< ရောမိဏး 5 >

1 ဝိၑွာသေန သပုဏျီကၖတာ ဝယမ် ဤၑွရေဏ သာရ္ဒ္ဓံ ပြဘုဏာသ္မာကံ ယီၑုခြီၐ္ဋေန မေလနံ ပြာပ္တား၊
vi"svaasena sapu. nyiik. rtaa vayam ii"svare. na saarddha. m prabhu. naasmaaka. m yii"sukhrii. s.tena melana. m praaptaa. h|
2 အပရံ ဝယံ ယသ္မိန် အနုဂြဟာၑြယေ တိၐ္ဌာမသ္တန္မဓျံ ဝိၑွာသမာရ္ဂေဏ တေနဲဝါနီတာ ဝယမ် ဤၑွရီယဝိဘဝပြာပ္တိပြတျာၑယာ သမာနန္ဒာမး၊
apara. m vaya. m yasmin anugrahaa"sraye ti. s.thaamastanmadhya. m vi"svaasamaarge. na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama. h|
3 တတ် ကေဝလံ နဟိ ကိန္တု က္လေၑဘောဂေ'ပျာနန္ဒာမော ယတး က္လေၑာဒ် ဓဲရျျံ ဇာယတ ဣတိ ဝယံ ဇာနီမး,
tat kevala. m nahi kintu kle"sabhoge. apyaanandaamo yata. h kle"saad dhairyya. m jaayata iti vaya. m jaaniima. h,
4 ဓဲရျျာစ္စ ပရီက္ၐိတတွံ ဇာယတေ, ပရီက္ၐိတတွာတ် ပြတျာၑာ ဇာယတေ,
dhairyyaacca pariik. sitatva. m jaayate, pariik. sitatvaat pratyaa"saa jaayate,
5 ပြတျာၑာတော ဝြီဍိတတွံ န ဇာယတေ, ယသ္မာဒ် အသ္မဘျံ ဒတ္တေန ပဝိတြေဏာတ္မနာသ္မာကမ် အန္တးကရဏာနီၑွရသျ ပြေမဝါရိဏာ သိက္တာနိ၊
pratyaa"saato vrii. ditatva. m na jaayate, yasmaad asmabhya. m dattena pavitre. naatmanaasmaakam anta. hkara. naanii"svarasya premavaari. naa siktaani|
6 အသ္မာသု နိရုပါယေၐု သတ္သု ခြီၐ္ဋ ဥပယုက္တေ သမယေ ပါပိနာံ နိမိတ္တံ သွီယာန် ပြဏာန် အတျဇတ်၊
asmaasu nirupaaye. su satsu khrii. s.ta upayukte samaye paapinaa. m nimitta. m sviiyaan pra. naan atyajat|
7 ဟိတကာရိဏော ဇနသျ ကၖတေ ကောပိ ပြဏာန် တျက္တုံ သာဟသံ ကရ္တ္တုံ ၑက္နောတိ, ကိန္တု ဓာရ္မ္မိကသျ ကၖတေ ပြာယေဏ ကောပိ ပြာဏာန် န တျဇတိ၊
hitakaari. no janasya k. rte kopi pra. naan tyaktu. m saahasa. m karttu. m "saknoti, kintu dhaarmmikasya k. rte praaye. na kopi praa. naan na tyajati|
8 ကိန္တွသ္မာသု ပါပိၐု သတ္သွပိ နိမိတ္တမသ္မာကံ ခြီၐ္ဋး သွပြာဏာန် တျက္တဝါန်, တတ ဤၑွရောသ္မာန် ပြတိ နိဇံ ပရမပြေမာဏံ ဒရ္ၑိတဝါန်၊
kintvasmaasu paapi. su satsvapi nimittamasmaaka. m khrii. s.ta. h svapraa. naan tyaktavaan, tata ii"svarosmaan prati nija. m paramapremaa. na. m dar"sitavaan|
9 အတဧဝ တသျ ရက္တပါတေန သပုဏျီကၖတာ ဝယံ နိတာန္တံ တေန ကောပါဒ် ဥဒ္ဓါရိၐျာမဟေ၊
