< ရောမိဏး 16 >

1 ကိံကြီယာနဂရီယဓရ္မ္မသမာဇသျ ပရိစာရိကာ ယာ ဖဲဗီနာမိကာသ္မာကံ ဓရ္မ္မဘဂိနီ တသျား ကၖတေ'ဟံ ယုၐ္မာန် နိဝေဒယာမိ,
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kṛte'haṁ yuṣmān nivedayāmi,
2 ယူယံ တာံ ပြဘုမာၑြိတာံ ဝိဇ္ဉာယ တသျာ အာတိထျံ ပဝိတြလောကာရှံ ကုရုဓွံ, ယုၐ္မတ္တသ္တသျာ ယ ဥပကာရော ဘဝိတုံ ၑက္နောတိ တံ ကုရုဓွံ, ယသ္မာတ် တယာ ဗဟူနာံ မမ စောပကာရး ကၖတး၊
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|
3 အပရဉ္စ ခြီၐ္ဋသျ ယီၑေား ကရ္မ္မဏိ မမ သဟကာရိဏော် မမ ပြာဏရက္ၐာရ္ထဉ္စ သွပြာဏာန် ပဏီကၖတဝန္တော် ယော် ပြိၐ္ကိလ္လာက္ကိလော် တော် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparañca khrīṣṭasya yīśoḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkṛtavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 တာဘျာမ် ဥပကာရာပ္တိး ကေဝလံ မယာ သွီကရ္တ္တဝျေတိ နဟိ ဘိန္နဒေၑီယဲး သရွွဓရ္မ္မသမာဇဲရပိ၊
tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|
5 အပရဉ္စ တယော ရ္ဂၖဟေ သ္ထိတာန် ဓရ္မ္မသမာဇလောကာန် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊ တဒွတ် အာၑိယာဒေၑေ ခြီၐ္ဋသျ ပက္ၐေ ပြထမဇာတဖလသွရူပေါ ယ ဣပေနိတနာမာ မမ ပြိယဗန္ဓုသ္တမပိ မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparañca tayo rgṛhe sthitān dharmmasamājalokān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādeśe khrīṣṭasya pakṣe prathamajātaphalasvarūpo ya ipenitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 အပရံ ဗဟုၑြမေဏာသ္မာန် အသေဝတ ယာ မရိယမ် တာမပိ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparaṁ bahuśrameṇāsmān asevata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 အပရဉ္စ ပြေရိတေၐု ချာတကီရ္တ္တီ မဒဂြေ ခြီၐ္ဋာၑြိတော် မမ သွဇာတီယော် သဟဗန္ဒိနော် စ ယာဝါန္ဒြနီကယူနိယော် တော် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 တထာ ပြဘော် မတ္ပြိယတမမ် အာမ္ပ္လိယမပိ မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 အပရံ ခြီၐ္ဋသေဝါယာံ မမ သဟကာရိဏမ် ဦရ္ဗ္ဗာဏံ မမ ပြိယတမံ သ္တာခုဉ္စ မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparaṁ khrīṣṭasevāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 အပရံ ခြီၐ္ဋေန ပရီက္ၐိတမ် အာပိလ္လိံ မမ နမသ္ကာရံ ဝဒတ, အာရိၐ္ဋဗူလသျ ပရိဇနာံၑ္စ မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparaṁ khrīṣṭena parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 အပရံ မမ ဇ္ဉာတိံ ဟေရောဒိယောနံ မမ နမသ္ကာရံ ဝဒတ, တထာ နာရ္ကိသသျ ပရိဝါရာဏာံ မဓျေ ယေ ပြဘုမာၑြိတာသ္တာန် မမ နမသ္ကာရံ ဝဒတ၊
aparaṁ mama jñātiṁ herodiyonaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhye ye prabhumāśritāstān mama namaskāraṁ vadata|
12 အပရံ ပြဘေား သေဝါယာံ ပရိၑြမကာရိဏျော် တြုဖေနာတြုဖောၐေ မမ နမသ္ကာရံ ဝဒတ, တထာ ပြဘေား သေဝါယာမ် အတျန္တံ ပရိၑြမကာရိဏီ ယာ ပြိယာ ပရ္ၐိသ္တာံ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 အပရံ ပြဘောရဘိရုစိတံ ရူဖံ မမ ဓရ္မ္မမာတာ ယာ တသျ မာတာ တာမပိ နမသ္ကာရံ ဝဒတ၊
aparaṁ prabhorabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 အပရမ် အသုံကၖတံ ဖ္လိဂေါနံ ဟရ္မ္မံ ပါတြဗံ ဟရ္မ္မိမ် ဧတေၐာံ သင်္ဂိဘြာတၖဂဏဉ္စ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparam asuṁkṛtaṁ phligonaṁ harmmaṁ pātrabaṁ harmmim eteṣāṁ saṅgibhrātṛgaṇañca namaskāraṁ jñāpayadhvaṁ|
