< ရောမိဏး 4 >

1 အသ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် ကာယိကကြိယယာ ကိံ လဗ္ဓဝါန် ဧတဒဓိ ကိံ ဝဒိၐျာမး?
asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān etadadhi kiṁ vadiṣyāmaḥ?
2 သ ယဒိ နိဇကြိယာဘျး သပုဏျော ဘဝေတ် တရှိ တသျာတ္မၑ္လာဃာံ ကရ္တ္တုံ ပန္ထာ ဘဝေဒိတိ သတျံ, ကိန္တွီၑွရသျ သမီပေ နဟိ၊
sa yadi nijakriyābhyaḥ sapuṇyo bhavet tarhi tasyātmaślāghāṁ karttuṁ panthā bhavediti satyaṁ, kintvīśvarasya samīpe nahi|
3 ၑာသ္တြေ ကိံ လိခတိ? ဣဗြာဟီမ် ဤၑွရေ ဝိၑွသနာတ် သ ဝိၑွာသသ္တသ္မဲ ပုဏျာရ္ထံ ဂဏိတော ဗဘူဝ၊
śāstre kiṁ likhati? ibrāhīm īśvare viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇito babhūva|
4 ကရ္မ္မကာရိဏော ယဒ် ဝေတနံ တဒ် အနုဂြဟသျ ဖလံ နဟိ ကိန္တု တေနောပါရ္ဇိတံ မန္တဝျမ်၊
karmmakāriṇo yad vetanaṁ tad anugrahasya phalaṁ nahi kintu tenopārjitaṁ mantavyam|
5 ကိန္တု ယး ပါပိနံ သပုဏျီကရောတိ တသ္မိန် ဝိၑွာသိနး ကရ္မ္မဟီနသျ ဇနသျ ယော ဝိၑွာသး သ ပုဏျာရ္ထံ ဂဏျော ဘဝတိ၊
kintu yaḥ pāpinaṁ sapuṇyīkaroti tasmin viśvāsinaḥ karmmahīnasya janasya yo viśvāsaḥ sa puṇyārthaṁ gaṇyo bhavati|
6 အပရံ ယံ ကြိယာဟီနမ် ဤၑွရး သပုဏျီကရောတိ တသျ ဓနျဝါဒံ ဒါယူဒ် ဝရ္ဏယာမာသ, ယထာ,
aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkaroti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,
7 သ ဓနျော'ဃာနိ မၖၐ္ဋာနိ ယသျာဂါံသျာဝၖတာနိ စ၊
sa dhanyo'ghāni mṛṣṭāni yasyāgāṁsyāvṛtāni ca|
8 သ စ ဓနျး ပရေၑေန ပါပံ ယသျ န ဂဏျတေ၊
sa ca dhanyaḥ pareśena pāpaṁ yasya na gaṇyate|
9 ဧၐ ဓနျဝါဒသ္တွက္ဆေဒိနမ် အတွက္ဆေဒိနံ ဝါ ကံ ပြတိ ဘဝတိ? ဣဗြာဟီမော ဝိၑွာသး ပုဏျာရ္ထံ ဂဏိတ ဣတိ ဝယံ ဝဒါမး၊
eṣa dhanyavādastvakchedinam atvakchedinaṁ vā kaṁ prati bhavati? ibrāhīmo viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|
10 သ ဝိၑွာသသ္တသျ တွက္ဆေဒိတွာဝသ္ထာယာံ ကိမ် အတွက္ဆေဒိတွာဝသ္ထာယာံ ကသ္မိန် သမယေ ပုဏျမိဝ ဂဏိတး? တွက္ဆေဒိတွာဝသ္ထာယာံ နဟိ ကိန္တွတွက္ဆေဒိတွာဝသ္ထာယာံ၊
sa viśvāsastasya tvakcheditvāvasthāyāṁ kim atvakcheditvāvasthāyāṁ kasmin samaye puṇyamiva gaṇitaḥ? tvakcheditvāvasthāyāṁ nahi kintvatvakcheditvāvasthāyāṁ|
