sṛṣṭavān? iti kathāṁ sṛṣṭavastu sraṣṭre kiṁ kathayiṣyati?
21 ဧကသ္မာန် မၖတ္ပိဏ္ဍာဒ် ဥတ္ကၖၐ္ဋာပကၖၐ္ဋော် ဒွိဝိဓော် ကလၑော် ကရ္တ္တုံ ကိံ ကုလာလသျ သာမရ္ထျံ နာသ္တိ?
ekasmān mṛtpiṇḍād utkṛṣṭāpakṛṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?
22 ဤၑွရး ကောပံ ပြကာၑယိတုံ နိဇၑက္တိံ ဇ္ဉာပယိတုဉ္စေစ္ဆန် ယဒိ ဝိနာၑသျ ယောဂျာနိ ကြောဓဘာဇနာနိ ပြတိ ဗဟုကာလံ ဒီရ္ဃသဟိၐ္ဏုတာမ် အာၑြယတိ;
īśvaraḥ kopaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcecchan yadi vināśasya yogyāni krodhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;
23 အပရဉ္စ ဝိဘဝပြာပ္တျရ္ထံ ပူရွွံ နိယုက္တာနျနုဂြဟပါတြာဏိ ပြတိ နိဇဝိဘဝသျ ဗာဟုလျံ ပြကာၑယိတုံ ကေဝလယိဟူဒိနာံ နဟိ ဘိန္နဒေၑိနာမပိ မဓျာဒ္
aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kevalayihūdināṁ nahi bhinnadeśināmapi madhyād
24 အသ္မာနိဝ တာနျာဟွယတိ တတြ တဝ ကိံ?
asmāniva tānyāhvayati tatra tava kiṁ?
25 ဟောၑေယဂြန္ထေ ယထာ လိခိတမ် အာသ္တေ, ယော လောကော မမ နာသီတ် တံ ဝဒိၐျာမိ မဒီယကံ၊ ယာ ဇာတိ ရ္မေ'ပြိယာ စာသီတ် တာံ ဝဒိၐျာမျဟံ ပြိယာံ၊
hośeyagranthe yathā likhitam āste, yo loko mama nāsīt taṁ vadiṣyāmi madīyakaṁ| yā jāti rme'priyā cāsīt tāṁ vadiṣyāmyahaṁ priyāṁ|
26 ယူယံ မဒီယလောကာ န ယတြေတိ ဝါကျမော်စျတ၊ အမရေၑသျ သန္တာနာ ဣတိ ချာသျန္တိ တတြ တေ၊
yūyaṁ madīyalokā na yatreti vākyamaucyata| amareśasya santānā iti khyāsyanti tatra te|
27 ဣသြာယေလီယလောကေၐု ယိၑာယိယော'ပိ ဝါစမေတာံ ပြာစာရယတ်, ဣသြာယေလီယဝံၑာနာံ ယာ သံချာ သာ တု နိၑ္စိတံ၊ သမုဒြသိကတာသံချာသမာနာ ယဒိ ဇာယတေ၊ တထာပိ ကေဝလံ လောကဲရလ္ပဲသ္တြာဏံ ဝြဇိၐျတေ၊
isrāyelīyalokeṣu yiśāyiyo'pi vācametāṁ prācārayat, isrāyelīyavaṁśānāṁ yā saṁkhyā sā tu niścitaṁ| samudrasikatāsaṁkhyāsamānā yadi jāyate| tathāpi kevalaṁ lokairalpaistrāṇaṁ vrajiṣyate|
28 ယတော နျာယေန သွံ ကရ္မ္မ ပရေၑး သာဓယိၐျတိ၊ ဒေၑေ သဧဝ သံက္ၐေပါန္နိဇံ ကရ္မ္မ ကရိၐျတိ၊
yato nyāyena svaṁ karmma pareśaḥ sādhayiṣyati| deśe saeva saṁkṣepānnijaṁ karmma kariṣyati|
29 ယိၑာယိယော'ပရမပိ ကထယာမာသ, သဲနျာဓျက္ၐပရေၑေန စေတ် ကိဉ္စိန္နောဒၑိၐျတ၊ တဒါ ဝယံ သိဒေါမေဝါဘဝိၐျာမ ဝိနိၑ္စိတံ၊ ယဒွါ ဝယမ် အမောရာယာ အဂမိၐျာမ တုလျတာံ၊
yiśāyiyo'paramapi kathayāmāsa, sainyādhyakṣapareśena cet kiñcinnodaśiṣyata| tadā vayaṁ sidomevābhaviṣyāma viniścitaṁ| yadvā vayam amorāyā agamiṣyāma tulyatāṁ|
30 တရှိ ဝယံ ကိံ ဝက္ၐျာမး? ဣတရဒေၑီယာ လောကာ အပိ ပုဏျာရ္ထမ် အယတမာနာ ဝိၑွာသေန ပုဏျမ် အလဘန္တ;
tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;
31 ကိန္တွိသြာယေလ္လောကာ ဝျဝသ္ထာပါလနေန ပုဏျာရ္ထံ ယတမာနာသ္တန် နာလဘန္တ၊
kintvisrāyellokā vyavasthāpālanena puṇyārthaṁ yatamānāstan nālabhanta|
32 တသျ ကိံ ကာရဏံ? တေ ဝိၑွာသေန နဟိ ကိန္တု ဝျဝသ္ထာယား ကြိယယာ စေၐ္ဋိတွာ တသ္မိန် သ္ခလနဇနကေ ပါၐာဏေ ပါဒသ္ခလနံ ပြာပ္တား၊
tasya kiṁ kāraṇaṁ? te viśvāsena nahi kintu vyavasthāyāḥ kriyayā ceṣṭitvā tasmin skhalanajanake pāṣāṇe pādaskhalanaṁ prāptāḥ|
33 လိခိတံ ယာဒၖၑမ် အာသ္တေ, ပၑျ ပါဒသ္ခလာရ္ထံ ဟိ သီယောနိ ပြသ္တရန္တထာ၊ ဗာဓာကာရဉ္စ ပါၐာဏံ ပရိသ္ထာပိတဝါနဟမ်၊ ဝိၑွသိၐျတိ ယသ္တတြ သ ဇနော န တြပိၐျတေ၊
likhitaṁ yādṛśam āste, paśya pādaskhalārthaṁ hi sīyoni prastarantathā| bādhākārañca pāṣāṇaṁ paristhāpitavānaham| viśvasiṣyati yastatra sa jano na trapiṣyate|

< ရောမိဏး 9 >