< ရောမိဏး 6 >

1 ပြဘူတရူပေဏ ယဒ် အနုဂြဟး ပြကာၑတေ တဒရ္ထံ ပါပေ တိၐ္ဌာမ ဣတိ ဝါကျံ ကိံ ဝယံ ဝဒိၐျာမး? တန္န ဘဝတု၊
prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
2 ပါပံ ပြတိ မၖတာ ဝယံ ပုနသ္တသ္မိန် ကထမ် ဇီဝိၐျာမး?
pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
3 ဝယံ ယာဝန္တော လောကာ ယီၑုခြီၐ္ဋေ မဇ္ဇိတာ အဘဝါမ တာဝန္တ ဧဝ တသျ မရဏေ မဇ္ဇိတာ ဣတိ ကိံ ယူယံ န ဇာနီထ?
vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
4 တတော ယထာ ပိတုး ပရာကြမေဏ ၑ္မၑာနာတ် ခြီၐ္ဋ ဥတ္ထာပိတသ္တထာ ဝယမပိ ယတ် နူတနဇီဝိန ဣဝါစရာမသ္တဒရ္ထံ မဇ္ဇနေန တေန သာရ္ဒ္ဓံ မၖတျုရူပေ ၑ္မၑာနေ သံသ္ထာပိတား၊
tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
5 အပရံ ဝယံ ယဒိ တေန သံယုက္တား သန္တး သ ဣဝ မရဏဘာဂိနော ဇာတာသ္တရှိ သ ဣဝေါတ္ထာနဘာဂိနော'ပိ ဘဝိၐျာမး၊
aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
6 ဝယံ ယတ် ပါပသျ ဒါသား ပုန ရ္န ဘဝါမသ္တဒရ္ထမ် အသ္မာကံ ပါပရူပၑရီရသျ ဝိနာၑာရ္ထမ် အသ္မာကံ ပုရာတနပုရုၐသ္တေန သာကံ ကြုၑေ'ဟနျတေတိ ဝယံ ဇာနီမး၊
vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
7 ယော ဟတး သ ပါပါတ် မုက္တ ဧဝ၊
yo hataḥ sa pāpāt mukta eva|
8 အတဧဝ ယဒိ ဝယံ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် အဟနျာမဟိ တရှိ ပုနရပိ တေန သဟိတာ ဇီဝိၐျာမ ဣတျတြာသ္မာကံ ဝိၑွာသော ဝိဒျတေ၊
ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
9 ယတး ၑ္မၑာနာဒ် ဥတ္ထာပိတး ခြီၐ္ဋော ပုန ရ္န မြိယတ ဣတိ ဝယံ ဇာနီမး၊ တသ္မိန် ကောပျဓိကာရော မၖတျော ရ္နာသ္တိ၊
yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
10 အပရဉ္စ သ ယဒ် အမြိယတ တေနဲကဒါ ပါပမ် ဥဒ္ဒိၑျာမြိယတ, ယစ္စ ဇီဝတိ တေနေၑွရမ် ဥဒ္ဒိၑျ ဇီဝတိ;
aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
11 တဒွဒ် ယူယမပိ သွာန် ပါပမ် ဥဒ္ဒိၑျ မၖတာန် အသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေနေၑွရမ် ဥဒ္ဒိၑျ ဇီဝန္တော ဇာနီတ၊
tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
12 အပရဉ္စ ကုတ္သိတာဘိလာၐာန် ပူရယိတုံ ယုၐ္မာကံ မရ္တျဒေဟေၐု ပါပမ် အာဓိပတျံ န ကရောတု၊
aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
13 အပရံ သွံ သွမ် အင်္ဂမ် အဓရ္မ္မသျာသ္တြံ ကၖတွာ ပါပသေဝါယာံ န သမရ္ပယတ, ကိန္တု ၑ္မၑာနာဒ် ဥတ္ထိတာနိဝ သွာန် ဤၑွရေ သမရ္ပယတ သွာနျင်္ဂါနိ စ ဓရ္မ္မာသ္တြသွရူပါဏီၑွရမ် ဥဒ္ဒိၑျ သမရ္ပယတ၊
aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14 ယုၐ္မာကမ် ဥပရိ ပါပသျာဓိပတျံ ပုန ရ္န ဘဝိၐျတိ, ယသ္မာဒ် ယူယံ ဝျဝသ္ထာယာ အနာယတ္တာ အနုဂြဟသျ စာယတ္တာ အဘဝတ၊
yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15 ကိန္တု ဝယံ ဝျဝသ္ထာယာ အနာယတ္တာ အနုဂြဟသျ စာယတ္တာ အဘဝါမ, ဣတိ ကာရဏာတ် ကိံ ပါပံ ကရိၐျာမး? တန္န ဘဝတု၊
kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16 ယတော မၖတိဇနကံ ပါပံ ပုဏျဇနကံ နိဒေၑာစရဏဉ္စဲတယောရ္ဒွယော ရျသ္မိန် အာဇ္ဉာပါလနာရ္ထံ ဘၖတျာနိဝ သွာန် သမရ္ပယထ, တသျဲဝ ဘၖတျာ ဘဝထ, ဧတတ် ကိံ ယူယံ န ဇာနီထ?
yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
17 အပရဉ္စ ပူရွွံ ယူယံ ပါပသျ ဘၖတျာ အာသ္တေတိ သတျံ ကိန္တု ယသျာံ ၑိက္ၐာရူပါယာံ မူၐာယာံ နိက္ၐိပ္တာ အဘဝတ တသျာ အာကၖတိံ မနောဘိ ရ္လဗ္ဓဝန္တ ဣတိ ကာရဏာဒ် ဤၑွရသျ ဓနျဝါဒေါ ဘဝတု၊
aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
18 ဣတ္ထံ ယူယံ ပါပသေဝါတော မုက္တား သန္တော ဓရ္မ္မသျ ဘၖတျာ ဇာတား၊
itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
19 ယုၐ္မာကံ ၑာရီရိကျာ ဒုရ္ဗ္ဗလတာယာ ဟေတော ရ္မာနဝဝဒ် အဟမ် ဧတဒ် ဗြဝီမိ; ပုနး ပုနရဓရ္မ္မကရဏာရ္ထံ ယဒွတ် ပူရွွံ ပါပါမေဓျယော ရ္ဘၖတျတွေ နိဇာင်္ဂါနိ သမာရ္ပယတ တဒွဒ် ဣဒါနီံ သာဓုကရ္မ္မကရဏာရ္ထံ ဓရ္မ္မသျ ဘၖတျတွေ နိဇာင်္ဂါနိ သမရ္ပယတ၊
yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
20 ယဒါ ယူယံ ပါပသျ ဘၖတျာ အာသ္တ တဒါ ဓရ္မ္မသျ နာယတ္တာ အာသ္တ၊
yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
21 တရှိ ယာနိ ကရ္မ္မာဏိ ယူယမ် ဣဒါနီံ လဇ္ဇာဇနကာနိ ဗုဓျဓွေ ပူရွွံ တဲ ရျုၐ္မာကံ ကော လာဘ အာသီတ်? တေၐာံ ကရ္မ္မဏာံ ဖလံ မရဏမေဝ၊
tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
22 ကိန္တု သာမ္ပြတံ ယူယံ ပါပသေဝါတော မုက္တား သန္တ ဤၑွရသျ ဘၖတျာ'ဘဝတ တသ္မာဒ် ယုၐ္မာကံ ပဝိတြတွရူပံ လဘျမ် အနန္တဇီဝနရူပဉ္စ ဖလမ် အာသ္တေ၊ (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
23 ယတး ပါပသျ ဝေတနံ မရဏံ ကိန္တွသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေနာနန္တဇီဝနမ် ဤၑွရဒတ္တံ ပါရိတောၐိကမ် အာသ္တေ၊ (aiōnios g166)
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)

< ရောမိဏး 6 >