ataeva tasya raktapaatena sapu. nyiik. rtaa vaya. m nitaanta. m tena kopaad uddhaari. syaamahe|
10 ဖလတော ဝယံ ယဒါ ရိပဝ အာသ္မ တဒေၑွရသျ ပုတြသျ မရဏေန တေန သာရ္ဒ္ဓံ ယဒျသ္မာကံ မေလနံ ဇာတံ တရှိ မေလနပြာပ္တား သန္တော'ဝၑျံ တသျ ဇီဝနေန ရက္ၐာံ လပ္သျာမဟေ၊
phalato vaya. m yadaa ripava aasma tade"svarasya putrasya mara. nena tena saarddha. m yadyasmaaka. m melana. m jaata. m tarhi melanapraaptaa. h santo. ava"sya. m tasya jiivanena rak. saa. m lapsyaamahe|
11 တတ် ကေဝလံ နဟိ ကိန္တု ယေန မေလနမ် အလဘာမဟိ တေနာသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေန သာမ္ပြတမ် ဤၑွရေ သမာနန္ဒာမၑ္စ၊
tat kevala. m nahi kintu yena melanam alabhaamahi tenaasmaaka. m prabhu. naa yii"sukhrii. s.tena saampratam ii"svare samaanandaama"sca|
12 တထာ သတိ, ဧကေန မာနုၐေဏ ပါပံ ပါပေန စ မရဏံ ဇဂတီံ ပြာဝိၑတ် အပရံ သရွွေၐာံ ပါပိတွာတ် သရွွေ မာနုၐာ မၖတေ ရ္နိဃ္နာ အဘဝတ်၊
tathaa sati, ekena maanu. se. na paapa. m paapena ca mara. na. m jagatii. m praavi"sat apara. m sarvve. saa. m paapitvaat sarvve maanu. saa m. rte rnighnaa abhavat|
13 ယတော ဝျဝသ္ထာဒါနသမယံ ယာဝတ် ဇဂတိ ပါပမ် အာသီတ် ကိန္တု ယတြ ဝျဝသ္ထာ န ဝိဒျတေ တတြ ပါပသျာပိ ဂဏနာ န ဝိဒျတေ၊
yato vyavasthaadaanasamaya. m yaavat jagati paapam aasiit kintu yatra vyavasthaa na vidyate tatra paapasyaapi ga. nanaa na vidyate|
14 တထာပျာဒမာ ယာဒၖၑံ ပါပံ ကၖတံ တာဒၖၑံ ပါပံ ယဲ ရ္နာကာရိ အာဒမမ် အာရဘျ မူသာံ ယာဝတ် တေၐာမပျုပရိ မၖတျူ ရာဇတွမ် အကရောတ် သ အာဒမ် ဘာဝျာဒမော နိဒရ္ၑနမေဝါသ္တေ၊
tathaapyaadamaa yaad. r"sa. m paapa. m k. rta. m taad. r"sa. m paapa. m yai rnaakaari aadamam aarabhya muusaa. m yaavat te. saamapyupari m. rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste|
15 ကိန္တု ပါပကရ္မ္မဏော ယာဒၖၑော ဘာဝသ္တာဒၖဂ် ဒါနကရ္မ္မဏော ဘာဝေါ န ဘဝတိ ယတ ဧကသျ ဇနသျာပရာဓေန ယဒိ ဗဟူနာံ မရဏမ် အဃဋတ တထာပီၑွရာနုဂြဟသ္တဒနုဂြဟမူလကံ ဒါနဉ္စဲကေန ဇနေနာရ္ထာဒ် ယီၑုနာ ခြီၐ္ဋေန ဗဟုၐု ဗာဟုလျာတိဗာဟုလျေန ဖလတိ၊
kintu paapakarmma. no yaad. r"so bhaavastaad. rg daanakarmma. no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa. m mara. nam agha. tata tathaapii"svaraanugrahastadanugrahamuulaka. m daana ncaikena janenaarthaad yii"sunaa khrii. s.tena bahu. su baahulyaatibaahulyena phalati|