11 အပရဉ္စ သ ယတ် သရွွေၐာမ် အတွက္ဆေဒိနာံ ဝိၑွာသိနာမ် အာဒိပုရုၐော ဘဝေတ်, တေ စ ပုဏျဝတ္တွေန ဂဏျေရန်;
aparañca sa yat sarvveṣām atvakchedināṁ viśvāsinām ādipuruṣo bhavet, te ca puṇyavattvena gaṇyeran;
12 ယေ စ လောကား ကေဝလံ ဆိန္နတွစော န သန္တော 'သ္မတ္ပူရွွပုရုၐ ဣဗြာဟီမ် အဆိန္နတွက် သန် ယေန ဝိၑွာသမာရ္ဂေဏ ဂတဝါန် တေနဲဝ တသျ ပါဒစိဟ္နေန ဂစ္ဆန္တိ တေၐာံ တွက္ဆေဒိနာမပျာဒိပုရုၐော ဘဝေတ် တဒရ္ထမ် အတွက္ဆေဒိနော မာနဝသျ ဝိၑွာသာတ် ပုဏျမ် ဥတ္ပဒျတ ဣတိ ပြမာဏသွရူပံ တွက္ဆေဒစိဟ္နံ သ ပြာပ္နောတ်၊
ye ca lokāḥ kevalaṁ chinnatvaco na santo 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yena viśvāsamārgeṇa gatavān tenaiva tasya pādacihnena gacchanti teṣāṁ tvakchedināmapyādipuruṣo bhavet tadartham atvakchedino mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchedacihnaṁ sa prāpnot|
13 ဣဗြာဟီမ် ဇဂတော'ဓိကာရီ ဘဝိၐျတိ ယဲၐာ ပြတိဇ္ဉာ တံ တသျ ဝံၑဉ္စ ပြတိ ပူရွွမ် အကြိယတ သာ ဝျဝသ္ထာမူလိကာ နဟိ ကိန္တု ဝိၑွာသဇနျပုဏျမူလိကာ၊
ibrāhīm jagato'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|
14 ယတော ဝျဝသ္ထာဝလမ္ဗိနော ယဒျဓိကာရိဏော ဘဝန္တိ တရှိ ဝိၑွာသော ဝိဖလော ဇာယတေ သာ ပြတိဇ္ဉာပိ လုပ္တဲဝ၊
yato vyavasthāvalambino yadyadhikāriṇo bhavanti tarhi viśvāso viphalo jāyate sā pratijñāpi luptaiva|
15 အဓိကန္တု ဝျဝသ္ထာ ကောပံ ဇနယတိ ယတော 'ဝိဒျမာနာယာံ ဝျဝသ္ထာယာမ် အာဇ္ဉာလင်္ဃနံ န သမ္ဘဝတိ၊
adhikantu vyavasthā kopaṁ janayati yato 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|
16 အတဧဝ သာ ပြတိဇ္ဉာ ယဒ် အနုဂြဟသျ ဖလံ ဘဝေတ် တဒရ္ထံ ဝိၑွာသမူလိကာ ယတသ္တထာတွေ တဒွံၑသမုဒါယံ ပြတိ အရ္ထတော ယေ ဝျဝသ္ထယာ တဒွံၑသမ္ဘဝါး ကေဝလံ တာန် ပြတိ နဟိ ကိန္တု ယ ဣဗြာဟီမီယဝိၑွာသေန တတ္သမ္ဘဝါသ္တာနပိ ပြတိ သာ ပြတိဇ္ဉာ သ္ထာသ္နုရ္ဘဝတိ၊
ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|
17 ယော နိရ္ဇီဝါန် သဇီဝါန် အဝိဒျမာနာနိ ဝသ္တူနိ စ ဝိဒျမာနာနိ ကရောတိ ဣဗြာဟီမော ဝိၑွာသဘူမေသ္တသျေၑွရသျ သာက္ၐာတ် သော'သ္မာကံ သရွွေၐာမ် အာဒိပုရုၐ အာသ္တေ, ယထာ လိခိတံ ဝိဒျတေ, အဟံ တွာံ ဗဟုဇာတီနာမ် အာဒိပုရုၐံ ကၖတွာ နိယုက္တဝါန်၊
