< ရောမိဏး 15 >

1 ဗလဝဒ္ဘိရသ္မာဘိ ရ္ဒုရ္ဗ္ဗလာနာံ ဒေါ်ရ္ဗ္ဗလျံ သောဎဝျံ န စ သွေၐာမ် ဣၐ္ဋာစာရ အာစရိတဝျး၊
balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|
2 အသ္မာကမ် ဧကဲကော ဇနး သွသမီပဝါသိနော ဟိတာရ္ထံ နိၐ္ဌာရ္ထဉ္စ တသျဲဝေၐ္ဋာစာရမ် အာစရတု၊
asmākam ekaiko janaḥ svasamīpavāsino hitārthaṁ niṣṭhārthañca tasyaiveṣṭācāram ācaratu|
3 ယတး ခြီၐ္ဋော'ပိ နိဇေၐ္ဋာစာရံ နာစရိတဝါန်, ယထာ လိခိတမ် အာသ္တေ, တွန္နိန္ဒကဂဏသျဲဝ နိန္ဒာဘိ ရ္နိန္ဒိတော'သ္မျဟံ၊
yataḥ khrīṣṭo'pi nijeṣṭācāraṁ nācaritavān, yathā likhitam āste, tvannindakagaṇasyaiva nindābhi rnindito'smyahaṁ|
4 အပရဉ္စ ဝယံ ယတ် သဟိၐ္ဏုတာသာန္တွနယော ရ္ဇနကေန ၑာသ္တြေဏ ပြတျာၑာံ လဘေမဟိ တန္နိမိတ္တံ ပူရွွကာလေ လိခိတာနိ သရွွဝစနာနျသ္မာကမ် ဥပဒေၑာရ္ထမေဝ လိလိခိရေ၊
aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|
5 သဟိၐ္ဏုတာသာန္တွနယောရာကရော ယ ဤၑွရး သ ဧဝံ ကရောတု ယတ် ပြဘု ရျီၑုခြီၐ္ဋ ဣဝ ယုၐ္မာကမ် ဧကဇနော'နျဇနေန သာရ္ဒ္ဓံ မနသ အဲကျမ် အာစရေတ်;
sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;
6 ယူယဉ္စ သရွွ ဧကစိတ္တာ ဘူတွာ မုခဲကေနေဝါသ္မတ္ပြဘုယီၑုခြီၐ္ဋသျ ပိတုရီၑွရသျ ဂုဏာန် ကီရ္တ္တယေတ၊
yūyañca sarvva ekacittā bhūtvā mukhaikenevāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayeta|
7 အပရမ် ဤၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ခြီၐ္ဋော ယထာ ယုၐ္မာန် ပြတျဂၖဟ္လာတ် တထာ ယုၐ္မာကမပျေကော ဇနော'နျဇနံ ပြတိဂၖဟ္လာတု၊
aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭo yathā yuṣmān pratyagṛhlāt tathā yuṣmākamapyeko jano'nyajanaṁ pratigṛhlātu|
8 ယထာ လိခိတမ် အာသ္တေ, အတော'ဟံ သမ္မုခေ တိၐ္ဌန် ဘိန္နဒေၑနိဝါသိနာံ၊ သ္တုဝံသ္တွာံ ပရိဂါသျာမိ တဝ နာမ္နိ ပရေၑွရ။
yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
9 တသျ ဒယာလုတွာစ္စ ဘိန္နဇာတီယာ ယဒ် ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယေယုသ္တဒရ္ထံ ယီၑုး ခြီၐ္ဋသ္တွက္ဆေဒနိယမသျ နိဃ္နော'ဘဝဒ် ဣတျဟံ ဝဒါမိ၊ ယထာ လိခိတမ် အာသ္တေ, အတော'ဟံ သမ္မုခေ တိၐ္ဌန် ဘိန္နဒေၑနိဝါသိနာံ၊ သ္တုဝံသ္တွာံ ပရိဂါသျာမိ တဝ နာမ္နိ ပရေၑွရ။
tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
10 အပရမပိ လိခိတမ် အာသ္တေ, ဟေ အနျဇာတယော ယူယံ သမံ နန္ဒတ တဇ္ဇနဲး၊
aparamapi likhitam āste, he anyajātayo yūyaṁ samaṁ nandata tajjanaiḥ|
11 ပုနၑ္စ လိခိတမ် အာသ္တေ, ဟေ သရွွဒေၑိနော ယူယံ ဓနျံ ဗြူတ ပရေၑွရံ၊ ဟေ တဒီယနရာ ယူယံ ကုရုဓွံ တတ္ပြၑံသနံ။
punaśca likhitam āste, he sarvvadeśino yūyaṁ dhanyaṁ brūta pareśvaraṁ| he tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
