< ရောမိဏး 5 >

1 ဝိၑွာသေန သပုဏျီကၖတာ ဝယမ် ဤၑွရေဏ သာရ္ဒ္ဓံ ပြဘုဏာသ္မာကံ ယီၑုခြီၐ္ဋေန မေလနံ ပြာပ္တား၊
viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|
2 အပရံ ဝယံ ယသ္မိန် အနုဂြဟာၑြယေ တိၐ္ဌာမသ္တန္မဓျံ ဝိၑွာသမာရ္ဂေဏ တေနဲဝါနီတာ ဝယမ် ဤၑွရီယဝိဘဝပြာပ္တိပြတျာၑယာ သမာနန္ဒာမး၊
aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|
3 တတ် ကေဝလံ နဟိ ကိန္တု က္လေၑဘောဂေ'ပျာနန္ဒာမော ယတး က္လေၑာဒ် ဓဲရျျံ ဇာယတ ဣတိ ဝယံ ဇာနီမး,
tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
4 ဓဲရျျာစ္စ ပရီက္ၐိတတွံ ဇာယတေ, ပရီက္ၐိတတွာတ် ပြတျာၑာ ဇာယတေ,
dhairyyācca parīkṣitatvaṁ jāyate, parīkṣitatvāt pratyāśā jāyate,
5 ပြတျာၑာတော ဝြီဍိတတွံ န ဇာယတေ, ယသ္မာဒ် အသ္မဘျံ ဒတ္တေန ပဝိတြေဏာတ္မနာသ္မာကမ် အန္တးကရဏာနီၑွရသျ ပြေမဝါရိဏာ သိက္တာနိ၊
pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|
6 အသ္မာသု နိရုပါယေၐု သတ္သု ခြီၐ္ဋ ဥပယုက္တေ သမယေ ပါပိနာံ နိမိတ္တံ သွီယာန် ပြဏာန် အတျဇတ်၊
asmāsu nirupāyeṣu satsu khrīṣṭa upayukte samaye pāpināṁ nimittaṁ svīyān praṇān atyajat|
7 ဟိတကာရိဏော ဇနသျ ကၖတေ ကောပိ ပြဏာန် တျက္တုံ သာဟသံ ကရ္တ္တုံ ၑက္နောတိ, ကိန္တု ဓာရ္မ္မိကသျ ကၖတေ ပြာယေဏ ကောပိ ပြာဏာန် န တျဇတိ၊
hitakāriṇo janasya kṛte kopi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknoti, kintu dhārmmikasya kṛte prāyeṇa kopi prāṇān na tyajati|
8 ကိန္တွသ္မာသု ပါပိၐု သတ္သွပိ နိမိတ္တမသ္မာကံ ခြီၐ္ဋး သွပြာဏာန် တျက္တဝါန်, တတ ဤၑွရောသ္မာန် ပြတိ နိဇံ ပရမပြေမာဏံ ဒရ္ၑိတဝါန်၊
kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|
9 အတဧဝ တသျ ရက္တပါတေန သပုဏျီကၖတာ ဝယံ နိတာန္တံ တေန ကောပါဒ် ဥဒ္ဓါရိၐျာမဟေ၊
ataeva tasya raktapātena sapuṇyīkṛtā vayaṁ nitāntaṁ tena kopād uddhāriṣyāmahe|
10 ဖလတော ဝယံ ယဒါ ရိပဝ အာသ္မ တဒေၑွရသျ ပုတြသျ မရဏေန တေန သာရ္ဒ္ဓံ ယဒျသ္မာကံ မေလနံ ဇာတံ တရှိ မေလနပြာပ္တား သန္တော'ဝၑျံ တသျ ဇီဝနေန ရက္ၐာံ လပ္သျာမဟေ၊
phalato vayaṁ yadā ripava āsma tadeśvarasya putrasya maraṇena tena sārddhaṁ yadyasmākaṁ melanaṁ jātaṁ tarhi melanaprāptāḥ santo'vaśyaṁ tasya jīvanena rakṣāṁ lapsyāmahe|
11 တတ် ကေဝလံ နဟိ ကိန္တု ယေန မေလနမ် အလဘာမဟိ တေနာသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေန သာမ္ပြတမ် ဤၑွရေ သမာနန္ဒာမၑ္စ၊
tat kevalaṁ nahi kintu yena melanam alabhāmahi tenāsmākaṁ prabhuṇā yīśukhrīṣṭena sāmpratam īśvare samānandāmaśca|
12 တထာ သတိ, ဧကေန မာနုၐေဏ ပါပံ ပါပေန စ မရဏံ ဇဂတီံ ပြာဝိၑတ် အပရံ သရွွေၐာံ ပါပိတွာတ် သရွွေ မာနုၐာ မၖတေ ရ္နိဃ္နာ အဘဝတ်၊
tathā sati, ekena mānuṣeṇa pāpaṁ pāpena ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvveṣāṁ pāpitvāt sarvve mānuṣā mṛte rnighnā abhavat|