15 အပရံ ဖိလလဂေါ ယူလိယာ နီရိယသ္တသျ ဘဂိနျလုမ္ပာ စဲတာန် ဧတဲး သာရ္ဒ္ဓံ ယာဝန္တး ပဝိတြလောကာ အာသတေ တာနပိ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊
aparaṁ philalago yūliyā nīriyastasya bhaginyalumpā caitān etaiḥ sārddhaṁ yāvantaḥ pavitralokā āsate tānapi namaskāraṁ jñāpayadhvaṁ|
16 ယူယံ ပရသ္ပရံ ပဝိတြစုမ္ဗနေန နမသ္ကုရုဓွံ၊ ခြီၐ္ဋသျ ဓရ္မ္မသမာဇဂဏော ယုၐ္မာန် နမသ္ကုရုတေ၊
yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|
17 ဟေ ဘြာတရော ယုၐ္မာန် ဝိနယေ'ဟံ ယုၐ္မာဘိ ရျာ ၑိက္ၐာ လဗ္ဓာ တာမ် အတိကြမျ ယေ ဝိစ္ဆေဒါန် ဝိဃ္နာံၑ္စ ကုရွွန္တိ တာန် နိၑ္စိနုတ တေၐာံ သင်္ဂံ ဝရ္ဇယတ စ၊
he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|
18 ယတသ္တာဒၖၑာ လောကာ အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ဒါသာ ဣတိ နဟိ ကိန္တု သွောဒရသျဲဝ ဒါသား; အပရံ ပြဏယဝစနဲ ရ္မဓုရဝါကျဲၑ္စ သရလလောကာနာံ မနာံသိ မောဟယန္တိ၊
yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|
19 ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွံ သရွွတြ သရွွဲ ရ္ဇ္ဉာတံ တတော'ဟံ ယုၐ္မာသု သာနန္ဒော'ဘဝံ တထာပိ ယူယံ ယတ် သတ္ဇ္ဉာနေန ဇ္ဉာနိနး ကုဇ္ဉာနေ စာတတ္ပရာ ဘဝေတေတိ မမာဘိလာၐး၊
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tato'haṁ yuṣmāsu sānando'bhavaṁ tathāpi yūyaṁ yat satjñānena jñāninaḥ kujñāne cātatparā bhaveteti mamābhilāṣaḥ|
20 အဓိကန္တု ၑာန္တိဒါယက ဤၑွရး ၑဲတာနမ် အဝိလမ္ဗံ ယုၐ္မာကံ ပဒါနာမ် အဓော မရ္ဒ္ဒိၐျတိ၊ အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋော ယုၐ္မာသု ပြသာဒံ ကြိယာတ်၊ ဣတိ၊
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|
21 မမ သဟကာရီ တီမထိယော မမ ဇ္ဉာတယော လူကိယော ယာသောန် သောသိပါတြၑ္စေမေ ယုၐ္မာန် နမသ္ကုရွွန္တေ၊
mama sahakārī tīmathiyo mama jñātayo lūkiyo yāson sosipātraśceme yuṣmān namaskurvvante|
22 အပရမ် ဧတတ္ပတြလေခကသ္တရ္တ္တိယနာမာဟမပိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် နမသ္ကရောမိ၊
aparam etatpatralekhakastarttiyanāmāhamapi prabho rnāmnā yuṣmān namaskaromi|
23 တထာ ကၖတ္သ္နဓရ္မ္မသမာဇသျ မမ စာတိထျကာရီ ဂါယော ယုၐ္မာန် နမသ္ကရောတိ၊ အပရမ် ဧတန္နဂရသျ ဓနရက္ၐက ဣရာသ္တး က္ကာရ္တ္တနာမကၑ္စဲကော ဘြာတာ တာဝပိ ယုၐ္မာန် နမသ္ကုရုတး၊
tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|
24 အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋာ ယုၐ္မာသု သရွွေၐု ပြသာဒံ ကြိယာတ်၊ ဣတိ၊
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|
25 ပူရွွကာလိကယုဂေၐု ပြစ္ဆန္နာ ယာ မန္တြဏာဓုနာ ပြကာၑိတာ ဘူတွာ ဘဝိၐျဒွါဒိလိခိတဂြန္ထဂဏသျ ပြမာဏာဒ် ဝိၑွာသေန ဂြဟဏာရ္ထံ သဒါတနသျေၑွရသျာဇ္ဉယာ သရွွဒေၑီယလောကာန် ဇ္ဉာပျတေ, (aiōnios g166)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
26 တသျာ မန္တြဏာယာ ဇ္ဉာနံ လဗ္ဓွာ မယာ ယး သုသံဝါဒေါ ယီၑုခြီၐ္ဋမဓိ ပြစာရျျတေ, တဒနုသာရာဒ် ယုၐ္မာန် ဓရ္မ္မေ သုသ္ထိရာန် ကရ္တ္တုံ သမရ္ထော ယော'ဒွိတီယး (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
27 သရွွဇ္ဉ ဤၑွရသ္တသျ ဓနျဝါဒေါ ယီၑုခြီၐ္ဋေန သန္တတံ ဘူယာတ်၊ ဣတိ၊ (aiōn g165)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)

< ရောမိဏး 16 >