12 အပရ ယီၑာယိယော'ပိ လိလေခ, ယီၑယသျ တု ယတ် မူလံ တတ် ပြကာၑိၐျတေ တဒါ၊ သရွွဇာတီယနၖဏာဉ္စ ၑာသကး သမုဒေၐျတိ၊ တတြာနျဒေၑိလောကဲၑ္စ ပြတျာၑာ ပြကရိၐျတေ။
apara yīśāyiyo'pi lilekha, yīśayasya tu yat mūlaṁ tat prakāśiṣyate tadā| sarvvajātīyanṛṇāñca śāsakaḥ samudeṣyati| tatrānyadeśilokaiśca pratyāśā prakariṣyate||
13 အတဧဝ ယူယံ ပဝိတြသျာတ္မနး ပြဘာဝါဒ် ယတ် သမ္ပူရ္ဏာံ ပြတျာၑာံ လပ္သျဓွေ တဒရ္ထံ တတ္ပြတျာၑာဇနက ဤၑွရး ပြတျယေန ယုၐ္မာန် ၑာန္တျာနန္ဒာဘျာံ သမ္ပူရ္ဏာန် ကရောတု၊
ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|
14 ဟေ ဘြာတရော ယူယံ သဒ္ဘါဝယုက္တား သရွွပြကာရေဏ ဇ္ဉာနေန စ သမ္ပူရ္ဏား ပရသ္ပရောပဒေၑေ စ တတ္ပရာ ဣတျဟံ နိၑ္စိတံ ဇာနာမိ,
he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,
15 တထာပျဟံ ယတ် ပြဂလ္ဘတရော ဘဝန် ယုၐ္မာန် ပြဗောဓယာမိ တသျဲကံ ကာရဏမိဒံ၊
tathāpyahaṁ yat pragalbhataro bhavan yuṣmān prabodhayāmi tasyaikaṁ kāraṇamidaṁ|
16 ဘိန္နဇာတီယား ပဝိတြေဏာတ္မနာ ပါဝိတနဲဝေဒျရူပါ ဘူတွာ ယဒ် ဂြာဟျာ ဘဝေယုသ္တန္နိမိတ္တမဟမ် ဤၑွရသျ သုသံဝါဒံ ပြစာရယိတုံ ဘိန္နဇာတီယာနာံ မဓျေ ယီၑုခြီၐ္ဋသျ သေဝကတွံ ဒါနံ ဤၑွရာတ် လဗ္ဓဝါနသ္မိ၊
bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17 ဤၑွရံ ပြတိ ယီၑုခြီၐ္ဋေန မမ ၑ္လာဃာကရဏသျ ကာရဏမ် အာသ္တေ၊
īśvaraṁ prati yīśukhrīṣṭena mama ślāghākaraṇasya kāraṇam āste|
18 ဘိန္နဒေၑိန အာဇ္ဉာဂြာဟိဏး ကရ္တ္တုံ ခြီၐ္ဋော ဝါကျေန ကြိယယာ စ, အာၑ္စရျျလက္ၐဏဲၑ္စိတြကြိယာဘိး ပဝိတြသျာတ္မနး ပြဘာဝေန စ ယာနိ ကရ္မ္မာဏိ မယာ သာဓိတဝါန်,
bhinnadeśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭo vākyena kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvena ca yāni karmmāṇi mayā sādhitavān,
19 ကေဝလံ တာနျေဝ ဝိနာနျသျ ကသျစိတ် ကရ္မ္မဏော ဝရ္ဏနာံ ကရ္တ္တုံ ပြဂလ္ဘော န ဘဝါမိ၊ တသ္မာတ် အာ ယိရူၑာလမ ဣလ္လူရိကံ ယာဝတ် သရွွတြ ခြီၐ္ဋသျ သုသံဝါဒံ ပြာစာရယံ၊
kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20 အနျေန နိစိတာယာံ ဘိတ္တာဝဟံ ယန္န နိစိနောမိ တန္နိမိတ္တံ ယတြ ယတြ သ္ထာနေ ခြီၐ္ဋသျ နာမ ကဒါပိ ကေနာပိ န ဇ္ဉာပိတံ တတြ တတြ သုသံဝါဒံ ပြစာရယိတုမ် အဟံ ယတေ၊
anyena nicitāyāṁ bhittāvahaṁ yanna nicinomi tannimittaṁ yatra yatra sthāne khrīṣṭasya nāma kadāpi kenāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yate|
21 ယာဒၖၑံ လိခိတမ် အာသ္တေ, ယဲ ရွာရ္တ္တာ တသျ န ပြာပ္တာ ဒရ္ၑနံ တဲသ္တု လပ္သျတေ၊ ယဲၑ္စ နဲဝ ၑြုတံ ကိဉ္စိတ် ဗောဒ္ဓုံ ၑက္ၐျန္တိ တေ ဇနား။
yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ||