yo nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karoti ibrāhīmo viśvāsabhūmestasyeśvarasya sākṣāt so'smākaṁ sarvveṣām ādipuruṣa āste, yathā likhitaṁ vidyate, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kṛtvā niyuktavān|
18 တွဒီယသ္တာဒၖၑော ဝံၑော ဇနိၐျတေ ယဒိဒံ ဝါကျံ ပြတိၑြုတံ တဒနုသာရာဒ် ဣဗြာဟီမ် ဗဟုဒေၑီယလောကာနာမ် အာဒိပုရုၐော ယဒ် ဘဝတိ တဒရ္ထံ သော'နပေက္ၐိတဝျမပျပေက္ၐမာဏော ဝိၑွာသံ ကၖတဝါန်၊
tvadīyastādṛśo vaṁśo janiṣyate yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudeśīyalokānām ādipuruṣo yad bhavati tadarthaṁ so'napekṣitavyamapyapekṣamāṇo viśvāsaṁ kṛtavān|
19 အပရဉ္စ က္ၐီဏဝိၑွာသော န ဘူတွာ ၑတဝတ္သရဝယသ္ကတွာတ် သွၑရီရသျ ဇရာံ သာရာနာမ္နး သွဘာရျျာယာ ရဇောနိဝၖတ္တိဉ္စ တၖဏာယ န မေနေ၊
aparañca kṣīṇaviśvāso na bhūtvā śatavatsaravayaskatvāt svaśarīrasya jarāṁ sārānāmnaḥ svabhāryyāyā rajonivṛttiñca tṛṇāya na mene|
20 အပရမ် အဝိၑွာသာဒ် ဤၑွရသျ ပြတိဇ္ဉာဝစနေ ကမပိ သံၑယံ န စကာရ;
aparam aviśvāsād īśvarasya pratijñāvacane kamapi saṁśayaṁ na cakāra;
21 ကိန္တွီၑွရေဏ ယတ် ပြတိၑြုတံ တတ် သာဓယိတုံ ၑကျတ ဣတိ နိၑ္စိတံ ဝိဇ္ဉာယ ဒၖဎဝိၑွာသး သန် ဤၑွရသျ မဟိမာနံ ပြကာၑယာဉ္စကာရ၊
kintvīśvareṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dṛḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|
22 ဣတိ ဟေတောသ္တသျ သ ဝိၑွာသသ္တဒီယပုဏျမိဝ ဂဏယာဉ္စကြေ၊
iti hetostasya sa viśvāsastadīyapuṇyamiva gaṇayāñcakre|
23 ပုဏျမိဝါဂဏျတ တတ် ကေဝလသျ တသျ နိမိတ္တံ လိခိတံ နဟိ, အသ္မာကံ နိမိတ္တမပိ,
puṇyamivāgaṇyata tat kevalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,
24 ယတော'သ္မာကံ ပါပနာၑာရ္ထံ သမရ္ပိတော'သ္မာကံ ပုဏျပြာပ္တျရ္ထဉ္စောတ္ထာပိတော'ဘဝတ် ယော'သ္မာကံ ပြဘု ရျီၑုသ္တသျောတ္ထာပယိတရီၑွရေ
yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare
25 ယဒိ ဝယံ ဝိၑွသာမသ္တရှျသ္မာကမပိ သဧဝ ဝိၑွာသး ပုဏျမိဝ ဂဏယိၐျတေ၊
yadi vayaṁ viśvasāmastarhyasmākamapi saeva viśvāsaḥ puṇyamiva gaṇayiṣyate|

< ရောမိဏး 4 >