13 ယတော ဝျဝသ္ထာဒါနသမယံ ယာဝတ် ဇဂတိ ပါပမ် အာသီတ် ကိန္တု ယတြ ဝျဝသ္ထာ န ဝိဒျတေ တတြ ပါပသျာပိ ဂဏနာ န ဝိဒျတေ၊
yato vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyate tatra pāpasyāpi gaṇanā na vidyate|
14 တထာပျာဒမာ ယာဒၖၑံ ပါပံ ကၖတံ တာဒၖၑံ ပါပံ ယဲ ရ္နာကာရိ အာဒမမ် အာရဘျ မူသာံ ယာဝတ် တေၐာမပျုပရိ မၖတျူ ရာဇတွမ် အကရောတ် သ အာဒမ် ဘာဝျာဒမော နိဒရ္ၑနမေဝါသ္တေ၊
tathāpyādamā yādṛśaṁ pāpaṁ kṛtaṁ tādṛśaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat teṣāmapyupari mṛtyū rājatvam akarot sa ādam bhāvyādamo nidarśanamevāste|
15 ကိန္တု ပါပကရ္မ္မဏော ယာဒၖၑော ဘာဝသ္တာဒၖဂ် ဒါနကရ္မ္မဏော ဘာဝေါ န ဘဝတိ ယတ ဧကသျ ဇနသျာပရာဓေန ယဒိ ဗဟူနာံ မရဏမ် အဃဋတ တထာပီၑွရာနုဂြဟသ္တဒနုဂြဟမူလကံ ဒါနဉ္စဲကေန ဇနေနာရ္ထာဒ် ယီၑုနာ ခြီၐ္ဋေန ဗဟုၐု ဗာဟုလျာတိဗာဟုလျေန ဖလတိ၊
kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|
16 အပရမ် ဧကသျ ဇနသျ ပါပကရ္မ္မ ယာဒၖက် ဖလယုက္တံ ဒါနကရ္မ္မ တာဒၖက် န ဘဝတိ ယတော ဝိစာရကရ္မ္မဲကံ ပါပမ် အာရဘျ ဒဏ္ဍဇနကံ ဗဘူဝ, ကိန္တု ဒါနကရ္မ္မ ဗဟုပါပါနျာရဘျ ပုဏျဇနကံ ဗဘူဝ၊
aparam ekasya janasya pāpakarmma yādṛk phalayuktaṁ dānakarmma tādṛk na bhavati yato vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|
17 ယတ ဧကသျ ဇနသျ ပါပကရ္မ္မတသ္တေနဲကေန ယဒိ မရဏသျ ရာဇတွံ ဇာတံ တရှိ ယေ ဇနာ အနုဂြဟသျ ဗာဟုလျံ ပုဏျဒါနဉ္စ ပြာပ္နုဝန္တိ တ ဧကေန ဇနေန, အရ္ထာတ် ယီၑုခြီၐ္ဋေန, ဇီဝနေ ရာဇတွမ် အဝၑျံ ကရိၐျန္တိ၊
yata ekasya janasya pāpakarmmatastenaikena yadi maraṇasya rājatvaṁ jātaṁ tarhi ye janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ekena janena, arthāt yīśukhrīṣṭena, jīvane rājatvam avaśyaṁ kariṣyanti|
18 ဧကော'ပရာဓော ယဒွတ် သရွွမာနဝါနာံ ဒဏ္ဍဂါမီ မာရ္ဂော 'ဘဝတ် တဒွဒ် ဧကံ ပုဏျဒါနံ သရွွမာနဝါနာံ ဇီဝနယုက္တပုဏျဂါမီ မာရ္ဂ ဧဝ၊
eko'parādho yadvat sarvvamānavānāṁ daṇḍagāmī mārgo 'bhavat tadvad ekaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga eva|
19 အပရမ် ဧကသျ ဇနသျာဇ္ဉာလင်္ဃနာဒ် ယထာ ဗဟဝေါ 'ပရာဓိနော ဇာတာသ္တဒွဒ် ဧကသျာဇ္ဉာစရဏာဒ် ဗဟဝး သပုဏျီကၖတာ ဘဝန္တိ၊
aparam ekasya janasyājñālaṅghanād yathā bahavo 'parādhino jātāstadvad ekasyājñācaraṇād bahavaḥ sapuṇyīkṛtā bhavanti|
20 အဓိကန္တု ဝျဝသ္ထာဂမနာဒ် အပရာဓသျ ဗာဟုလျံ ဇာတံ ကိန္တု ယတြ ပါပသျ ဗာဟုလျံ တတြဲဝ တသ္မာဒ် အနုဂြဟသျ ဗာဟုလျမ် အဘဝတ်၊
adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|
21 တေန မၖတျုနာ ယဒွတ် ပါပသျ ရာဇတွမ် အဘဝတ် တဒွဒ် အသ္မာကံ ပြဘုယီၑုခြီၐ္ဋဒွါရာနန္တဇီဝနဒါယိပုဏျေနာနုဂြဟသျ ရာဇတွံ ဘဝတိ၊ (aiōnios g166)
tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati| (aiōnios g166)

< ရောမိဏး 5 >