22 တသ္မာဒ် ယုၐ္မတ္သမီပဂမနာဒ် အဟံ မုဟုရ္မုဟု ရ္နိဝါရိတော'ဘဝံ၊
tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivārito'bhavaṁ|
23 ကိန္တွိဒါနီမ် အတြ ပြဒေၑေၐု မယာ န ဂတံ သ္ထာနံ ကိမပိ နာဝၑိၐျတေ ယုၐ္မတ္သမီပံ ဂန္တုံ ဗဟုဝတ္သရာနာရဘျ မာမကီနာကာင်္က္ၐာ စ ဝိဒျတ ဣတိ ဟေတေား
kintvidānīm atra pradeśeṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyate yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hetoḥ
24 သ္ပာနိယာဒေၑဂမနကာလေ'ဟံ ယုၐ္မန္မဓျေန ဂစ္ဆန် ယုၐ္မာန် အာလောကိၐျေ, တတး ပရံ ယုၐ္မတ္သမ္ဘာၐဏေန တၖပ္တိံ ပရိလဘျ တဒ္ဒေၑဂမနာရ္ထံ ယုၐ္မာဘိ ရွိသရ္ဇယိၐျေ, ဤဒၖၑီ မဒီယာ ပြတျာၑာ ဝိဒျတေ၊
spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|
25 ကိန္တု သာမ္ပြတံ ပဝိတြလောကာနာံ သေဝနာယ ယိရူၑာလမ္နဂရံ ဝြဇာမိ၊
kintu sāmprataṁ pavitralokānāṁ sevanāya yirūśālamnagaraṁ vrajāmi|
26 ယတော ယိရူၑာလမသ္ထပဝိတြလောကာနာံ မဓျေ ယေ ဒရိဒြာ အရ္ထဝိၑြာဏနေန တာနုပကရ္တ္တုံ မာကိဒနိယာဒေၑီယာ အာခါယာဒေၑီယာၑ္စ လောကာ အဲစ္ဆန်၊
yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|
27 ဧၐာ တေၐာံ သဒိစ္ဆာ ယတသ္တေ တေၐာမ် ၒဏိနး သန္တိ ယတော ဟေတော ရ္ဘိန္နဇာတီယာ ယေၐာံ ပရမာရ္ထသျာံၑိနော ဇာတာ အဲဟိကဝိၐယေ တေၐာမုပကာရသ္တဲး ကရ္တ္တဝျး၊
eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|
28 အတော မယာ တတ် ကရ္မ္မ သာဓယိတွာ တသ္မိန် ဖလေ တေဘျး သမရ္ပိတေ ယုၐ္မန္မဓျေန သ္ပာနိယာဒေၑော ဂမိၐျတေ၊
ato mayā tat karmma sādhayitvā tasmin phale tebhyaḥ samarpite yuṣmanmadhyena spāniyādeśo gamiṣyate|
29 ယုၐ္မတ္သမီပေ မမာဂမနသမယေ ခြီၐ္ဋသျ သုသံဝါဒသျ ပူရ္ဏဝရေဏ သမ္ဗလိတး သန် အဟမ် အာဂမိၐျာမိ ဣတိ မယာ ဇ္ဉာယတေ၊
yuṣmatsamīpe mamāgamanasamaye khrīṣṭasya susaṁvādasya pūrṇavareṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyate|
30 ဟေ ဘြာတၖဂဏ ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ပဝိတြသျာတ္မာနး ပြေမ္နာ စ ဝိနယေ'ဟံ
he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ
31 ယိဟူဒါဒေၑသ္ထာနာမ် အဝိၑွာသိလောကာနာံ ကရေဘျော ယဒဟံ ရက္ၐာံ လဘေယ မဒီယဲတေန သေဝနကရ္မ္မဏာ စ ယဒ် ယိရူၑာလမသ္ထား ပဝိတြလောကာသ္တုၐျေယုး,
yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,
32 တဒရ္ထံ ယူယံ မတ္ကၖတ ဤၑွရာယ ပြာရ္ထယမာဏာ ယတဓွံ တေနာဟမ် ဤၑွရေစ္ဆယာ သာနန္ဒံ ယုၐ္မတ္သမီပံ ဂတွာ ယုၐ္မာဘိး သဟိတး ပြာဏာန် အာပျာယိတုံ ပါရယိၐျာမိ၊
tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
33 ၑာန္တိဒါယက ဤၑွရော ယုၐ္မာကံ သရွွေၐာံ သင်္ဂီ ဘူယာတ်၊ ဣတိ၊
śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|

< ရောမိဏး 15 >