16 အပရမ် ဧကသျ ဇနသျ ပါပကရ္မ္မ ယာဒၖက် ဖလယုက္တံ ဒါနကရ္မ္မ တာဒၖက် န ဘဝတိ ယတော ဝိစာရကရ္မ္မဲကံ ပါပမ် အာရဘျ ဒဏ္ဍဇနကံ ဗဘူဝ, ကိန္တု ဒါနကရ္မ္မ ဗဟုပါပါနျာရဘျ ပုဏျဇနကံ ဗဘူဝ၊
aparam ekasya janasya paapakarmma yaad. rk phalayukta. m daanakarmma taad. rk na bhavati yato vicaarakarmmaika. m paapam aarabhya da. n.dajanaka. m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu. nyajanaka. m babhuuva|
17 ယတ ဧကသျ ဇနသျ ပါပကရ္မ္မတသ္တေနဲကေန ယဒိ မရဏသျ ရာဇတွံ ဇာတံ တရှိ ယေ ဇနာ အနုဂြဟသျ ဗာဟုလျံ ပုဏျဒါနဉ္စ ပြာပ္နုဝန္တိ တ ဧကေန ဇနေန, အရ္ထာတ် ယီၑုခြီၐ္ဋေန, ဇီဝနေ ရာဇတွမ် အဝၑျံ ကရိၐျန္တိ၊
yata ekasya janasya paapakarmmatastenaikena yadi mara. nasya raajatva. m jaata. m tarhi ye janaa anugrahasya baahulya. m pu. nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii. s.tena, jiivane raajatvam ava"sya. m kari. syanti|
18 ဧကော'ပရာဓော ယဒွတ် သရွွမာနဝါနာံ ဒဏ္ဍဂါမီ မာရ္ဂော 'ဘဝတ် တဒွဒ် ဧကံ ပုဏျဒါနံ သရွွမာနဝါနာံ ဇီဝနယုက္တပုဏျဂါမီ မာရ္ဂ ဧဝ၊
eko. aparaadho yadvat sarvvamaanavaanaa. m da. n.dagaamii maargo. abhavat tadvad eka. m pu. nyadaana. m sarvvamaanavaanaa. m jiivanayuktapu. nyagaamii maarga eva|
19 အပရမ် ဧကသျ ဇနသျာဇ္ဉာလင်္ဃနာဒ် ယထာ ဗဟဝေါ 'ပရာဓိနော ဇာတာသ္တဒွဒ် ဧကသျာဇ္ဉာစရဏာဒ် ဗဟဝး သပုဏျီကၖတာ ဘဝန္တိ၊
aparam ekasya janasyaaj naala"nghanaad yathaa bahavo. aparaadhino jaataastadvad ekasyaaj naacara. naad bahava. h sapu. nyiik. rtaa bhavanti|
20 အဓိကန္တု ဝျဝသ္ထာဂမနာဒ် အပရာဓသျ ဗာဟုလျံ ဇာတံ ကိန္တု ယတြ ပါပသျ ဗာဟုလျံ တတြဲဝ တသ္မာဒ် အနုဂြဟသျ ဗာဟုလျမ် အဘဝတ်၊
adhikantu vyavasthaagamanaad aparaadhasya baahulya. m jaata. m kintu yatra paapasya baahulya. m tatraiva tasmaad anugrahasya baahulyam abhavat|
21 တေန မၖတျုနာ ယဒွတ် ပါပသျ ရာဇတွမ် အဘဝတ် တဒွဒ် အသ္မာကံ ပြဘုယီၑုခြီၐ္ဋဒွါရာနန္တဇီဝနဒါယိပုဏျေနာနုဂြဟသျ ရာဇတွံ ဘဝတိ၊ (aiōnios g166)
tena m. rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka. m prabhuyii"sukhrii. s.tadvaaraanantajiivanadaayipu. nyenaanugrahasya raajatva. m bhavati| (aiōnios g166)

< ရောမိဏး 5 >